________________ // 45 अधीत्यनुष्ठानतप:शमाद्यान्, धर्मान् विचित्रान् विदधत्समायान् / न लप्स्यसे तत्फलमात्मदेहक्लेशाधिकं तांश्च भवान्तरेषु // 81 // सुखाय धत्से यदि लोभमात्मनो, ज्ञानादिरत्नत्रितये विधेहि तत् / दुःखाय चेदत्र परत्र वा कृतिन् ! परिग्रहे तबहिरान्तरेऽपि च॥ 82 // करोषि यत्प्रेत्यहिताय किञ्चित्, कदाचिदल्पं सुकृतं कथञ्चित् / मा जीहरस्तन्मदमत्सरायेविना च तन्मा नरकातिथिर्भूः पुरापि पापैः पतितोऽसि संसृतौ, दधासि रे किं गुणिमत्सरं पुनः / न वेत्सि किं घोरजले निपात्यसे, नियन्त्र्यसे शृङ्खलया च सर्वतः 84 // कष्टेन धर्मो लवशो मिलत्ययं, क्षयं कषायैर्युगपत्प्रयाति च / अतिप्रयत्नार्जितमर्जुनं ततः, किमज्ञ ! ही हारयसे नभस्वता // 85 // शत्रूभवन्ति सुहृदः कलुषीभवन्ति,. धर्मा यशांसि निचितायशसीभवन्ति। स्निह्यन्ति नैव पितरोऽपि च बान्धवाश्च, लोकद्वयेऽपि विपदो भविनां कषायैः // 86 // रूपलाभकुलविक्रमविद्याश्रीतपोवितरणप्रभुताद्यैः / किं मदं वहसि वेत्सि न, मूढाऽनन्तशः स्वभृशलाघवदुःखम् 87 / / विना कषायान भवातिरशिर्भवेद्भवेदेव च तेषु सत्सु / मूलं हि संसारतरोः कषायास्तत्तान् विहायैव सुखी भवात्मन् ! 88 // समीक्ष्य तिर्यङ्नरकादिवेदनाः, श्रुतेक्षणैर्धर्मदुरापतां तथा / प्रमोदसे यद्विषयैः सकौतुकैस्ततस्तवात्मन् ! विफलैव चेतना॥ 89 // चौरैस्तथा कर्मकरैर्गृहीते, दुष्टैः स्वमात्रेऽप्युपतप्यसे त्वम्। / पुष्टैः प्रमादैस्तनुभिश्च पुण्यधनं न किं वेत्स्यपि लुट्यमानम् // 90 // मृत्योः कोऽपि न रक्षितो न जगतो दारिद्र्यमुत्त्रासितं, रोगस्तेननृपादिजा न च भियो निर्णाशिताः षोडश / 36