________________ ऐ ऐ न तृप्तोऽक्षगणः कदाचित् भोगैर्भवेद्रोगकरैविपाके / कण्डूयनै रक्तविकारजातैः संसेव्यमानैरिव पामनोऽङ्गी // 31 // ऐश्वर्यमाश्चर्यकरं ब्रवीमि जम्बुमुनीन्द्रस्य सदा महर्द्धः / येनाऽक्षधाटी स्वपुरप्रदेशात् शीलौजसा निर्विषयीकृताऽभूत् // 32 // ओघैः शीलमयैः कृपावरसरिद्योगादगाधो हि यः, . . क्षान्तिर्यस्य सुपालिरुज्ज्वलजलं ज्ञानं गुणा जन्तवः / यस्मिन् भाति विवेकवारिजकुलं सद्भाववीच्यन्वितं, तं सत्यद्रुमवेष्टितं भज सदा संतोषनीराश्रयम् // 33 // औचित्यं नगरं गृहं ह्युपशमः सद्भावना योषिता, पुत्राश्चारुतपांस्यमात्य उदितः सत्याह्व आनन्दकृत् / प्रौढा संयमवाहिनी परिकरो यस्यास्ति चैतादृशः, संतोषस्य नराधिपस्य वसतौ वासं कुरु 'श्रेयसे // 34 // अङ्गी मिथ्यान्धकारावृतविमलतरज्ञेयभावप्रकाशो, हेयोपादेयवस्तुप्रकटनसुपटुः स्यान्न तावच्च शीघ्रम् / तावत् तृष्णाहिमान्याऽर्दितसकलमति: कम्पवान् रारटीति, श्रीमान् संतोषसूर्यः स्फुरति हि हृदयन्द्रयद्रिमौ(मो)लौ न यावत् // 35 // असत्यतः पातकमत्र नाऽन्यत् क्षान्तेः परं नैव तपोऽपि किंचित् / परोपकारान्न च पुण्यमन्यत् संतोषतः सौख्यमिहास्ति नान्यत् // 36 // कदाचित् पीयूषं यदि भुजगवक्त्रात् प्रभवति, प्रतीचीदिग्गर्भादुदयति कदाचित् दिनमणिः / रजःपुञ्जोत्पीलात् द्रवति यदि तैलं क्वचिदपि, प्रसङ्गानासाधोस्तदपि च गुणाप्तिः सुघटते // 37 // कारुण्यं तनुते नयं च मनुते धत्ते प्रियत्वं सतां, धर्माधर्मपरीक्षणं प्रकुरुते भिन्ते तमोऽन्तर्गतम् / 84