Page #1
--------------------------------------------------------------------------
________________ विमलजीग्रन्थमाला. (25) ॥ पूर्वाचार्यकृत- सटीकधी गच्छ । चारप्रकीर्णकसूत्रम् ॥ त्यास श्री सौभाग्यविमलजी सदुपदेशात् राजनगर वास्तव्यश्रेष्टिवर्य श्रीभगुभाई - सुपुत्रजमना भाई दत्तद्रव्यसाहाय्येन न्यायाम्भोनिधिश्रीमद्विजयानंदसूरीश्वरपूरन्दर शिष्यमहोपाध्यायश्रीमद्वीरविजय शिष्यरत्न- अनुयोगाचार्यश्रीमद्दानविजयगणिभिः संशोधितम् । प्रकाशयित्री श्रीया विमलजीग्रन्थमाला । राजनगर ( अमदाबाद ) मध्ये चंदुलाल मोहोलाल कोठारी श्रीद याविमलजी ग्रन्थमालासेक्रेटरी इत्यनेन वीरसाशन प्रीन्टींग प्रेसमध्ये शा केशवलाल-दलसुखभाइ द्वारा मुद्रयित्वा प्रकाशितम्. वीरसंवत् 2450 सन 1924 विक्रम संवत् 1980
Page #2
--------------------------------------------------------------------------
________________ pustakaprAptisthAnamjhaverI caMdulAla moholAla koThArI. oN. सेक्रेटरी-श्रीदयाविमलजीजैनग्रन्थमाला. ठे. विमलनो उपाश्रय, देवसानो पाडो-अमदावाद.
Page #3
--------------------------------------------------------------------------
________________ // किञ्चिद्वीजकं लिख्यते ॥ 1 मालादिस्वरूपम् । 1 अकथाकथाविकथास्वरूपम् । 7 / रूपम् । 18 माथुरवालभ्यवाचनास्वरूपम् । प्र- | 12 आचार्यगुणाः 36 / किश्चिद्व्यव- 18 त्र्यान्नाण्दुम्प्तिक्र्त्व्सुप्तिक्र्त्व्|20 कीर्णकमिति कोऽर्थः1 कानि वा हार्स्व्रू। 12 19 देवाः सदाचार्य बन्दन्ति आसनाप्रकीर्णकानि 2 कतिसंख्यानि वा 14 आचार्योपाध्याययोः सप्तसङ्गहस्था- नि मुश्चन्ति । 21 / तानि एकैकस्य तीर्थकृतः आसीरन् नानि,किश्चिद्वस्त्रस्वरूपम् । तत्र नव- 20 पश्चाचारस्वरूप विस्त्र्त्ः। 22 3 कैर्वा विरचितानीति 4 विचार्|2/ भागीकरणं, चतुर्विधकृतस्न, मूल- 21 औधिकोपग्रहिकोपधिजघन्यमध्य3 सदाचारगच्छसंवासे गुन्नाः|5 स्वरूपम, बहुमूल्यग्रहणानर्थदृष्टान्तः, मोत्कृष्टभेदाः, 47 दोषाः, गुरुल7 sdgcchsNvaasopdeshH| आचार्यप- किश्चिद्वस्त्रोपादानविधिः । चतुर्मा- घुस्वरूपम् । 28 riikssopdeshshc| 6 सकानन्तरं मासकल्पानन्तरं च मा- 22 चतुर्दा इदस्वरूपम् । 30 1. असदाचार्यस्वरूपम् । तत्र ऋतुब- सद्वयं यावत्तत्रवस्त्राग्रहणं,किञ्चित्पा- 23 मासकल्पविहारस्वरूपम, गीतार्या भय्यासंस्तारक sva0 आलोचना त्रस्वरूपम,किश्चिद्वसतिस्वरूपंचा13 दिविहारस्वरूपम्,जघन्यमध्यमोत्कृस्व0 / कथा 4 विकथा 7 sv0| 15 दीक्षाऽयोग्य 48,योग्यनपुंसकस्व- स्स्त्त्गोतार्थ्ः। 30
Page #4
--------------------------------------------------------------------------
________________ चार ॥ 1 ॥ *** 27 भावाचार्यास्तीर्थकरसमा एव सा वद्याचार्य सम्बन्धः, मडक श्राद्धं प्रति वीरवचः, द्वादशाङ्गी आराधनावि 41 येन छद्मस्थेन सार्धं केवल्यपि वि । 57 कवलमानं जाताजाताख्यपरिष्टापहरेत् । 42 निकातओ । त्रिधैषणादायकदोषविस्तारः, अशनपानयोरुदरे कति 43 भागाः । 59 जे आसवा ते परिस्सवा इत्यादि स्वरूपम् । उप्पनेइ वा इत्यादिपदत्रयस्वरूपम् । उत्सर्गादिषड्भङ्गीकि- 58 रूपाद्यर्थं न भुञ्जत । 6 ? ञ्चिन्नयस्वरूपम् ॥ 42 59 षड्भिः कारणैर्भुञ्जीत षड्भिश्च न 44 गीतार्थोपदेशः सर्वोऽपि शुभः । 45 भुञ्जीत । 62 46 अगीतार्थोपदेशेनामृतमपि न pi0 46 48 अगीतार्थसङ्गत्यागः, सुमतिनागिलसम्बन्धव । 46 61 कारणं विना आर्यानीत न भुञ्जीत । अन्निकापुत्रसम्बन्धः । 62 63 तन्दुलवैचारिकोक्तस्त्रीस्वरूपम् 67 66 लेशतो रथनेमिसम्बन्धः । 68 70 साध्वीर्यथावत्पालयतो जिनकल्पदिस्त्धकनिर्जरा, साधुभिः सार्धं साध्वीविहारविधिः, पञ्चभिः स्था राधनाफल मू 4 32 संविग्नपाक्षिकस्वरूपम् । तत्र मुनित्रयदृष्टान्तः । 37 34 चरण 70 करण 70 स्वरूपम् । 39 37 55 कोटयावधर्माचार्यसङ्ख्या । 41 38 अनोदनया शिष्याः स्वैरिणो भवन्ति । 41 39 यः शिष्यान्न नोदयति तेनाज्ञावि 51 सारणादिशब्दानामर्थः । 53 52 शीतोष्णपरीषहस्वरूपम् । 53 राधिता । 41 ॥ इति आचार्यस्वरूपाधिकारः प्रथमः ॥ 53 दशविध सामाचारी चतुर्धावश्यक स्वरूपम् । 53 K बीजकम् ॥ 1 ॥
Page #5
--------------------------------------------------------------------------
________________ G नैः साधुसाध्वीनामेकत्रवसनादि । 69 | 80 सारूपिकसिद्धपुत्रपश्चात्कृत शब्दा 71 क्षुल्लकदृष्टान्तः, 28 लब्धिस्वरूपं सविस्तरम् । 71 नामर्थः । सङ्ख्यातजीवानि, असङ्ख्यातजीवानि, अनन्तजीवानि पुष्पाणि, कारणे सचिवृक्षाद्यालम्बनम् । 84 चक्षुषि रजआदिप्रवेशे च कर्षणविधिविस्तारः, स्त्यानर्द्धिनिद्रोपरि 5 दृष्टान्ताः सा च कस्य स्यात्, भ जिंकाद्याने दुष्टविनेयदृष्टान्ता 4 97 88 24 धान्यानि अकल्पनीयानि पात्राणि । 102 82 72 सन्निधिविषये किश्चिद्विचारः, पर्युपितपूपलिकादिषु लालादि संमूर्च्छना द्वादशधौद्दिशिकदोषः, अभ्याहृदोषविचारः, कल्पत्रेपविचारः, उच्चारादिस्थण्डिलम् जघन्यमध्यमोत्कृष्टं द्रव्याद्यभिग्रहाः । 75 74 क्षेत्राभिग्रहाः 8, प्रायश्चित्तानि कन्दर्पादि 5 भावना स्वरूपम्, नास्तिकवादः, जीवस्थापनकूलम्, धू- 89 शयनादीनि वस्त्राणि च । 102 ख्यानकम, चण्डकौशिकसम्बन्धः, 90 स्वर्णादिकं हस्ते न स्पृशेत् । 103 अर्हन्मित्रसम्बन्धः, पञ्चभिः स्थानै- 91 साध्व्यः कारणं विना गृहस्थसदुर्लभबोधिर्भवति, वराहमिहिरसम्बन्धः । 85 84 स्त्रीषुरुषस्पर्शादिविचारः, स्पर्शे राजपुत्र सुकुमारिकादृष्टान्तौ । 86 साधुसाध्योः पादे कण्टकादिभङ्गे काशाद्वस्त्रादि न गृह्णन्ति । 103 92 आर्यानीतं भेषजमपि न भोज्यम् । 104 10, लघुकमृषावादपदानि 15 / 75 77 सचित्ताग्रहणे क्षुल्लकदृष्टान्तः । 81 78 21 पानीयकल्पोक्त 9 पानीयहरितक्यादिपानीयविचारः । 82 94 गणिनीमपि एकाकी नाध्यापयेत् । 205 Xin Ban
Page #6
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 2 ॥ KAKRAHARANTARAN 95 साध्वीभिः स्वातन्त्र्येण न स्थेयम्, स्त्रीदुष्टस्वभावे रेवतीटान्तः, श्रा प्रतिमाः 19 / 105 97 क्षमाया~ स्कन्दकाचार्यशिष्य 1, अर्जूनमालाकार 2, दमदन्तमुनिसम्बन्धाः 3 / 110 98 मा अकारिभट्टादृष्टां0, मा यायां पाण्डुरार्या0, लोभे मधुरामङ्गु0, कषायोपेक्षायां पशु वृन्ददृष्टान्तः । 195 99 क्षामणे लौकिकदृष्टान्तौ, उदायणचन्द्रद्योतदृष्टान्तः । 117 100 ज्ञानादिभेदाः 3, शीलभेदाः 3, तपोभेदाः 12, अथवा 360, अ थवा 3, भावना: 12 / 100 101 पञ्चसूनास्थानानि यत्र स गच्छस्त्याज्यः । 124 102 साधूनामुज्जवलवेषे महान्दोषः । 124 103 यत्र क्रयविक्रयौ स गच्छः विषयव्याज्यः । 124 104 विषयपञ्चकोपरि पञ्च दृष्टान्ताः । 125 106 एकाकिक्षुल्लकादेर्वस तिरक्षगे दोस्साः। 127 ॥ इति साधुस्वरूपनिरूपणाधिकारो द्वितीयः ॥ OM 107 एकाकि क्षुल्लिका देवसतिरक्षणे दोषाः । 127 108 रात्रौ एकाकिसाध्या बहिर्द्धिहस्वमात्रभूमिगमनेऽपि दोषः । 128 109 एकाकिसाध्या एकाकिना निजबन्धुनापि सार्धं जल्पने बहवो दोषाः 128 110 या गृहस्थसमक्षं जकारमकारादिकं जल्पति सा आत्मानं संसारे क्षिपति । 128 111 साध्वी गृहस्थभाषाभिर्भाषते तत्र दोषः । 128 112 चित्ररूपाणि वस्त्राणि सेवते सा न आर्या । 129 193 या गृहस्थानां सीवनादिकं कुरुते साऽपि न श्रमणी, अत्र सुभद्राकालीसाच्यो ईष्टान्तौ । 129 BACHYYY बीजकम 2 ॥
