________________ अकृच्छ्रसाध्यं मनसो वशीकृतात्, परं च पुण्यं, न तु यस्य तद्वशम् / स वञ्चितः पुण्यचयैस्तदुद्भवैः, फलैश्च ही ! ही ! हतकः करोतु किम् ? अकारणं यस्य च दुर्विकल्पैर्हतं मनः शास्त्रविदोपि नित्यम् / घोरैरङ्कुनिश्चितनारकायुम॒त्यौ प्रयाता नरके स नूनम् // 121 // योगस्य हेतुर्मनसः समाधिः, परं निदानं तपसश्च योगः / तपश्च मूलं शिवशर्मवल्लया, मनःसमाधि भज तत्कथञ्चित् // 122 // स्वाध्याययोगैश्चरणक्रियासु, व्यापारणैादशभावनाभिः / सुधीस्त्रियोगीसदसत्प्रवृत्तिफलोपयोगैश्च मनो निरुन्ध्यात् // 123 // भावनापरिणामेषु, सिंहेष्विव मनोवने / सदा जाग्रत्सु दुर्ध्यानसूकरा न विशन्त्यपि // 124 // // 10 // वैराग्योपदेशाधिकारः किं जीव ! माद्यसि हसस्ययमीहसेऽर्थान्, . कामांश्च खेलसि तथा कुतुकैरशङ्कः। . चिक्षिप्सु घोरनरकावटकोटरे त्वामभ्यापतल्लघु विभावय मृत्युरक्षः - // 125 // आलम्बनं तव लवादिकुठारघाताः, छिन्दन्ति जीविततरुं न हि यावदात्मन् ! / / तावद्यतस्व परिणामहिताय तस्मिन्, छिने हि कः क्व च कथं भविता स्वतन्त्रः // 126 // . त्वमेव मोग्धा मतिमान् त्वमात्मन् ! नेष्टाप्यनेष्टा सुखदुःखयोस्त्वम्। . दाता च भोक्ता च तयोस्त्वमेव, तच्चेष्टसे किं ? न यथा हिताप्तिः१२७ कस्ते निरञ्जन ! चिरंजनरञ्जनेन, धीमन् ! गुणोस्ति परमार्थदृशेति पश्य। तं रञ्जयाशुचरितैर्विशदैर्भवाब्धौ, यस्त्वां पतन्तमबलं परिपातुमीष्टे 128 43