SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ अथो मुखरयन् सर्वा दिशो दुर्वाक्यनि:स्वनैः / कृतकृत्यानि शस्त्राणि भृत्यैः कोशे निवेशयन् // 5/389 // हैयङ्गवीनं ग्रामीणैर्नानाभक्ष्याणि नागरैः / वनेचरैर्वनफलान्युपदीकृत्य रञ्जितः // 5/390 // स्वभटाभ्यर्चनं वीक्ष्य प्रतिगेहं मुदं वहन् / संभावयन् दृशावज्ञालसया वासवानपि / // 5391 // नाग्न्यं तपस्विनां भिक्षाभुक्तं चारण्यवासिताम् / स्वाज्ञालोपकृतां प्रेक्ष्य पौरुषोत्कर्षमावहन् // 5392 // आरोपयन् विरञ्च्यादीन् जयस्तम्भान् पदे पदे। ... जगज्जययशः शृण्वन्वैतालिकमुखानिजम् // 5 / 393 // रसानामादिमं कुर्वन् शृङ्गारं स्वानुवर्तकम् / तेषां निवेशयन्नन्ते रसं शान्तं निजाऽप्रियम् // 5 / 394 // अन्येषामपि वीराणां दिशन्मानं यथोचितम् / अक्द्यिां नगरी मारकुमारः प्राप लीलया . // 5 // 395 // अपि भ्रूभङ्गेन प्रणयिनि सुपर्वाधिपगणे . कराम्भोजे भृङ्गीभवति भुवनैश्वर्यविभवे / तथा तुष्टो नाभूद्विषमशरवीरः स्वनगरे . पितुः पादैः पूते गतवति यथा लोचनपथम् // 5 / 396 // ___षष्ठोऽधिकारः अथ मोहमहीपस्तमभ्यगात्सपरिच्छदः / स्नेहाधिक्यं गुरुलघुव्यवस्था न ह्यपेक्षते मन्मथस्तातमायातमुपेत्य प्रणनाम तम्। अग्रेस्वगुरु दासन्ति सुपुत्रा बलिनोपि हि // 6 // 1 // // 2 // 249
SR No.004459
Book TitleShastra Sandesh Mala Part 09
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy