________________ // 60 // // 61 // // 62 // . // 63 // ||64 // प्राणवधानृतभाषण-परधनमैथुनममत्वविरतस्य / नवकोट्युद्गमशुद्धो-ञ्च्छमात्रयात्राधिकारस्य जिनभाषितार्थसद्भावभाविनो विदितलोकतत्त्वस्य / अष्टादशशीलाङ्ग-सहस्रधारणकृतप्रतिज्ञस्य परिणाममपूर्वमुपागतस्य शुभभावनाध्यवसितस्य / अन्योऽन्यमुत्तरोत्तर-विशेषमभिपश्यतः समये . वैराग्यमार्गसंप्रस्थितस्य संसारवासचकितस्य / स्वहितार्थाभिरतमतेः शुभेयमुत्पद्यते चिन्ता भवकोटीभिरसुलभं, मानुष्यं प्राप्य कः प्रमादो मे। न च गतमायुर्भूयः, प्रत्येत्यपि देवराजस्य आरोग्यायुर्बलसमु-दयाश्चला वीर्यमनियतं धर्मे / तल्लब्ध्वा हितकार्ये, मयोद्यमः सर्वथा कार्यः शास्त्रागमाइते न हितमस्ति न च शास्त्रमस्ति विनयमृते / तस्माच्छास्त्रागमलिप्सुना विनीतेन भवितव्यम् कुलरूपवचनयौवन-धनमित्रैश्वर्यसंपदपि पुंसाम् / विनयप्रशमविहीना, न शोभते निर्जलेव नदी न तथा सुमहाध्यैरपि, वस्त्राभरणैरलङ्कृतो भाति / श्रुतशीलमूलनिकषो, विनीतविनयो यथा भाति गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि / तस्माद्गुर्वाराधन-परेण हितकाङ्क्षिणा भाव्यम् धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी / गुरुवदनमलयनिःसृतो, वचनसरसचन्दनस्पर्शः दुष्प्रतिकारौ माता-पितरौ स्वामी गुरुश्च लोकेऽस्मिन् / तत्र गुरुरिहामुत्र च, सुदुष्करतरप्रतीकारः ' // 66 // // 67 // // 68 // // 69 // // 70 // // 71 //