________________ विध्वस्ता नरका न नापि सुखिता धम॑स्त्रिलोकी सदा, तत्को नाम गुणो मदश्च विभुता का ते स्तुतीच्छा च का // 91 // . N: // 8 // शास्त्रगुणाधिकारः शिलातलाभे हृदि ते वहन्ति, विशन्ति सिद्धान्तरसा न चान्तः। / यदत्र नो जीवदयार्द्रता ते, न भावनाङ्कुरततिश्च लभ्या // 92 // यस्यागमाम्भोदरसैन धौतः, प्रमादपङ्कः स कथं शिवेच्छुः / रसायनैर्यस्य गदः क्षतो नो, सुदुर्लभं जीवितमस्य नूनम् // 93 // अधीतिनोऽर्चादिकृते जिनागमः, प्रमादिनो दुर्गतिपापतेर्मुधा। ज्योतिर्विमूढस्य हि दीपपातिनो, गुणायकस्मै शलभस्य चक्षुषी 94 मोदन्ते बहुतर्कतर्कणचणा:केचिज्जयाद्वादिनां, काव्यैः केचन कल्पितार्थघटनैस्तुष्टाः कविख्यातितः / ज्योतिर्नाटकनीतिलक्षणधनुर्वेदादिशास्त्रैः परे, ब्रूमः प्रेत्यहिते तु कर्मणि जंडान् कुक्षिभरीनेव तान् // 95 // किं मोदसे पण्डितनाममात्रात्, शास्त्रेष्वधीती जनरञ्जकेषु / तत्किञ्चनाधीष्व कुरुष्व चाशु, न ते भवेद्येन भवाब्धिपातः // 96 // धिगागमैर्माद्यसि रञ्जयन् जनान्, नोद्यच्छसि प्रेत्यहिताय संयमे / दधासि कुक्षिभरिमात्रतां मुने ! क ते क तत् क्वैष च ते भवान्तरे 97 // धन्याः केऽप्यनधीतिनोऽपि सदनुष्ठानेषु बद्धादरा, दुःसाध्येषु परोपदेशलवतः श्रद्धानशुद्धाशयाः / केचित्त्वागमपाठिनोऽपि दधतस्तत्पुस्तकान् येऽलसाः . अत्रामुत्रहितेषु कर्मसु कथं ते भाविनः प्रेत्यहाः // 98 // धन्यः स मुग्धमतिरप्युदितार्हदाज्ञारागेण यः सृजति पुण्यमदुविकल्पः / 40