________________ ईदृग्भाग्यभराभिरामलिपिभृद्भालं तदेषां कमात्, पूजा माङ्गलिकेऽर्हतो दृशि जनैः सङ्केशितुस्तन्यते // 28 // आदौ पाणिसरोरुहेषु गुणिनां पश्चात्तु देवालये, नाभेयप्रभुनेमिशैलशिरसोर्मेरौ तथेन्द्रासने / मौलित्वेन जिनोत्तमाङ्गशिखरे छत्रत्रयत्वेन च, न्यस्ताऽथामलसारके सुकृतिना लक्ष्मी जायां ततः // 29 // नास्तिक्याभिधदुर्गभूमिबलिना मिथ्यात्वकोशेशिना, कार्पण्यादिभटोद्भटेन कलिना निर्लोठ्यमानं कृशम् / धर्मं स्वामिनमुन्नत नयति यो दानादिशस्त्रः स्फुरन्, सङ्घानीकयुतो जयी स उचितं सङ्घाधिपः पूज्यते // 30 // जीवो जीवनबन्दिमोक्षणतप:सत्योक्तिशीलक्षमावैरोच्छेदनदानसत्त्वधिषणापूज्यत्वविख्यातिभिः / संघेशो जिनधर्मतेजन भवत्सम्भावनार्हत्पदस्फूजिष्यत्सुकृतप्रभावविभवानत्र व्यनक्त्यंशतः // 31 // कर्पूरागुरुकुङ्कुमद्रुतिसुमश्रीखण्डगन्धोर्मिभिप्रेयस्तोत्रचरित्ररासललितैर्वाधारवैर्दन्तिभिः / अर्हबिम्बगृहातपत्रचमरस्नात्राहणानाटकै . स्तीर्थेस्वर्गमिहैव विन्दति वुधोऽमुत्रापि सोऽप्याप्स्यते - // 32 // स्वर्गङ्गा नवकुण्डमानसजलं दिव्यं च तच्चन्दनं, पुष्पं हेम च मौक्तिकं च वसनं रम्भादिसङ्गीतकम् / सङ्कल्पेन समानय प्रभुजनोपास्त्यै मृदुाय मा, पापं चञ्चलताफलं चिनु मनः सद्ध्यानमेवं सताम् // 33 // सेवां मोहवशाद् व्यलम्बयमहं कार्याण्यभङ्गं प्रभोभृत्यः किंकरकः कराङ्गुलिदलच्छेदी सहागांसि मे।