________________ // 699 // // 6 / 100 // // 6 / 101 // // 6102 // // 6103 // // 6104 // संग्राह्यार्थमनर्थोयमित्युक्तिचतुरैरपि / .. विनाशिता हताशैस्तैविनेयाः श्रावका अपि श्रावका अपि नो यान्ति विश्वासं संयमिष्वपि / अनिश्चितकृताद्धर्मात्तत्कालं फलकाङ्क्षिणः एकरूपकलाभार्थमुज्झन्ति प्रस्तुतामपि / ते रैकोट्याधिकं देवपूजां सामायिकक्रियाम् कूटकयतुलामानशपथान् करलाघवम् / कुवणिज्याः कुकर्माणि कुर्वन्ति च धनैषिणः व्ययमानाः कुपात्रेषु धनलक्षा यशोऽर्थिनः / आपन्नधार्मिकायोक्ता आविष्कुर्वन्ति नि:स्वताम् परमेष्ठिमहामन्त्रस्मृत्यरोचकिनश्चिरम् / क्षुद्रमन्त्रान् पठन्त्येके मणि मुक्त्वोपलाग्रहाः उत्तमौ धर्मकृत्येषु यौ सामायिकपौषधौ / श्रुत्वापि कामदेवादिकथास्तत्रालसन्ति ते द्यूतवार्ताविनोदेन गमयन्त्यखिलां निशाम् / घूर्णन्ते निद्रयासीना धर्मश्रुत्यै गुरोः पुरः . श्रुत्वा चित्रकथा हास्यहेतूरुल्लसिताननाः / नीरसा इति नेच्छन्ति निर्वेदजननी: कथाः . पुत्रे भ्रातरि वैराग्याव्रतं वाञ्छति वैरिवत् / उच्चावचवचःपांशुवृष्टिं साधुषु तन्वते हरत्यङ्गरुहः प्रेतपतिर्नः पश्यतामपि / गुरूनेकोप्युपास्ते चेत्तत्प्रार्थ्यं किमतः परम् भक्तभैषज्यसिक्पुत्रगृहोपकरणेषु यत् / साधूपयोगि तत्सारमिति रीतिं न ते विदुः રપપ // 6105 // // 6106 // // 6 / 107 // // 6108 // // 6 / 109 // // 6110 //