Page #7
--------------------------------------------------------------------------
________________ | 114 याऽऽर्या तूलिकादिकं सेवते सा। 127 गणिनीस्वरूपम् । 141 केन कृता, जघन्यमध्यमोत्कष्टावगच्छपत्यनीका । 137 1 31वचनगुप्तिमाश्रित्य साध्व्याचार्ः॥141 ग्रहकालमान, चतुर्मासके अप्राप्ते 115 काथिकलक्षणम् । 137 | 132 गङ्गादिनदीपञ्चकं मासान्तः द्विः । अतिक्रान्ते वा कैः कारणैः निर्ग116 साध्वीभिः रात्रौ पुरुषाणां दिवसे- त्रिर्वा उत्तरीतुं न कल्पते,मासकल्पे च्छन्ति । 142 पि केवलपुरुषाणां धर्मकथा न । वर्षावासे वा कति सङ्घट्टाः भिक्षा- 133धर्मोपदेशं मुक्त्वाऽऽर्या न ज्ल्पेत्॥149 क्थ्नीया। 138 ची नोपघ्नन्ति, नद्याद्युत्तरण-134 गृहस्थभाषाभिः कलहे सर्व तप:118 स्वेच्छाचारीसाध्वीनां लक्षणानि विधिः, सङ्घटलेपलेपोपरोणां । प्रभृतिनिरर्थकम् । 149 गाथापञ्चकं यावत् । 139 स्वरूपम्, नावारोहणावधिः, सा- ॥ इति साध्व्यधिकारः तृतीयः समाप्त 123 साध्वीनां shynvidhiH। 140 धूनामूनाधिका अष्टौमासाः कथं 124 बालकाद्यर्थ वस्त्रादीनि अर्पयन्ति । भवन्ति । जिनकल्पिक 1, स्थविर 135 येभ्यो ग्रन्थेभ्य इदमुद्धृतम् । 149 140 कल्पिक 2, शुद्धपारिहारिक 3, | 136 एतत्पठनविधिः, फिश्चदस्वाध्या125 खरघोटकादि स्थाने व्रजन्ति तेऽपि प्रतिमाप्रतिपन्न4,यथालन्दिकानायिकस्वरूपम्, श्राद्धादीनां सिद्धातत्रायान्ति । 140 मासकल्पादिविहारकालमान,पञ्च- न्ताध्यापननिषेधः । 149 126 कुसाध्वीलक्षणानि । 141 कहानिः । चतुर्थी पर्युषणा 137 ythaavduktvRttpaalnopdeshH| 150
Page #8
--------------------------------------------------------------------------
________________ ||shti zrIgacchAcAraprakIrNakaTIkAbIjakaM samAptam // 5
Page #9
--------------------------------------------------------------------------
________________ // श्रीगच्छाचारप्रकीर्णकम् ॥ मऊ महावीरं, तियसिंदनमंसि महानागं । गलायारं किंची, उद्धरिमो सुसमुद्दा ॥ 1 ॥ अत्थेगे गोअमा ! पाणी, जे उम्मगपट्ठिए । गम्मि संवसित्ता णं, जमई जवपरंपरं ॥ 2 ॥ जाम दिए पक्खं, मासं सवारं पि वा । सम्मग्गपट्ठिए गडे, संवसमाणस्स गोमा ! ॥ 3 ॥ लीला समापस्स, निरुद्वाहस्स वीमणं । पिक्खविक्खर अन्नेसिं, महाणुजागा साहु ॥ 4 ॥ उङ्गमं सव्वथामेसु, घोरवीरतवाइथं । लङ्गं संकं यैकम्म, तस्स वीरित्रं समुहले ॥ 5 ॥ त्वा महावीरं त्रिदशेन्द्रनमस्थितं महाभागम् । गच्छाचारं किञ्चिदुद्धरामः श्रुतसमुद्रात् ॥ 1 ॥ सन्त्येके गौतम ! प्राणिनः ये उन्मार्गप्रतिष्टिते । गच्छे संवसित्वा भ्रमन्ति भवपरम्पराम् ॥ 2 ॥ 3 यामार्द्ध यामं दिनं पक्षं सं संवत्सरमपि वा । सन्मार्गमस्थिते गच्छे, सवसमानस्य गौतम ! ॥ 3 ॥ 4 लीलालसायमानस्य, निरुत्साहस्य विमनस्कस्य । पश्यतः अन्येषां महानुभागानां साधूनाम् ॥ 4 ॥ उद्यमं सर्वस्थामेषु, घोरवीरतपादिकं । लज्जां शङ्कामतिक्रम्य, तस्य वीय समुच्छलेत् ॥ 5 ॥ 6 5
Page #10
--------------------------------------------------------------------------
