________________ वदत्येवं प्रिये तत्त्वरुचिरूचे कृतस्मितम् / केयं हृदीश ! सद्भावस्थाने कृत्रिमभीरुता // 5 / 162 // नोज्झन्ति सुस्त्रियों भक्ति भूरिभाषेपि भर्तरि वार्डों बहुनदौ मन्दादरा मन्दाकिनी न हि // 5 / 163 // अन्ये धर्माः पुरन्ध्रीणां पुरुषाणां परे पुनः / वृक्षाणां च लतानां च धर्माः स्युन हि सन्निभाः // 5 / 164 // वृक्षेषु बद्धास्तिष्ठन्ति न तु वल्लीषु हस्तिनः / पुमांसः सर्वकर्माऱ्या विलासैकरसाः स्त्रियः // 5 / 165 // भूयसीः प्रेयसी: कुर्वन् पुरुषो नापराध्यति / यदि नात्येति मर्यादां यादसामधिभूरिव // 5 / 166 // पत्यौ विकलदेहेपि भाव्यं तन्निष्ठया स्त्रिया / . मत्सी शुष्यति कासारे म्लायति म्रियतेऽथवा // 5167 // यस्यास्तव जयः सेव्या सा मयाहतसामया। . स्वामिमानार्थिनी नाहमस्मिं पत्युहितार्थिनी / // 5 / 168 // तदाकर्ण्य विवेकोऽवग् जिता एवाथ वैरिणः / एवं यत्र सपल्योपि स्नेहलास्तत्र कोनता // 5 / 169 // जिनो मयि प्रसन्नोऽस्ति स हि मे दापयिष्यति / कुमारिकां द्विषद्वंशसमुच्छेदकुठारिकाम् // 5 / 170 // तन्मन्त्रिमा विलम्बिष्ठा विशिष्टान् हितकारिणः / शोभनाध्यवसायाख्यान् प्रेषयोपजिनेश्वरम् // 5 / 171 // मन्त्र्यथो सज्जयामास जिनं प्रति निजान्नरान् / अहं तु ज्ञातनिःशेषवृत्तान्तस्त्वामुपागमम् // 5172 // सांयुगीनोऽस्मि सम्पन्नोऽस्मीति मा मोह ! विश्वसीः / जानीहि स्वां दशां क्षीणां ज्वलद्दीपदशामिव // 5 / 173 // 227