________________ तेषां न जन्म न च जीवितमीशभावमुच्चं यशश्च फलवन वदन्ति सन्तः / यैरुत्थितैर्बहलहर्षजलाविला! निया॑यते क्रमकजं न तव प्रभाते 8 एषा प्रभातसमयस्तुतिरादरेण, पापठ्यते भगवति प्रहितैर्मनोभिः यैस्तेऽत्र कुन्दकलिकोज्ज्वललाभभाजो, जायन्त एव मुनिचन्द्र पदप्रपन्नाः // नूतनाचार्याय हितशिक्षा // धन्यस्त्वं येन विज्ञातः, संसारगिरिदारकः / वज्रवद्दुर्भिदश्चायं, महाभाग जिनागमः इदं चारोपितं यत्ते, पदं तत्संपदां पदम् / श्रीगौतमसुधर्मादि - मुनिसिंहनिषेवितम् // 2 // धन्येभ्यो दीयते भद्र, धन्या एवास्य पारगाः / . धन्या गत्वाऽस्य पारं च, पारं गच्छन्ति संसृतेः त्वामाश्रितं सदा भद्र, सुसार्थाधिपतिभ्रमात् / . भीतं संसारकान्तारात्, साधुवृन्दमिदं मुदा // 4 // अतो विधेयं यत्नेन, सारणावारणादिना / अपायपरिहारेण, संसारारण्यपारगम् // 5 // संप्राप्य गुणसंदोहं, निर्मलं पारमेश्वरम् / त्राणं संसारभीतानां, धन्याः कुर्वन्ति देहिनाम् एते हि भावरोगार्ता - स्त्वं च भावभिन्नग्वरः / अतस्त्वयाऽमी यत्नेन, मोचनीयास्ततोऽनिशम् कल्पोऽयमिति कृत्वेदं, मया तव निवेदितम् / ईदृशस्य तु ते वत्स, कथनीयं न विद्यते // 8 // युष्माभिरपि नैवैष, सुस्थबोधिस्थसंनिभः / संसारसागरोत्तारी, विमोक्तव्यः कदाचन // 9 // // 7 // 53