________________ // 38 // सूते कीर्तिमखण्डितां च रमते संतोषपोषे सदा, दुःखं संहरते सुखं च लभते साधोर्जनः संगमात् खनति व्यसनद्रुमस्य मूलं, हरति भ्रान्तिमशान्तिमुच्छिनत्ति / मुनिसंगतिरारुणद्ध्यशर्माखनिरुद्यद्गुणसन्ततेरिहाऽसौ // 39 // गच्छत्यन्यं गमयति पुनर्मार्गमहत्प्रणीतं, संसाराब्धिं तरति तरसा तारयत्यन्यलोकम् / धर्मं जानात्यभयदमलं ज्ञापयत्यात्मबुद्ध्या, गु(प्ति)प्तिक्षान्तिव्रतनियमनिधिः सेवनीयः स साधुः // 40 // घट्येका यदि साधुसंगतिमतिः स्यात्सा नृजन्माखिलं, पुण्यं चात्र करोति पापहरणान्म्लानि प्रहृत्य स्फुटम् / लोहं कोटिपलप्रमाणमनलज्वालाऽभितप्तं क्षितौ, कोटीवेधरसच्छटेव सकलं सम्यक् सुवर्ण क्षणात् // 41 // न संयमाचारतपोव्रतानि न ध्यानविज्ञानजिनार्चनानि / / न धर्मकर्माणि जनस्तु सम्यक् सङ्गं हि साधोरनवाप्य वेत्ति // 42 // डस्यैकस्य स्थानकं च स्वरूपं भिन्नाभिन्नोच्चारणे कारणं च / शास्ता शास्ति प्रक्रियायां हि साधुः शब्दे धात्वादेशवाक्यागमेषु // 43 // चौर्यं द्यूतं जीवमांसादनं च, वेश्यासेवा मद्यपानं तथैव / आ(क्षे) खेटाऽन्यस्त्रीप्रसङ्गौ च नूनं, कष्टान्येतान्यङ्गभाजां हि सप्त 44 // चतुर ! चेतसि नाम विचारय प्रथमतो व्यसनस्य दुरोदरम् / सकलदुर्नयदुर्गतिकारणं कुरु ततो व्यसनस्य निवारणम् // 45 // छलान्वेषी द्यूतात् कठिनहदयः स्याद् गतदयो, विधत्ते पाप िपललरसलोभो मधुरतः / ततश्चाज्ञोऽन्यस्त्री भजति गणिकां च स्मरभरात्, धनार्थी चौर्यात्तॊ भवति बहुदुःखी व्यसनतः // 46 // 85