________________ अप्राप्ते त्वयि दैन्यमित्यतनुम त्रायस्व सुश्रावकाः, किं विज्ञीप्सव इत्यमी जिनपति प्रत्यास्यकोशं व्यधुः // 34 // श्रीमद्धर्षपुरीयगच्छतिलकश्रीसूरिवंशेगुरुविद्वत्पर्षदि राजशेखर इति प्रख्यातिमायाति यः / तेनेदं नवदेशनार्थिहृदयानन्दाय सारं मितं, प्रोक्तं सङ्घमहोत्सवप्रकरणं सुश्रावकश्रीकरम् // 35 // लक्ष्मीः सत्पात्रलाभादभृत सुभगतां मर्त्यजन्मद्रुमोऽयं, साफल्यं प्राप दृष्टः सुगुरुमुखजुषामाशिषां सत्यभावः / मज्जन् कार्पण्यपङ्के सुचिरमतिजस्त्रुद्धृतो दानधर्मस्तन्वद्भिस्तीर्थयात्रामहमिह विहितः को न लब्धप्रतिष्ठः ? // 36 / / // धर्मोपदेशः // ॐ मित्यक्षरमक्षरद्युतिधरं त्रैलोक्यगर्भ परं . ब्रह्माकारमखण्डबिन्दुममलं नव्यार्द्धचन्द्रोर्ध्वगम् / मौलौ यद्दधदर्कबिम्बरुचिरं, ज्योतिस्तमस्तोमभित् पञ्चानां परमेष्ठिनामपि पदं, ध्यायामि. हृत्पङ्कजे ॐ शश्वज्जगतो हिताग्य परमानन्दाय चिन्मूर्तये, शान्तायामिततेजसे भगवते सर्वोत्तमश्रीमते / कारुण्यामृतसिन्धुवृद्धिविधवे विज्ञानसद्वेधसे, देवेन्द्रव्रजवन्दिताय विभवे, पार्थाय नित्यं नमः नत्वा सर्वसतो जनांस्त्रिजगतीलोकोपकारे रतान्, विज्ञप्ति विदधामि चारुमनसा तेषां पुरस्तादिमाम् / काव्यं मे प्रथयन्तु शुद्धमतयो ! धर्मोपदेशाभिधं, सूते रत्नमिहाकरस्तु भुवने तन्वन्ति तज्ज्ञा जनाः // 2 // // 3 //