________________ प्रतिकूलं न कर्तव्य-मनुकूलरतैः सदा / . भाव्यमस्य गृहत्यागो, येन वः सफलो भवेत् // 10 // अन्यथा जन्तुबन्धूना - माज्ञालोपः कृतो भवेत् / ततो विडम्बना घोरा, जायन्तां न परत्र च // 11 // ततः कुलवधून्यायात्, कार्यनिर्भर्त्सतैरपि / यावज्जीवं न मोक्तव्यं, पादमूलममुष्य भोः // 12 // ते ज्ञानभाजनं धन्या-स्ते हि निर्मलदर्शनाः / ते निष्प्रकम्पचारित्रा, ये सदा गुरुसेविनः // 13 // प्रोत्सर्पन्मदवारणं शुभसमाचारप्रवाहाद्भुतं, . ज्ञानानन्तशताङ्गदर्शनजयं सुज्ञानसंपत्तिकम् / भव्यार्थोपचयं सुबुद्धिसचिवं स्याद्यन्महानन्दकृत्, राज्यं सूरिपदं च तत्त्वयि मया न्यस्तं सुंपाल्यं त्वया // 14 // मूले यथाऽल्पा अपि मुख्यनद्यो, विशन्ति वार्धा बहुवर्धमानाः / सज्ज्ञानचारित्रगुणैस्तथा त्वं, गणेन गच्छेन च वर्धिषीष्ठाः // 15 // ॥सज्जनचित्तवल्लभ // नत्वा वीरजिनं जगत्त्रयगुरुं मुक्तिश्रियो वल्लभं, पुष्पेषुक्षयनीतबाणनिवहं संसारदुःखापहम् / वक्ष्ये भव्यजनप्रबोधजननं ग्रन्थं समासादहं, नाम्ना सज्जनचित्तवल्लभमिमं शृण्वन्तु सन्तो जनाः रात्रिश्चन्द्रमसा विनाब्जनिवहै! भाति पद्माकरो, यद्वत्पण्डितलोकवर्जितसभा दन्तीव दन्तं विना // पुष्पं गन्धविवर्जितं मृतपतिः स्त्री चेह तद्वन्मुनिः, चारित्रेण विना न भाति सततं यद्यप्यसौ शास्त्रवान् . // 1 // // 2 //