________________ मूळम् ॥ . वीरिएणं तु जीवस्स, समुन्नलिएण गोधमा । जम्मंतरकए पावे, पाणी मुहुत्तेण निदहे ॥ 6 ॥ तम्हा निजणं निहालेलं, गवं सम्मग्गपट्टियं । वसिज्ज तत्थ आजम्म, गोधमा !संजए मुणी ॥ 7 ॥ मेढी आलंबणं खंनं, दिट्टी जाणं सुनत्तमं । सूरी जं हो गबस्स, तम्हा तं तु परिक्खए ॥ ॥ जयवं केहि लिंगेहि. सूरि उम्मग्गपट्ठियं । वियाणिजा बनमत्थे, मुणी तं मे निसामय ॥e॥ सबंदयारिं पुस्सीलं, आरंतु पवत्तयं । पीढयाश्पमिबर्क, थानकायविहिंसगं ॥ 10 ॥ मूलुत्तरगुणन्नटुं, सामायारीविराहयं । अदिन्नालोयणं निच्चं, निच्चं विगहपरायणं ॥ 11 ॥ वोर्येण तु जीवस्य समुच्छलितेन गौतम ! / जन्मान्तरकृतानि पापानि प्राणी मुहूर्तेन निर्दहेत् ॥ 6 ॥ 7 तस्मानिपुणं निभाल्य, गच्छं सन्मार्गपस्थितम् । वसेत्तत्र आजन्म गौतम ! संयतो मुनिः॥7॥8 मेथिरालम्बनं स्तम्भो दृष्टिर्यानं मूत्तमम् । सूरियस्माद्भवति गच्छस्य तस्मात्तं तु (एव) परीक्षेत ॥ 8 ॥ भगवन् ! कैलिङ्गः, मूरिमुन्मार्गप्रस्थितम् । विजानीयात् छद्मस्था, मुने ! तन्मे निशामय ॥ 9 ॥ स्वच्छन्दचारिणं दुःशीलमारम्भेषु प्रवर्तकम् । पाठकादिप्रतिबद्धं, अप्कायविहिंसकम् ॥ 10 ॥ मूलोत्तरगुणभ्रष्ट, सामाचारीविराधकम् । अदत्तालोचनं नित्यं, नित्यं विकथापरायणम् ॥ 11 ॥
Page #11
--------------------------------------------------------------------------
________________ बत्तीसगुणसममागएण तेण वि अवस्स काय्वा। परसक्खिया विसोही, सुवि ववहारकुसलेण ॥ 12 ॥ s/ जह सुकुसलो वि विजो, अलस्स कहेश्चत्तणो वाहिण्। विज्जुवएसं सुच्चा, पन्ना सो कम्ममायर3 ॥ 13 ॥ देसं खित्तं तु जाणित्ता, वत्थं पत्तं उवस्सयं । संगहे साहुवग्गं च, सुत्तत्थं च निहालई ॥ 14 ॥ संगहोवग्गहं विहिणा, न करेश अ जो ग्न्नी। समणं समणिं तु दिक्खित्ता, सामायारिं न गाहए ॥ 15 ॥ बालाणं जो उ सीसाणं , जोहाए उव्लिण्पे। न सम्ममग्गं गाहेश सो सूरी जाण वेरियो ॥ 16 ॥ जोहाए विलिहंतो, न नदयो सारणा जहिं न्हि। दंमेण वि तामंतो, स नदयो सारणा ज्ल्॥17॥ त्रिंशद्गुणसमन्वागतेन तेनापि अवश्यं कर्तव्या । परसाक्षिका विशोधिः सुष्वपि व्यवहारकुशलेन ॥ 12 ॥ यथा सुकुशलोऽपि वैद्योऽन्यस्य कथयति आत्मनो व्याधिम् । वैद्योपदेशं श्रुत्वा, पश्चात् स कर्म आचरति ॥ 13 ॥ देशं क्षेत्रं तु ज्ञात्वा वस्त्रं पात्रं उपाश्रयं । संगृह्णीत साधुवगइ च, सूत्राथै च निभालयति ॥ 14 ॥ संग्रहोपग्रह विधिना, न करोति च यो ग्न्नी। श्रमणं श्रमणी तु दीक्षित्वा, सामाचारों न ग्राहयेत् ॥ 15 ॥ बालानां यः पुनः शिष्याणां, जिह्वया उपलिम्पेत् । न सम्यग् मार्ग ग्राहयति, स मूरिर्जानोहि वैरी ॥ 16 ॥ जिह्वया विलिहन् न भद्रका सारणा यत्र नास्ति । दण्डेनापि ताडयन् स भद्रकः सारणा यत्र ॥ 17 ॥
Page #12
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 2 ॥ FRFERFEAR PHFDFXi सीसो विवेरियो सौ, जो गुरुं न विबोहए । पमायमैराघत्थं, सामायारी विराढ्यं ॥ 18 ॥ तुम्हा रिसा हि मुणिवर, पमायवसगा एवं ति जै पुरिसा । तेएन्नो को म्हं, खालंबण हुन संसारे ॥ 195 ॥ नाम दंसण मिय, चरणम्मि यतिसुवि समयसारेसु । चोए जो ठवेडं, गणमप्पाणं च सो श्र ग्न्न्॥ ॥ 20 पिं वहिं सिद्ध, उग्गमनप्पायाइसणासुद्धं । चारित्तरखखण्डा, सोहिंतो होइ सचरिती ॥ 21 ॥ परिसावीसम्मं, समपासी चेव होइ कोसु । सो रक्खइ चक्खुंपि व, सबालबुड्ढा उलं गां ॥ 22 ॥ या विहार, सुसोलगुणेहिं जो बुद्धी । सो नवरि लिंगधारी, संजमजोए पिस्सारो ॥ 