________________ पू.आ.श्रीमुनिसुन्दरसूरिविरचितः ॥अध्यात्म-कल्पद्रुमः // * // 1 // समताअधिकारः जयश्रीरान्तरारीणां, लेभे येन प्रशान्तितः / तं श्रीवीरजिनं नत्वा, रसः शान्तो विभाव्यते // 1 // सर्वमङ्गलनिधौ हृदि यस्मिन्, संगते निरूपमं सुखमेति / मुक्तिशर्म च वशीभवति द्राक्, तं बुधा भजत शान्तरसेन्द्रम् // 2 // समतैकलीनचित्तो, ललनापत्यस्वदेहममतामुक् / विषयकषायाद्यवशः शास्त्रगुणैर्दमितचेतस्कः // 3 // वैराग्यशुद्धधर्मा, देवादिसतत्त्वविद्विरतिधारी / संवरवान् शुभवृत्तिः साम्यरहस्यं भज शिवाथिन् ! // 4 // चित्तबालक ! मा त्याक्षीरजस्रं भावनौषधीः / यत्त्वां दुर्ध्यानभूता, न छलयन्ति छलान्विषः // 5 // यदिन्द्रियार्थैः सकलैः सुखं स्यान्नरेन्द्रचक्रित्रिदशाधिपानाम् / / तबिन्दवत्येव पुरो हि साम्यसुधाम्बुधेस्तेन तमाद्रियस्व // 6 // अदृष्टवैचित्र्यवशाज्जगज्जने, विचित्रकर्माशयवाग्विसंस्थुले / उदासवृत्तिस्थितचित्तवृत्तयः, सुखं श्रयन्ते यतयः क्षतार्तयः // 7 // विश्वजन्तुषु यदि क्षणमेकं, साम्यतो भजसि मानस ! मैत्रीम् / तत्सुखं परममत्र परत्राप्यश्नुषे न यदभूत्तव जातु // 8 // * न यस्य मित्रं न च कोऽपि शत्रुर्निजः परो वापि न कश्चनास्ते। न चेन्द्रियार्थेषु रमेत चेतः, कषायमुक्तं परमः स योगी // 9 // भजस्व मैत्री जगदङ्गिराशिषु, प्रमोदमात्मन् ! गुणिषु त्वशेषतः / भवातिदीनेषु कृपारसं सदाप्युदासवृत्ति खलु निर्गुणेष्वपि // 10 // मैत्री परस्मिन् हितधीः 'समग्रे, भवेत्प्रमोदो गुणपक्षपातः / कृपा भवार्ते प्रतिकर्तुमीहोपेक्षैव माध्यस्थ्यमवार्यदोषे // 11 // 39.