________________ इष्टो यस्यैष तस्याहं यो योस्मिन् भक्तः स मय्यपि / द्वेष्यो यस्यैष तस्याहमपीत्यत्र न संशयः // 4 // 307 // मामुपस्थितवानेष प्रतिष्ठां काञ्चिदर्हति / तदसौ ग्रामणीरस्तु समस्तगुणमण्डले // 4 // 308 // एवं भगवतः प्राप्तप्रसादः सादरैस्ततः / पौरैरपि स्तुतश्चक्रे नित्यं वासं पुरेऽत्र सः // 4 // 309 // अन्यदावसरं वीक्ष्याधीश्वरं स व्यजिज्ञपत् / विश्वैश्वर्यधुराधुर्य ! जिग्यिरे ये त्वया द्विषः // 4 // 310 // तेषु योऽभून्महामोहः स पुनः प्राप्तपाटवः / / उद्दण्डचण्डदोर्दण्डखण्डितद्वेषिडम्बरः // 4 // 311 // अविद्यादुर्गसंसर्गनिरर्गलभुजाबलः / पुत्रपौत्रादिविस्तारविडम्बितवडद्रुमः // 4 // 312 // कुसूलकौशैरकृशो वशीभूतजगत्त्रयः / भूरिरेभरथाश्वेभभटकोटीभयङ्करः .. // 4 / 313 // असंख्यसंख्यनियूंढोत्साहः साहससेवधिः / / तृणतूलतुलानीतशकचक्रिपराक्रमः // 4 // 314 // तपस्विनां तपो निघ्नन् विघ्नं कुर्वन्महात्मनाम् / मृनन्मनस्विनां मानमहो माद्यति सम्प्रति // 4 / 315 // के हया हस्तिनः के वा हरयः शरभाश्च के / के व्यालाः के च वेतालाः पुरस्तस्य तरस्विनः // 4 / 316 // के भूता व्यन्तराः के वा के देवाः के च दानवाः / . के शकाश्चक्रिणः के वा पुरतस्तस्य पाप्मनः // 4 / 317 // के कुलीना: कलावन्तः के स्मार्ताः, के च ऋत्विजः / / के योगाः योगिनः के वा तस्य चण्डधियः पुरः // 4 / 318 / / 204