________________ क्वे दं ते मानुषं जन्म, चिन्तितार्थप्रसाधकम् / धर्मसाधनसामग्री, वाऽसौ सर्वापि हस्तगा? // 12 // तूर्णं तूर्णं तु धावंस्त्वं, कृत्यकोटिसमाकुलः / विस्मृत्य पृष्ठतः कोटी, पुरः पश्यसि काकिनीम् // 13 // सूर: कातरतां यातो, जैनैरूचे (जघन्यश्च) स उत्तमः / एतद्द्वयविहीनस्तु, मध्यम; प्रणिगद्यते // 14 // मिथ्यादृग् श्रावको भाव्यश्चारुचारित्रवान् यतिः / जानीहि व्यवहारेण, मध्यमोत्तमहीनकान् // 15 // के के वैराग्यसंवेगौ, नाऽऽख्यान्ति घोषयन्ति च ? / व्यङ्ग्यौ तौ बाष्परोमाञ्चैः, पुण्याद् हर्षेऽपि कस्यचित् // 16 // हर्षेऽपि बहुश: स्याता, नित्यं तौ वा महात्मनः / उत्थायोत्थाय तस्यास्यं, द्रष्टव्यं पुण्यमिच्छुभिः // 17 // जानन्तः शतशोऽप्यर्थं, शमादेर्बहवो जनाः / यतो वैराग्यसंवेगौ, तमर्थं तु न जानते // 18 // दैवादात्मन्नहं जाने, प्रमादीति यदि स्वकम् / तथाप्युद्धर्तुमासेव्यः, सदा स्वान्तेन कन्दलः // 19 // मावधीरय मे वाचं, कुरु किञ्चित्तथाविधम् / जन्मान्तरं गतो येन, वत्स वत्स ! न शोचसि // 20 // हंहों चित्त ! प्रकटविकटं मोहजालं किमेत्, शून्यालापैः प्रलंपितमिदं कार्य्यहीनं विजाने / स्मारं स्मारं किमिति मुषितं सुप्रसिद्धं यदेतत्, लोभार्तस्य क्षुदपगमनं दृष्टमात्रे न भोज्ये . // 21 // मज्जिह्वायै ततश्चेतो, यच्छादेशं सदाशय ! / हित्वा कंडूलतां वक्तुं, मूकत्वं येन सेवते // 22 // ... 141