________________ ददस्व धर्मार्थितयैव धान्, सदोपदेशान् स्वपरादिसाम्यान्। जगद्धितैषी नवभिश्च कल्पैमे कुले वा विहराऽप्रमत्तः // 265 / / कृताकृतं स्वस्य तपोजपादि, शक्तीरशक्तीः सुकृतेतरे च। सदा समीक्षस्व हृदाथ साध्ये, यतस्व हेयं त्यज चाव्ययार्थी // 266 // परस्य पीडापरिवर्जनात्ते, त्रिधा त्रियोग्यप्यमला सदास्तु। साम्यैकलीनं गतदुर्विकल्पं, मनो वचश्चाप्यनघप्रवृत्ति // 267 // मैत्री प्रमोदं करुणां च सम्यक्, मध्यस्थतां चानय साम्यमात्मन् / सद्भावनास्वात्मलयं प्रयत्नात्त्, कृताविरामं रमयस्व चेतः! // 268 // कुर्यान्न कुत्रापि ममत्वभावं, न च प्रभो ! रत्यरती कषायान्। इहापि सौख्यं लभसेऽप्यनीहो, ह्यनुत्तरामर्त्यसुखाभमात्मन् ! // 269 / / इति यतिवरशिक्षां योऽवधार्य व्रतस्थश्चरणकरणयोगानेकचित्तः श्रयेत / सपदि भवमहाब्धिं क्लेशराशि स तीर्वा, . विलसति शिवसौख्यानन्त्यसायुज्यमाप्य . // 270 // // 16 // साम्यसर्वस्वाधिकारः एवं सदाभ्यासवशेन सात्म्यं, नयस्व साम्यं परमार्थवेदिन् ! / यतः करस्थाः शिवसंपदस्ते, भवन्ति सद्यो भवभीतिभेत्तुः // 271 / / त्वमेव दुःखं नरकस्त्वमेव, त्वमेव शर्मापि शिवं त्वमेव। त्वमेव कर्माणि मनस्त्वमेव, जहीह्यविद्यामवधेहि चात्मन्! // 272 // निःसङ्गतामेहि सदा तदात्मन्नर्थेष्वशेषेष्वपि साम्यभावात्। अवेहि विद्वन् ! ममतैव मूलं, शुचां सुखानां समतैव चेति // 273 // स्त्रीषु धूलिषु निजे च परे वा, संपदि प्रसरदापदि चात्मन् ! / तत्त्वमेहि समतां ममतामुग, येन शाश्वतसुखाद्वयमेषि . // 274 // 57