________________ अपांशवष्ट्यावरणं मदस्थानमनासवम / अरात्रिकं तमो रज्जु विना पाशो नितम्बिनी // 3113 // अन्यापि महिला स्नेहग्रहिलैरादृता भृशम् / द्वौ लोकौ लुपन्ती दृष्टा सुमते ! किमुतेदृशी / 3 / 114 // अस्या भयेन तिष्ठामि प्रायेण न तवान्तिके / तिष्ठामि च तदाच्छायामात्रेण न पुनः स्फुटम् // 3115 // अस्या यस्तनयो मोहः स खलु द्रोहणस्तव / न जाने नाथ ! केनापि गुणेनात्रानुरज्यसे // 33116 // अवष्टब्याऽनया येयं दुर्बुद्धिर्नाम कामिनी . / स्वीकर्तुमुचिता सापि न ते निर्मल ! कश्मला // 3 / 117 // अधुनापि धुनीह्येतां वधूव्याजेन वैरिणीम् / राहुमुक्त इवेन्दुस्त्वं लप्स्यसे तत्पुनर्महः // 33118 // इमाः क्षमापतौ शिक्षागिरो दयितयोदिताः / आससादापभीत्येव क्षणार्धमपि न स्थिताः // 3 // 119 // मायां मदोत्कटे राज्ञि स्वीकुति तमस्विनीम्। मृणालिनीव सद्बुद्धिरभूम्लानमुखाम्बुजा // 3 // 120 // पुरुषा परुषा वाचि निर्दया हृदये पुनः / विकुप्यन्तोऽनुरुध्यन्ते न प्रेम्णा संस्तवेन वा // 3 // 121 // नार्यो हि मृद्व्यः पुरुषा भवन्ति प्रायेण रुक्षा हृदि नेति मिथ्या / नद्योऽम्बुधेः स्वादुजलं ददन्ते क्षारं क्षिपत्यम्बु मुखे स तासाम्३।१२२ भिनत्ति यदि मर्यादामीदृशोऽपि महामनाः / दुरुल्लद्ध्यानघाचारैरपि तद्भवितव्यता // 3 / 123 // इति ध्यात्वा तिरोधत्त सा सपन्यभिशङ्कया / उपप्लुतालयत्यागस्तस्या मुख्यं हि लक्षणम् . // 3124 // 16