23 ॥ शिष्योऽपि वैरी स तु यो गुरुं न विबोधयति । प्रमादमदिराग्रस्तं, सामाचारीविराधकम् ॥ 18 ॥ युष्मादृशा अपि मुनिवर ! प्रमादवशगा भवन्ति यदि पुरुषाः । तेनान्यः कोऽस्माकमालम्बनं भविष्यति संसारे ॥ 19 ॥ ज्ञाने दर्शने च चरणे च त्रिष्वपि समयसारेषु । नोदयति यः स्थापयितुं, गणमात्मानं च स च गणी ॥ 20 ॥ पिण्डमुपधिं शय्यां उद्गमोत्पादनैषणाशुद्धम् । चारित्ररक्षणार्थं, शोधयन् भवति सचारित्री ॥ 21 ॥ अपरिश्रावी सम्यक्, समदर्शी चैव भवति कायषु । स रक्षति चक्षुरिव, सबालवृद्धाकुलं गच्छम् ॥ 22 ॥ सीदयति विहारं सुखशीलगुणैर्योऽबुद्धिकः । स नवरि लिङ्गधारी संयमयोगेन निस्सारः ॥ 23 ॥ प्रत मूलम् ॥ ॥ 2 ॥
Page #13
--------------------------------------------------------------------------
________________ कुलगामनगररङ, पयहिय जो तेसु कुणश्हु ममत्तं । सो नवरि लिंगधारी,संजमजोएण निस्सारो॥4॥ विहिणा जो उ चोएइ, सुत्तं अत्थं च गाः। सो धन्नो सो थ पुलोय, स बंधू मुक्खदायगो ॥ 5 ॥ स एव नवसत्ताणं, चवखूनूए विद्याहिए। दंसे जो जिणुद्दिटुं, अणुट्टाणं जहट्ठियं ॥ 26 ॥ तित्थयरसमो सूरी, सम्मं जो जिण मयं प्यासे|आन्न्ण् अश्क्कमंतो, सो काउरिसो न स्प्पुरिसो॥7॥ नट्ठायारो सूररी 1, जट्ठायाराणुविस्कयो सूरीश नम्मग्गग्लिओ सूरी 3,तिन्निवि मग्गं प्न्नास्ण्ति॥shnn॥ उम्मग्गठिए सम्मग्ग-नासए जो उ सेवए सूरी। नियमेणं सो गोश्रम! अप्पं पामेश् संसारे ॥ 29 ॥ कुलग्रामनगरराज्यं प्रहाय यस्तेषु करोति हु ममत्वम् । स नवरि लिङ्गधारी, संयमयोगेन निस्सार्ः॥24॥ विधिना यस्तु चोदयति, सूत्रमर्थ च ग्राहयति । स धन्यः स च पुण्य एव, स ब्न्धुर्मोक्स्स्दाय्क्ः॥25॥ स एव भव्यसत्वानां, चक्षुर्भूतो व्याहृतः दर्शयति यो जिनोद्दिष्ट-मनुष्ठान यथास्थितम् ॥ 26 ॥ तीर्थकरसमः सूरिः सम्यग् यो जिनमतं प्रकाशयति । आज्ञामतिक्रामन् स, कापुरुषः न सत्पुरुषः ॥ 27 ॥ 102 भ्रष्टाचार सूरिभ्रष्टाचारोपेक्षकः मूरिः। उन्मार्गस्थितः मूरिस्त्रयोऽपि मार्ग प्रणाशयन्ति ॥ 28 ॥ 103 उन्मार्गस्थितान् सन्मार्गनाशकान् यस्तु सेवते सूरीन् । नियमेन स गौतम ! आत्मानं पातयति संसारे ॥ 29 ॥
Page #14
--------------------------------------------------------------------------
________________ मृल्म्॥ SARALANIKHILEVISEX उम्मग्गठियोको वि नासए न्व्स्त्त्स्ण्घाए|त्ण् मग्गमणुसरंतं, जह कुत्तारो नरो होइ ॥ 30 ॥ उम्मग्गमग्गसंपट्ठिआण, साहूण गोधमा !नूणं । संसारो थ अणंतो, होश स्ण्म्ग्ग्नासीन्न्ण्॥ 31 ॥ सुळं सुसाहुमम्ग,कहमाणो व tshvpkmmi। अप्पाणं, श्यरो पुण, गिहत्थधम्माउ चुक्क्ति॥3shaa । जै नविसकं कालं,सम्मं जिणनासियं अणुट्ठाणं । तो सम्मं नासिका,जह nnnishNkhiinnraagehiN||33|| योसन्नो वि विहारे, कम्मं सोहेश सुल नबोही य । चरणकरणं विसुझं, उववूहिंतो परूवितो ॥ 3 ॥ सम्मग्गमग्गसंपट्ठियाण, साहूण कुणै वच्छवं । योसहनेसऊओहि य, सयमन्नणं तु कारेश् ॥ 35 ॥ उन्मार्गस्थित एकोऽपि नाशयति भव्यसत्त्वसङ्घातान् । तन्मार्गमनुसरन्तः यथा कुतारो नरो भवति ॥ 30 ॥ 104 उन्मार्गमार्गसम्पस्थितानां साधूनां गौतम ! नूनम् । संसारश्चानन्तो भवति सन्मार्गनाशिनाम् ॥ 31 ॥ शुद्धं सुसाधुमार्ग कथयन् स्थापयति तृतीयपक्षे । आत्मानमितरः पुनो गृहस्थधर्माद्बष्ट इति ॥ 32 ॥ यदि नापि शक्यं कर्तुं सम्यग् जिनभाषितमनुष्ठानम् । ततः सम्यग् भाषेत् यथा भणितं क्षीणरागैः ॥ 33 ॥ अवसन्नोऽपि विहारे, कर्म शोधयति सुलभबोधिश्च । चरणकरणं विशुद्धं, उपबृंहयन् प्ररूपयन् ॥ 34 ॥ सन्मार्गमार्गसंपस्थितानां, साधूनां करोति वात्सल्यम् । औषधभैषज्यैश्च स्वयं अन्येन तु कारयति ॥ 35 ॥ ॥ 3 ॥
Page #15
