________________ यौवनेऽपि शिवादीनामिव येषां वपुः शुचि। वसामि तत्र हंसो हि न वसत्याविले जले - // 777 // आद्ये वयसि यः शान्तः स शान्त इति मे मतिः / धातुषु क्षीयमाणेषु शमः कस्य न जायते // अयं स्वयं नयं लुम्पल्लम्पटत्वकरोङ्गिनाम् / समाधिध्वंसनो दुःखद्रुमसंदोहदोहदः // 778 // अमुष्यानीकमुख्या ये तेऽपि लोकसुखद्विषः / .. यद्वा युक्तमिदं जात्यभृत्याः स्वामिसमक्रिया: // 779 // तयाह्यात्यन्तिको मोहः प्राज्ञमप्येककुण्डलम् / षण्मासी कृष्णकुणपोत्पाटनेन व्यडम्बयत् // 780 // क्रोधात्कंसादयः क्षीणा मानादुर्योधनादयः / दम्भादुदायिमाराद्याः सुभूमाद्यास्तु लोभतः' // 7181 // प्रमादात्कण्डरीकाद्याः प्रद्योताद्याश्च कामतः / रागतो विक्रमप्राया द्वेषतः कूणिकादयः // 782 // व्यसनान्मूलदेवाद्या मिथ्यात्वात्कपिलादयः / .. पाखण्डिसंस्तवाच्चारुदत्ताद्याः सुखतश्च्युताः // 783 // जगत्कदर्थयत्येवमस्मिन्निष्कारणद्विषि / / शक्तः कथमहं तिष्टाम्यौदासीन्येन सैन्ययुक् . // 784 // ब्रूत सैन्ये ममानेकभटेष्वारभटेष्वपि / किं क्वचित्कोपि केनापि कदापि क्लेशितो जनः // 785 // धर्माज्जयः क्षयः पापादित्युक्तिर्यदि वास्तवी / मोहो द्रोहोत्सुकः सत्सु तन्मया जेष्यते ध्रुवम् // 786 // प्रौढाः परिभवाः सोढा येऽस्मादस्माभिराजनुः / . . मोहस्योन्मूलने जातास्त एव सहकारिणः * // 787 //