________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // एते हि रिपवो घोरा धर्मसर्वस्वहारिणः / एतैर्बम्ध्रम्यतें जीव: संसारे बहुदुःखदे राग-द्वेषमयो जीव: काम-क्रोधवशं गतः / लोभ-मोह-मदाविष्टः संसारे संसरत्यसौ सम्यक्त्वज्ञानसंपन्नो जैनभक्तो जितेन्द्रियः / लोभ-मोह-मदैस्त्यक्तो मोक्षभागी न संशयः कामः क्रोधस्तथा मोहस्त्रयोऽप्येते महाद्विषः / एते न निर्जिता यावत्तावत्सौख्यं कुतो नृणाम् ? नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः / नास्ति क्रोधसमो वह्निर्नास्ति ज्ञानसमं सुखम् कषायविषयार्तानां देहिनां नास्ति निर्वृतिः / . तेषां च विरमे सौख्यं जायते परमाद्भुतम् कषाय-विषयै रोगैरात्मानं पीडितं सदा। . चिकित्सतां प्रयत्नेन जिनवाक्सारभेषजैः विषयोरगदष्टस्य कषायविषमोहिनः / संयमो हि महामन्त्रस्त्राता सर्वत्र देहिनः कषायकलुषों जीवो रागरञ्जितमानसः / चतुर्गतिभवाम्भोधौ भिन्ननौरिव सीदति कषायवशगो जीवः कर्म बध्नाति दारुणम् / तेनासौ क्लेशमाप्नोति भवकोटिषु दुस्तरम् कषाय-विषयश्चित्तं मिथ्यात्वेन च संयुतम् / संसारबीजतां याति न याति मोक्षबीजताम् कषायविजये सौख्यमिन्द्रियाणां च निग्रहे / जायते परमोत्कृष्टमात्मनो भवभेदि यत् 113 // 30 // // 31 // // 32 // // 34 // // 35 //