________________ मोह: पट्टद्विपारोहप्ररोहद्विक्रमद्रुमः / युद्धश्रद्धानिरुद्धान्यव्यापारः समवातरत् - // 7 / 265 // रे रे नश्यत पण्डिता मम दृशं मुञ्चध्वमाध्यात्मिका, योधा यात दिगन्तरं कुरुत रे सज्जौ क्रमौ मान्त्रिकाः / एष द्वेषिभयङ्करो भुजमदं स्वाहाभुजां भूभुजां, भञ्जन्नञ्जनपुञ्जरोचिरुदितो मोहः प्रहर्तुं स्वयम् // 7 / 266 // एवं लपन् क्रूरदृष्ट्या भाययन् भुवनत्रयम् / रोमहर्षी महर्षीणामपि क्षोभाय सोऽभवत्’ // 7 / 267 // दूरे नरा अभून्नाम नामरेष्वपि कोऽपि यः / / चकम्पे दत्तझम्पेऽस्मिन् युधि नाश्वत्थपत्रवत् // 7268 // अथारूढः समुत्तुङ्गं सत्सङ्गममतङ्गजम् / अनतिर्नर्तयन् शुक्लध्यानभेदायुधावलीम् // 7 / 269 // पत्न्या नवोढयोन्निद्रीक्रियमाणः पदे पदे / विवेक एकवीरस्तमभ्यगादाजिकौतुकी ... // 7 / 270 // मोहस्तं स्माह पीनोऽसि विवेक ! व्रज तद्रुतम् / पश्चादपि हि गन्तासि तदा गन्तुं न शक्ष्यसि // 7271 // बालिशा वालसा वा ये तेषां स्थौल्यं न दुर्घटम् / सहन्ते ह्यधिको पीडां स्थूला वैरिवशङ्गताः // 7 / 272 // इष्टश्चेद्वपुषः पोषस्तव तत्किमिहागमः / नेहाहारा हि लभ्यन्ते प्रहारा एव केवलम् // 7 / 273 // मा स्म माद्यः प्रमादाद्यं यत्त्वमारममारयः / यावदव्यङ्गगात्रोऽहं तावत्किं रे त्वया जितम् // 7 / 274 // मयि जीवति सर्वेऽमी घटिष्यन्ते भटयः पुनः / क्षितिजः साक्षतः कन्दः किं दली न भवेत्पुनः // 7 / 275 // 22