________________ क्षिपन्त्येते जीवं विषयविषमारण्यकुपथे न वाऽश्वाः स्वारोहे धृतदृढकुशिक्षाहितयुजः // 24 // ऋतवर्गलसाक्षराणि वक्त्रात् दशनस्थानबलेन संचरन्ति / .. प्रबलेन तथा मनोबलेन प्रचलन्ति विषयेषु चेन्द्रियाणि // 25 // एते ते विरसाः प्रतुच्छचटुलाः कौटिल्यमन्तः श्रिताश्वेतोलिप्तिमलावहाः भयङ्कराः पोद्यत्प्रबन्धान्विताः / नार्दा विश्वसितुं कदापि विषयाः सज्ज्ञानभाजां नृणां, जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्ज्वालवत् // 26 // एणो दुःखी श्रवणविषयाद्रूपलोभात् पतङ्गो, मीनो जिह्वारसवशगतो गन्धलुब्धो द्विरेफः / स्पर्शाऽऽकृष्टः शिरसि च गजोऽपष्टकष्टप्रवेत्ता, हीत्येकस्मात् करणपिशुनात् जन्तुरातः समैः किम् ? // 27 // एता एणीदृशोऽस्मिन् विषयभटगणे प्रौढसेनाधिपत्यं, बिभ्रत्योऽनेकचेष्टा मदननरपते(रिलब्धप्रसादाः / हावैर्भावैविलासैस्तव करणनरान् संविधास्यन्ति दासान्, तस्मात्तान् शीलशाले प्रकटजडधियो रक्ष नूनं वराकान् // 28 // एतां स्फूर्तिमिति सर्वकरणग्रामाभिरामां मुहू, रामां सुन्दरवाटिकामिव सदा संप्राप्य चेत:कपिः / सद्वक्षोजफलां सुकोकिलरवां पाण्यंहिसत्पल्लवां, भ्राजत्कायलतां सुपर्णकुसुमालङ्कारवस्त्रावृताम् // 29 // एकं तावदुपायमक्षकुटिलारातिप्रदान्तौ शृणु, त्वं तत्प्रेरकमीश्वरं बलकरं पूर्वं मनोनामकम् / विज्ञानेन महौजसा छलंवता गाढं समाकामये:, पश्चाद् भग्नबलस्त्वदीयचरणे स्थाताऽक्षसङ्घः स्थिरम् // 30 // 83 . . .