--------------------------------------------------------------------------
________________ RMANESANATANISHKAHANE नूए अस्थि विस्संति, केइ तेलुक्कन मिथकमजुअला । जेसि परहिथकरणिक-बजलक्खाण वोलिही कालो ॥ 36 ॥ तीबाणागयकाले, केई होहिंति गोयमा सूर्। / जोस नामग्गहणे वि, होश नियमेण पच्चित्तं ॥ 3 ॥ जयो, सयरी नवंति अणविक्खयाइ, जह निच्चवाहणा लोए । पमिपुच्छाहिं चोयण, तम्हा उ गुरू सया जयश् ॥ 30 ॥ जो उ पमायदोसेणं, आलस्सेणं तहेव य । सोसवग्गं न चोएइ, तेण ANA विराहिया ॥ 3 ॥ संखेवेणं मए सोम. वन्नियं गुरुलक्खणं । गच्चस्स लक्खणं धीर, संखेवेणं निसामय ॥ 40 ॥ भूताः सन्ति भविष्यन्ति,केचित् त्रैलोक्यनतक्रमयुगलाः येषां परहितकरणैकबद्धलक्षाणां व्यतिचक्राम काल्ः॥36॥106 अतोतानागतकाले, केचिद्भविष्यन्ति गौतम ! सूरयः । येषां नामग्रहणेऽपि, भवति नियमेन प्रायश्चित्तम् ॥ 37 ॥ 107 यतः स्वेच्छाचारीणि भवन्ति, अनपेक्षया यथा भृत्यवाहनानि लोके । प्रतिपृच्छाभिश्चोदनाभिः,तस्मात्तु गुरु:सदा भजते यस्तु प्रमाददोषेणालस्येन तथैव च । शिष्यवर्ग न प्रेरयति तेनाज्ञा विराधिता ॥ 39 ॥ संक्षेपेण मया सौम्य ! वर्णितं गुरुलक्षणम् । गच्छस्य लक्षणं धीर ! संक्षेपेन निश्शामय ॥ 40 ॥
Page #16
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 4 ॥ थे जे सुसंविग्गे, अणालस्सी दढव्वए । अक्ख लियचरिते सययं, रागद्दोस विवद्धिए ॥ 41 ॥ मिठाणे, सो सिकसाए जिईदिए । विह रिका तेण सद्धिं तु, छ उसत्थेण वि केवली ॥ 42 ॥ जे ही परमत्थे, गो मा संजय जवे । तम्हा ते वि विवजिका, दुग्गइपंथदाय ॥ 43 ॥ गत्स्वयणं, विसं हालाहलं पिबे । निव्विकप्पो य जक्खिका, तक्खणे जं समुदवे ॥ 44 ॥ परमत्थो विसं नोतं, अमयरसायणं खु तं । निव्विग्धं जं न तं मारे, मो विमयसमो ॥ 45 ॥ अगीयत्थस्स वयणेणं, कामियंपि न धुंटए । जेण नो तं जवे श्रमयं जं गीयत्थदेसियं ॥ 46 ॥ गीतार्थो यो सुविज्ञः अनालस्यी दृढव्रतः । अस्खलितचारित्रः सततं रागद्वेषविवर्जितः ॥ 41 ॥ निष्ठापिताष्टमदस्थानः शोषितकषायो जितेन्द्रियः । विहरेत्तेन सार्धं तु छद्मस्थेनापि केवली ॥ 42 ॥ येस्नधीत परमार्था, गौतम ! संयता भवन्ति । तस्मात्तानपि विवर्जयेत दुर्गतिपथदायकान् ॥ 43 ॥ गीतार्थस्य वचनेन विषं हालाहलं पिवेत् । निर्विकल्पश्च भक्षयेत्, तत्क्षणे यत् समुद्रावयेत् ॥ 44 ॥ परमार्थतो विषं न तदमृतरसायनं खलु तत् । निर्विघ्नं यद् न तद् मारयति मृतोऽपि अमृतसमः ॥ 45 ॥ अगीतार्थस्य वचनेनामृतमपि न पिबेत् । येन न तद् भवेदमृतं यद्गीतार्थदेशितम् ॥ 46 ॥ क मूलम् ॥ 4 ॥
Page #17
--------------------------------------------------------------------------
