SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ चेतस्त्वां तेषु तेषु भ्रमयति सततं पापकृत्येषु शश्वद्भूयोभूयोऽपि येषामहह स भविता दुःसहो दुर्विपाकः // 24 // आत्मन् ! मोहतमस्तिरस्कृतमते कृत्वा पुरस्त्वामहो धूर्ताः सन्ततमिन्द्रियादय इमे पुष्णन्त्यभीष्टं निजम् / मूढ ! त्वं पुनरेक एव नरके सोढासि बाढं दृढं छेदाच्छोटनपाटनादि तदरे वाचां न यद्गोचरम् // 25 // उन्मादादवमत्य रे श्रृणिमिव श्रीमद्गुरूणां वचो लज्जा वीरुदिव द्विपेन भवता निर्मूलमुन्मूलिता / इत्युत्तीर्णमहो विचारशरणेरेतत्तथाप्युच्यसे भ्रातर्मानसवेदनीयमचिरादुश्चेष्टितानां फलम् // 26 // अन्यो जीवः शरीराद्धमति स च भवे पुण्यपापे च भुङ्क्ते कोऽहं दर्शी तदस्मिन्निति हृदय ! कुरु त्वं यथेष्टं विकल्पान् / किन्तु ज्ञातव्यमग्रे शठ ! हठवचनैः सर्वमुच्चारयद्भयः पाश्चात्त्यं चेष्टितं रे व्यपघृण! परमाधार्मिकेभ्यस्त्वयेदम् // 27 // चेतः ! किं सानुरागं युवतिषु सहसा मानुरागं कुरुष्व ज्ञात्वा स्वार्थकनिष्ठं स्वज़नपरिजनभ्रातृपुत्राद्यशेषम् / आमृष्टस्याष्टसङ्ख्यैरनुदिवसमहाकर्दमैः कर्मरूपैर्वाञ्छा स्वाभाविकं चेत्प्रकटयितुममुष्यात्मनः स्वच्छभावम् // 28 // आत्मन्नत्राणमार्तं दिशि दिशि तरले चक्षुषी विक्षिपन्तं प्रत्यक्षेणेक्षसे रे जनमिममखिलं यान्तमास्ये यमस्य / तत्किं मोहान्ध ! हित्वा विषमिव विषयान् मुक्तनि:शेषसङ्गः शृङ्गे भूमिधरस्य क्वचिदथ विपिने तप्यसे नोर्ध्वबाहुः // 29 // . ज्ञात्वा सत्वरगत्वरं जगदिदं मोक्षैकबद्धस्पृहा धन्याः केऽपि धनानि सन्त्यपि तृणानीव त्यजन्ति क्षणात् /
SR No.004459
Book TitleShastra Sandesh Mala Part 09
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy