________________ कुविकल्पाः सहायास्ते प्राणायामासनादिभिः / वारिता अप्यमी वत्स ! विशन्त्येव नृणां हृदि // 5198 // शृङ्गारोऽयं रसप्रष्ठस्त्वत्सैन्यं पार्श्वयोर्द्वयोः / सम्भोगविप्रलम्भाभ्यां द्विरूपो रक्षितुं स्थितः // 5 / 199 // मिथ्यादर्शननामायं मन्त्री ग्राह्यः सह त्वया / .. असौ तानेव देवादीन् वक्ता यैस्ते महोदयः / / 5 / 200 // इमे अनारतप्रीती रतिप्रीति प्रिये तव / विलोक्य स्निग्धया दृष्ट्या बलं युध्येधयिष्यतः // 5201 // यास्ते नासीरचारिण्यः कामावस्थादशाङ्गजाः / स्वोजसा नाभिभूयेत किं ताभिर्नाभिभूरपि // 5 / 202 // अशुद्धोऽन्तर्बहि:शीतगोमुक् क्रोडस्फुरन्मृगः / विधुविधुरयत्येष धूर्तः कं न बले तव' // 5 / 203 // स्त्रीगोष्ठीयोगिनी राज्यवृद्ध्यै ते कार्मणादिकृत् / एषात्तविकथाकन्था कस्य मूर्छा तनोति न . // 5 / 204 // इमे गीतकला नाट्यकला च श्रुतिप्रिये / / जगज्जनमनोधैर्य ध्वंसिके व्यंसिके तव // 5 / 205 // परैरनात्तगन्धोऽयं बन्धुस्ते रागसागरः। . नियूंढप्रौढसंग्रामग्रामस्त्वामनुवर्तते // 5206 // मण्डनस्निग्धभूयिष्ठाहाराद्या भूरिशो न किम् / वण्ठा अपि हि सोत्कण्ठा वैरिनिर्लोठनाय ते // 5 / 207 // सीधुयोधस्तवापूर्वः पूर्वं नयति नि:स्वताम् / घूर्णयत्यथ विश्वं यो विचेतीकुरुते ततः // 5 / 208 // विसारिपाशहस्तोऽयं द्यूतनामा भटस्तव। जगज्जयति संसेव्यः कितवैस्तुमुलाकुलैः // 5 / 209 // 230