________________ हस्साई, पत्तेअबुद्धावि तत्तिआ चैव । से ते कालिअं, से तं आवस्सयवैरित्तं, से तं अणंगपविढे । अथैतत् वृत्त्येकदेशो यथाऽएवमाइया' इत्यादि कियन्ति नाम नामग्राहमाख्यातुं शक्यन्ते प्रकीर्णकानि, तत एवमादीनि चतुरशीति प्रकीर्णकसहस्राणि भगवतोऽहंतःश्रीऋषभखामिनस्तीर्थकृतः1,तथा सख्येयानि प्रकीर्णकसहस्राणि मध्यमानामजितादीनां जिनवरेन्द्राणां एतानि च यस्य यावन्ति भवन्ति तस्य तावन्ति प्रथमानुयोगतो वेदितव्यानि 2, तथा चतुर्दशप्रकीर्णकसहस्राणि भगवतोऽर्हतो वर्द्धमानस्वामिनः 3 / इयमत्र भावना-इह भगवत ऋषभस्वामिनश्चतुरशीतिसहस्रसङ्ख्याः श्रमणा आसीरन्, ततः प्रकीर्णकरूपाणि चाऽध्ययनानि कालिकोत्कालिकभेदभिन्नानि सर्वसङ्ख्यया cturshiitishsrsngyaanybhvn| कथमिति चेत् ? उच्यते, इह यत् भगवदर्हदु पदिष्टं श्रुतमनुसृत्य भगवन्तः श्रमणा विरचयन्ति तत्सर्व प्रकीर्णकमुच्यते, अथवा श्रुतमनुसरन्तो यदात्मनो वचनकौशलेन धर्मदेशनादिषु ग्रन्थपद्धतिरूपतया भाषन्ते तदपि सर्व प्रकीर्णकं, भगवतश्च ऋषभस्वामिन उत्कृष्टा श्रमणसम्पदासीत् चतुरशीतिसहस्रप्रमाणा, ततो घटन्ते प्रकीर्णकान्यपि भगवतश्चतुरशीतिसहस्रसङ्ख्यानि 1 / एवं मध्यमतीर्थकृतामपि सङ्ख्येयानि प्रकीर्णकसहस्राणि भावनीयानि 2 / भगवतस्तु वर्द्धमानस्वामिनश्चतुर्दश श्रमणसहस्राणि, तेन प्रकीर्णकान्यपि भगवतश्चतुर्दशसहस्राणि 3 / अत्र द्वे मते । एके सूरयः प्रज्ञापयन्ति-इदं किल चतुरशीतिसहस्रादिकमृषभादीनां तीर्थकृतां श्रमणपरिमाणं प्रधानमूत्रविरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यं, इतरथा पुनः सामान्यश्रमणाः प्रभूततरा अपि तस्मिन् तस्मिन् ऋषभादिकाले आसीरन् 1 / अपरे पुनरेवं प्रज्ञापयन्ति-ऋषभादितीर्थकृतां जीवतामिदं चतुरशीतिसहस्रादिकं श्रमणपरिमाणं, प्रवाहनः पुनरेकैकस्मिन् तीर्थे भृयांसः श्रमणा वेदितव्याः, तत्र ये प्रधानमूत्रविरचनशक्तिसमन्विताः सुप्रसिद्धास्तद्ग्रन्था अत
Page #18
--------------------------------------------------------------------------
________________ गच्छा चार कालिका अपि तीर्थ वर्तमानाः सूत्राधिकृता द्रष्टव्याः 2 / एतदेव मतान्तरमुपदर्शयन्नाह 'अहवे' त्यादि अथवेति प्रकारान्तरोपदर्शने यस्य ऋषभादेस्तीर्थकृतो यावन्तः शिष्यास्तीर्थे औत्पत्तिक्या 1 वैनयिक्या 2 कर्मजया 3 पारिणामिक्या 4 चतुर्विधया बुद्धया उपेताः-समन्विता आसीरन् , तस्य ऋषभादेस्तावन्ति प्रकीर्णकसहस्राणि अभवन् । प्रत्येकबुद्धा अपि तावन्त एव । अत्रैको व्याच्क्स्स्ते। इह एकैकस्य तीर्थकृतः तीर्थेऽपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणामपरिमाणत्वात् , केवलमिह प्रत्येकबुद्धरचितान्येव प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्णकपरिमाणेन प्रत्येकबुद्धपरिमाणप्रतिपादनात् । स्यादेतत्सत्येकबुद्धानां शिष्यभावो विरुध्यते, तदेतदसमीचीनम, यतः-प्रव्राजकाचार्यमेवाधिकृत्य शिप्यभावो निषिध्यते, न तु तीर्थकरोपदिष्टशासनप्रतिपन्नत्वेनापि, ततो न कश्चिद्दोषः । तथा च तेषां ग्रन्था-" इह तित्थे अपरिमाणा पइन्नगा पइण्णगसामिअपरिमाणतणओ, किं तु इह सुत्ते पत्तेयबुद्धपणीयं पइन्नगं भाणियव्वं, कम्हा जम्हा पइण्णगपरिमाणेण चेव पत्तेयबुद्धपरिमाण कीरै, भणियं 'पत्तेयबुद्धावि तत्तिया चेव' त्ति । चोयग आह-नणु पत्तेयबुद्धा सिस्सभावो य विरुज्झए ? आयरिओ आह-तित्थगरपणीयसासणपडिवन्नत्तणओ तस्स सीसा हवन्तीति । " अन्ये पुनरेवमाहुःसामान्येन प्रकीर्णकैस्तुल्यत्वात्प्रत्येकबुद्धानामत्राभिधानम् , न तु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति 'सेत' मित्यादि तदेतत्कालिकं, तदेतदावश्यकव्यतिरिक्तं, तदेतदनङ्गप्रविष्टमिति । इदमपि गाथाछन्दः । पर तल्लक्षणं चेदम्-" विषमाक्षरपादं वा, पादैरसमं दशधर्मवत् । यच्छन्दो नोक्तमत्र, गाथेति तत्सूरिभिः प्रोक्तमिति ॥ 1 ॥ " (वृत्तरत्नाकरपञ्चमाध्याये) ॥ 2 ॥ अथ गाथात्रयेण सदाचारगच्छसंवासे गुणानाह.
