________________ / / 7 / 29 // // 730 // // 7 // 31 // // 7 / 32 // . // 7 // 33 // // 734 // उच्चोच्चतरसंपत्त्यभिलाषा प्रसरन्मदाः / . चेरुर्मेरुसमास्तेषां पृष्ठतो गन्धसिन्धुराः / आययुस्तस्य सामन्तमन्त्रिमित्रपुरोधसः / कोशाध्यक्षतलारक्षद्वाःस्था आस्थानमण्डपम् प्रमादमादरान्मोहः क्षमोऽहमिति मानिनम् / तदा चके मुदा चके स्वे समस्तेऽपि नायकम् अमी गजा अमी अश्वा अमी रंहस्विनो रथाः / एते योधा अयं कोशः सर्वमेतद्वशे तव .. मार्गे संग्रामशीर्षे वा वीर ! त्वमखिलं बलम् / यथार्ह विनियुञ्जीथाः स्नेहादित्यादिशच्च तम् नृपादेशात्प्रमादोऽपि सेनामव्यथितः पथि / सुखेन नाविको नावमिवाम्भोधौ व्यहारयत् सर्वत्र प्रसृताप्येषा दक्षिणेन सुमेरुतः / बाहुल्येन स्थिता सेना निजरक्षापरायणा एवमाकर्ण्य मोहस्य महिमानं महामनाः / विवेक एकतानोऽभूदथ तस्याभिषेणने दृग्गोचरं चिरात्प्राप्ते परचक्रे स कश्चन / मनस्विनः प्रमोदोऽभून्नाभूत्पाणिग्रहेऽपि यः श्रुतिमार्गेण वीराणां प्राप्य क्षेत्रमवीवृधत् / रोमाङ्कुरोद्गमं वाद्यध्वनिर्धारा घनोद्भवा झात्कारभाञ्जि शस्त्राणि दृश्यमानानि दूरतः / कदलीपत्रवत्रासं न वीराणां वितेनिरे मनो मोहे विवेके च यदा यत्र दृशं ददौ / पुत्रप्रेम्णा तदा तत्रैवेहाञ्चके जयश्रियम् 202 // 7 / 35 // // 736 // // 7437 // // 7 / 38 // // 7 / 39 // || 7440 //