________________ // 10 // स्तम्भं तैः परमाणुभिः सुमिलितैः कुर्यात्स चेत्पूर्ववत्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न "पुण्यैरवाप्यते लक्ष्मीः, पुण्येनैव महोन्नतिः / पुण्येन मानवो देहो-दुर्लभः स्वर्गिणामहो ? . // 11 // // 4 // ॥परमानन्द-पञ्चविंशतिः // : . परमानन्दसंयुक्तं, निर्विकारं निरामयम् / . ध्यानहीना न पश्यन्ति, निजदेहे व्यवस्थितम् अनन्तसुखसंपन्न, ज्ञानामृतपयोधरम् / अनन्तवीर्यसंपन्नं, दर्शनं परमात्मनः // 2 // निर्विकारं निराहारं, सर्वसङ्गविवर्जितम् / परमानन्दसंपन्नं, शुद्धं. चैतन्यलक्षणम् // 3 // उत्तमा ह्यात्मचिन्ता स्यात्-मोहचिन्ता च मध्यमा / अधमा कामचिन्ता स्यात्-परचिन्ताऽधमाऽधमा निर्विकल्पं समुत्पन्नं, ज्ञानमेव सुधारसम् / विवेकमञ्जलिं कृत्वा, तं पिबन्ति तपस्विनः सदानन्दमयं जीवं, यो जानाति स पण्डितः / संसेवते निजात्मानं, परमानन्दकारणम् // 6 // नलिन्यां च यथानीरं, भिन्नं तिष्ठति सर्वदा / अयमात्मा स्वभावेन, देहे तिष्ठति निर्मलः द्रव्यकर्मविनिर्मुक्तं, भावकर्मविवर्जितम् / नोकर्मरहितं विद्धि, निश्चयेन चिदात्मकम् आनन्दं ब्रह्मणो रूपं, निजदेहे व्यवस्थितम् / / ध्यानहीना न पश्यन्ति, जात्यन्धा इव भास्करम् // 9 // 60 // 7 // // 8 //