________________ तथापि राजनीतिज्ञ ! मा स्म कस्यापि विश्वसीः / / विश्वस्तः पतितो राहोर्मुखे पूषा महस्व्यपि - // 5 / 222 / / अस्वतन्त्रो मतिमतां मतिग्राही प्रयत्नवान् / अल्पभाषी बहुकरो जवात्रिजगतीं जयेः // 5 / 223 // नग्ने कापालिके भिक्षौ जडे जटिनि योगिनि / स्त्रियां तपोवनस्थे च विप्रे वा मा कृथाः कृपाम् // 5 / 224 // . हीरर्थिनि क्षमा क्षत्रे तूष्णीकत्वं च वादिनि / वेश्यायां प्रेम कारुण्यं जिगीषौ नेष्टसिद्धये // 5 / 225 // गुणा अपि क्वापि भवन्ति दोषा दोषा अपि क्वापि गुणा भवन्ति / स्नानक्षणे द्वेषकरी विभूषा चिरायुषे चानृजुता महाद्रोः // 5 / 226 // अर्हता पालितं राज्यं पुरं प्रवचनं पुनः / तस्य हक् श्रेयसेऽन्येषां स्वयूथ्यानां पुनभिये // 5 / 227 // राज्ये का न्यूनतास्माकं तदेकं नगरं विना / तरोरेकच्छदाभावे गता सच्छायता किमु // 5 / 228 // आस्तिघ्नुवानः शूरोऽपि वीक्षते स्थानयोग्यताम् / न दन्तकुशलोऽदन्तशैले परिणते गजे . // 5 / 229 // इमां प्राप्य पितुः शिक्षामक्षामभुजवैभवः / मेने मनोभवः स्वस्मिन्नुपगूढां जयश्रियम् // 5 / 230 // अथ चार्वाकनिर्दिष्टद्वितीयायां विधूदये / दत्ताशी: स्वसृभिर्भालविन्यस्ततिलकोम्बया // 5 / 231 // जनकेनाभ्यनुज्ञातो बन्धुभिर्बहुमानितः / उत्साहितः कलत्राभ्यां मित्रैः स्निग्धदृशेक्षितः // 5 / 232 // उद्गीयमानधवलः कुलवृद्धाभिरञ्जसा / पापश्रुतेन भट्टेन वर्ण्यमानगुणोत्करः - // 5 // 233 // 232