________________ // 5 / 210 // // 5 / 211 // // 5212 // // 5 / 213 // // 5 / 214 // // 5 / 215 // प्रियकौतूहलो हास्यरसो वैहासिकस्तव / विडम्बयति निर्वीडो निबिडं भूभुजोपि यः क्रीडादासी तवाव्रीडां रोलयन्ती सदा नवा / सदानवानियं देवान् शक्या रोधुं न केनचित् अभ्यङ्गसवनोद्वर्त्तनाद्याः प्रणयिनस्तव / बीभत्सस्यापि देहस्य श्रीभरं वितरन्त्यमी वाद्यानि श्रवणानन्दीन्यश्लीलवचनानि ते / क्षोभमेति परानीकं निर्घातादिव यवनेः सुखाभिमानसन्नाहः शंसन्नाहवयोग्यताम् / वैयात्यं च शिरस्कं ते परवाक्शरभीतिभित् लीलालसपदन्यासा द्विरदाः सभिदा मदाः / . ऊर्वीकृतभुजादण्डशुण्डा गर्जन्त्यमी तव अमी ते वर्द्धिताः काङ्क्षासरित्पुलिनवेल्लनैः / . क्षुन्दाना विषयान् सर्वान् व्यापारा ऐन्द्रिया हयाः कम्पयन्तः क्षमामेते रथाः पापमनोरथाः / / अस्खलद्गतयो नद्धा नैस्त्रप्यद्वीपिचर्मणा अष्टादशाब्रह्मभेदाः प्रेमदण्डाधिपाश्रिताः / सन्नद्धा रिपुभिर्योध्धुं सैन्ये तव पदातयः . धनुर्भूरिषवः काङ्क्षाः कृपाणं वेणिरायता। प्रासो विलासाः पाशाश्च हाराश्चक्रं च कङ्कणम् सुषद्धः कञ्चको यासां केशहस्तश्च शीर्षकम् / दधानाः सात्त्विकान् भावान् योधास्ताः प्रमदास्तव अनंया सेनया विद्धि विजितानेव विद्विषः / पात्रतैलदशायोगे दीपो हन्ति तमांतमः // 5 / 216 // // 5 / 217 // // 5 / 218 // // 5 / 219 // // 5 / 220 / // 5 / 221 // 231