SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ संहत्याशु बहिर्धमं कुरु किमप्यालोच्य तन्नो पुनर्येनास्मिन् जगति प्रकामकटुभिः कष्टैरुपद्र्यसे // 18 // हंहो मानस ! कथ्यतां मम पुरः पृच्छामि सप्रश्रयं रे निर्लक्षण ! शिक्षिता कुत इयं निःसीमनिर्लज्जता ? / अस्य स्वार्थपरायणस्य वपुषः कृत्येषु मूढादरादात्मायं सहजोऽपि निर्दय ! यतः खेदाय सङ्कल्प्यते . // 19 // भूयो भूयोऽपि रे रे गतभय ! भवता भ्राम्यता भीमभीमे संसारेऽस्मिन् विसोढाः कति कथय महावेदनाः कर्मदोषात् ? / जानानोऽप्येतदेवं प्रतिदिवसमहो तन्निदानेषु कस्मादात्मन्नेकान्तमूढः कलयसि विषयेष्वेव सौख्याभिमानम् // 20 // अभ्यस्तैः किमु पुस्तकैः किमथवा चेष्टाभिरेकान्ततः कष्टाभिः किमु देवतादिविषयैः पूजाप्रणामादिभिः / चेतश्चेदिदमर्कतूलतरलं शक्येत रोद्धं बलात् कामेभ्यः करपङ्कजे. ननु तदा सौख्यानि सर्वाण्यपि . // 21 // संप्राप्ताः शतश: श्रियः सरभसं भुक्तानि सार्द्ध सुरस्त्रीभिः कामसुखानि तान्यपि मुहुर्धाम्यद्भिरस्मिन् भवे / किन्त्वालोचय निर्विकल्पकधिया भूत्वापि यत्रो भवेत् तच्चेतः ! कथमुच्यते किल सुखं दुःखं तदेकान्ततः . // 22 // एक वक्रविलोकितेन वचनेनान्यं परं विभ्रमै<भङ्गस्तनदर्शनप्रभृतिभिर्व्यामोहयन्ति स्त्रियः / इत्येवं कुटिलासु कृत्रिमकृतस्नेहासु तास्वप्यलं किं रे चित्त ! रतिं करोषि विमुखां सिद्ध्यङ्गनासङ्गमात् // 23 // आत्मन्यभ्यर्णभावं भज किमपि सखे ! शिक्षयामि क्षणं त्वां स्वार्थभ्रंशेन कस्मादनवरतमहो मूर्खतामातनोषि / ' Ge
SR No.004459
Book TitleShastra Sandesh Mala Part 09
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy