SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ त्वच:संयममात्रेण, स्पर्शान् कान् के त्यजन्तिन। मनसा त्यज तानिष्टान्, यदीच्छसि तपःफलम् // 254 // बस्तिसंयममात्रेण, ब्रह्म के के न बिभ्रते। मन:संयमतो धेहि, धीर! चेत्तत्फलार्थ्यसि // 255 // विषयेन्द्रियसंयोगाभावात्के के न संयताः। रागद्वेषमनोयोगाभावाद्ये तु स्तवीमि तान् / . // 256 // कषायान् संवृणु प्राज्ञ ! नरकं यदसंवरात्। महातपस्विनोप्यापुः, करटोत्करटादयः , // 257 // यस्यास्ति किञ्चिन्न तपोयमादि, ब्रूयात्स यत्तत्तुदतां परान् वा। . यस्यास्ति कष्टाप्तमिदं तु किं न, तभ्रंशभीः संवृणुते स योगान् 258 भवेत्समग्रेष्वपि संवरेषु, परं निदानं शिवसंपदां यः। त्यजन् कषायादिजदुर्विकल्पान्, कुर्यान्मनःसंवरमिद्धधीस्तम्॥ 259 // तदेवमात्मा कृतसंवरः स्यात्, निःसङ्गताभाक् सततं सुखेन। निःसङ्गभावादथ संवरस्तद् वयं शिवार्थी युगपद्भजेत // 260 // // 15 // शुभवृत्तिशिक्षोपदेशाधिकारः आवश्यकेष्वातनु यत्नमाप्तोदितेषु शुद्धेषु तमोऽपहेषु। न हन्त्यभुक्तं हि न चाप्यशुद्धं, वैद्योक्तमप्यौषधमामयान् यत् // 261 // तपांसि तन्याद्विविधानि नित्यं, मुखे कटून्यायतिसुन्दराणि। निघ्नन्ति तान्येव कुकर्मराशि, रसायनानीव दुरामयान् यत् // 262 / / विशुद्धशीलाङ्गसहस्रधारी, भवानिशं निर्मितयोगसिद्धिः। सहोपसर्गांस्तनुनिर्ममः सन्, भजस्व गुप्ती: समितीश्च सम्यक् / / 263 // स्वाध्याययोगेषु दधस्व यत्न, मध्यस्थवृत्यानुसरागमार्थान् / अगारवो भैक्षमटाऽविषादी, हेतौ विशुद्ध वशितेन्द्रियौघः // 264 // પક
SR No.004459
Book TitleShastra Sandesh Mala Part 09
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy