________________ 22 // . वैतालाकृतिमर्द्धदग्धमृतकं दृष्ट्वा भवन्तं यते ! यासां नास्ति भयं त्वया सममहो जल्पन्ति प्रत्युत्तरम् / राक्षस्यो भुवि नो भवन्ति वनिता मामागता भक्षितुं, मत्वैवं प्रपलायतां मृतिभयात् त्वं तत्र मा स्थाः क्षणम् // 21 // मागास्त्वं युवतिगृहेषु सततं विश्वासतां संशयो विश्वासे जनवाच्यता भवति ते न स्यात्पुमर्थं ततः / स्वाध्यायानुरतो गुरूक्तवचनं चित्ते समारोपयन, .. तिष्ठ त्वं विकृति पुनव्रजसि चेद्यासि त्वमेव क्षयम् किं संस्कारशतेन विट् जगति भो कास्मीरजं जायते, ... किं देहःशुचितां व्रजेदनुदिनं प्रक्षालनादञ्जसा / संस्कारो नखदन्तवक्रवपुषां साधो ! त्वया युज्यते, नाकामी किल मण्डनप्रिय इति त्वं सार्थकं मा कृथाः // 23 // आयुष्यं तव निद्रयार्द्धमपरं चायुस्त्रिभेदादहो, बालत्वे जरया कियद्व्यसनतो यांतीति देहिन् ! वृथा / निश्चित्यात्मनि मोहपासमधुना संछिद्य बोधासिना,. मुक्तिश्रीवनितावशीकरणसच्चारित्रमाराधय / // 24 // वृत्तविंशतिभिश्चतुभिरधिकैः सल्लक्षणेनान्वितः, ग्रन्थं सज्जनचित्तवल्लभमिमं श्रीमल्लिषेणोदितम् / श्रुत्वात्मेन्द्रियकुञ्जरान्समटतो रुद्धन्तु ते दुर्जयान्, विद्वांसो विषयाटवीषु सततं संसारविच्छित्तये // 25 // 54