SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ // ग्रन्थकृत्प्रशस्तिः // सूरिष्वार्यचरित्रभृच्चरणसन्नैर्मल्यदासीकृतस्वगिश्रेणिरिहार्यरक्षित इति ख्यातोऽभवत् सूरिराट् / यस्मादेव प्रसिद्धिमाप जगति प्रध्वस्तदुईर्शनध्वान्तादञ्चलगच्छ इत्यखिलसंस्तुत्यर्षिवृन्दैः श्रितः / तत्पट्टक्रमतो बभूवुरमलप्रज्ञाः प्रमादद्विषध्वंसोबद्धकटीतटा: करटिसद्याना: कलावत्प्रियाः / कान्ताकान्तकटाक्षकाण्डविसराक्षोभ्या महेन्द्रप्रभा भिख्या:सूरिवरा महीन्द्रविनुताङ्घिद्वन्द्वजम्बालजाः // 2 // तेषां विनेयैविनयप्रधानैः शास्त्रार्थहेम्नः कषपट्टकल्पैः। .. सन्दर्भितः श्रीजयशेखराख्यैः सूरिप्रवर्यैः प्रवरार्थसारः // 3 // प्रबोधचिन्तामणिनामधेयः प्रक्लृप्तसद्यक्तितरङ्गगम्यः / ग्रन्थः सुपन्था ह्यपवर्गपुर्याः प्रपठ्यामानो वरबोधिदः स्तात् // 4 // यमरसभुवनमिताब्दे (1462) स्तम्भनकाधीशभूषिते नगरे। श्रीजयशेखरसूरिः प्रबोधचिन्तामणिमकार्षीत् चिन्तामाणमकापात् // 5 //
SR No.004459
Book TitleShastra Sandesh Mala Part 09
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy