________________ // 7 // कषायत्यागाधिकार: रे जीव ! सेहिथ सहिष्यसि च व्यथास्तास्त्वं नारकादिषु पराभवभूः कषायैः / मुग्धोदितैः कुवचनादिभिरप्यतः किं, क्रोधानिहंसि निजपुण्यधनं दुरापम् // 71 // पराभिभूतौ यदि मानमुक्तिस्ततस्तपोऽखण्डमतः शिवं वा। मानादृतिर्दुर्वचनादिभिश्चेत्तपःक्षयत्तन्नरकादि दुःखम् // 72 // वैरादि चात्रेति विचार्य लाभालाभौ कृतिन्नाभवसंभविन्याम् / ... तपोऽथवा मानमवाभिभूताविहास्ति नूनं हि गतिर्द्विधैव // 73 // श्रुत्वाक्रोशान् यो मुदा पूरितः स्यात् लोष्टाद्यैर्यश्चाहतो रोमहर्षी / यः प्राणान्तेऽप्यन्यदोषं न पश्यत्येष श्रेयो द्राग् लभेतैव योगी॥ 74 // को गुणस्तव कदा च कषायैर्निर्ममे भजसि नित्यमिमान् यत् / किं न पश्यसि दोषममीषां, तापमत्र नरकं च परत्र // 75 // यत्कषायजनितं तव सौख्यं, यत्कषायपरिहानिभवं च। तद्विशेषमथवैतदुदर्कं, संविभाव्य भंज धीर ! विशिष्टम् // 76 // सुखेन साध्या तपसां प्रवृत्तिर्यथा तथा नैव तु मानमुक्तिः / आद्या न दत्तेऽपि शिवं परा तु, निदर्शनाद् बाहुबलेः प्रदत्ते // 77 // सम्यग्विचार्येति विहाय मानं, रक्षन् दुरापाणि तपांसि यत्नात् / मुदा मनीषी सहतेऽभिभूती:, शूरः क्षमायामपि नीचजाताः // 78 // पराभिभूत्याल्पिकयापि कुप्यस्यघेरपीमा प्रतिकर्तुमिच्छन् / . न वेत्सि तिर्यङ्नरकादिकेषु, तास्तैरनन्तास्त्वतुला भवित्रीः // 79 // धत्से कृतिन् ! यद्यपकारकेषु, क्रोधं ततो धेह्यरिषट्क एवं / अथोपकारिष्वपि तद्भवार्तिकृत्कर्महन्मित्रबहिर्द्विषत्सु // 80 // 30