________________ // 5/66 // // 5/67 // // 5 / 68 // // 5/69 // // 5/70 // // 571 // क्वचिदुच्चासनारूढः सभान्तः सूरिमुद्रया / बन्दिभ्यः स्वान् गुणान् श्रुत्वाऽहसं स्वचरितैर्हदि भुक्त्वा रहसि तीर्थादावजल्पं स्वमुपोषितम् / ज्ञानमस्फोरयं पृष्ट्वा परमज्ञः स्वयं क्वचित् आवश्यकादिकृत्यानि रात्रौ कुर्वन् यथा तथा / दिवाऽकार्षं विशिष्टानि लोके स्यां श्लोकभागिति अन्तर्मत्सरपूर्णोऽपि संकोचं नाटयन् दृशोः / भवभीत इवाकार्षं सभायां समदेशनाम् प्रहर्तुमुद्यतोप्यन्यं साधुं दृष्ट्वा जनागमम् / मुने ! मन्यस्व मा कार्षीस्तपांसीदृश्यऽदोऽवदम् दिवा धर्मध्वजीभूत्वा श्राद्धवृन्दमवन्दयम् / कुस्थानेष्वभ्रमं रात्रौ कर्पासोष्णीषधारक: वैरिनिर्यापणाहेतोर्हेतीरूोरधां क्वचित् / . पठन् लुठन् गुरुपदोः शठ एव न भावितः . श्राद्धवेषः क्वचित्कूटतुलामानाद्यतिक्रमान् / निन्दित्वाट्टेषु विश्वस्तममुष्णां ग्राहकं जनम् . साध्वाश्रयं गतः क्वापि महामन्त्रं जपन्मुखे / निशि साधूपधीनिभ्यधनग्रन्थीनपाहरम् / धौतप्रौतधरश्चैत्यमागत्य मुखकोशभृत् / / अर्चाः शैली: समभ्यया॑ऽहरं धातुमयीः पुनः शठेश्राद्धोऽन्यदानीतः सौधं सार्मिकैरहम् / गाढं गौरवितो रात्रौ तत्सर्वस्वमलुण्टयम् धनाय लोभतः क्वापि बन्धून् बन्दीकृतान् वदन् / मृषा वनीपकीभूयायाचं प्रतिगृहं धनम् // 572 // // 573 // // 5/74 // // 575 // // 5/76 // // 577 // .... . 210