Page #19
--------------------------------------------------------------------------
________________ जामद्धजामदिणपक्खं, मासं संवच्छरंपि वा । सम्मग्गपट्टिए गच्छे, संवसमाणस्स गोअमा ॥ 3 ॥ लीलाअलसमाणस्स, निरुच्छाहस्स वीमणं । पिक्खविनै अन्नेसिं, महाणुभागाण साहुणं ॥ 4 ॥ उज्जमं सव्वथामेसु, घोर्वीर्त्वाइअण्। लज्जं संकं ऐक्वम्म, तस्स वीरिअं समुच्छले ॥ 5 ॥ गाथात्रयव्याख्या-यामाई-चतुर्घटिकं, याम-प्रहरं, दिन-अहोरात्रं, अत्र पदत्रयेऽपि विभक्तिलोपःप्राकृतत्वात् , समाहारद्वन्द्वो वा चतुर्णी पदानां, पक्ष-पश्चदश दिनात्मक, मासं-पक्षद्वयात्मक, संवत्सरं-द्वादशमासात्मक, अपिशब्दाद्वर्षद्वयादिक यावत् वा शब्दो विकल्पार्थः, सन्मार्गपस्थिते-आगमोक्तमार्गप्रवृत्ते गणे संवसतो-निवासं कुर्वाणस्य जन्तोरिति शेषः, हे गौतम ! कथम्भूतस्य लीलया अलसायमानस्य अनलसोऽलसो भवतीति अलसायते अलसायते इति अलसायमानस्तस्य, अत्र डाच् 'लोहितादिभ्यः' पिदिति सूत्रेण लोहितादेराकृतिगणत्वात् डार्थे क्यङ् प्रत्ययः । निरुत्साहस्य-निरुद्यमस्य वीमणं' ति षष्ठ्यर्थे द्वितीया । विमनस्कस्य-शुन्यचित्तस्य 'पिक्सविक्खइ' ति पश्यतः अन्येषां महानुभागानां-महाप्रभावाणां साधूनां, उद्यम-अनालस्यं सर्वस्थामेसु-सर्वक्रियासु, कथंभूतमुद्यम? 'घोरवीरतवाइअं' ति घोरं-दारुणमल्पसत्वैर्दुरनुचरत्वात् , 'vIra'tti वीरे भवं वैरं वीरैः साध्यमानत्वादेवंविधं तप आदिर्यत्रतं आदिशब्दाद्वैयावृयादिकं लज्जां-बीडां शङ्का-जिनोक्ते संशयरूपामतिक्रम्य-परित्यज्य स्थितस्येति शेषः, तस्य सुखशीलत्वादिदोषयुक्तस्यापि वीर्य-प्रधानधर्मानुष्ठानकरणोत्साहरूपं समुच्छलेत 1 आप्तोक्त प्र.
Page #20
--------------------------------------------------------------------------
________________ गच्छा चार प्रादुर्भवेत् , सोऽपि जिनोक्तमोक्षमार्गक्रियां कुर्यादित्यर्थः, षष्ठाडोक्तशैलकाचार्यवदिति, त्रीण्यपि विषमाक्षरेति गाथाछन्दांसि ॥ 3 ॥ 4 ॥ 5 // अथ वीर्योच्छलने किं फलमित्याहवीरिएणं तु जीवस्स, समुच्छलिएण गोअमा । जम्मंतरकए पावे, पाणी मुहुत्तेण निदहे ॥ 6 ॥ व्याख्या-जीवस्य-जन्तो (तो) वीर्येण तु समुच्छलितेन हे गौतम ! जन्मान्तरकृतानि पापानि प्राणी-स एव जन्तुर्मुहतमात्रेण निईहेत्-ज्यालयेत् , अहन्नकवदिति, विषमाक्षरेति गाथाछ्न्द्ः॥6॥ यस्मादेवं तस्मारिक कर्तव्यमित्याहतम्हा निउणं निहालेउं, गच्छं स्म्म्ग्ग्प्त्त्त्ति। वसिज्ज लत्थ आजम्म, गोअमा! संजए मुणी ॥ 7 ॥ व्याख्या-यस्मात् सद्गणे एते गुणास्तस्मान्निपुर्ण निभाल्य-सम्यक् परीक्ष्य, गच्छं सन्मार्गपस्थितं, तत्र वसेत्निवासं कुर्यात् । आजन्म-जीवितकालमभिव्याप्य यावज्जीवमित्यर्थः, हे गौतम ! संयतः सत्क्रियावान् मुनिः-साधुरिति, विपमाक्षरेति गाथाछन्दः ॥ 7 ॥ सम्यक् परीक्ष्य सद्गणे वसेदित्यनन्तरमुक्तं, तत्र गणस्य बहुव्रतिव्रतिनीसमुदायात्मकस्य प्रत्येकं परीक्षाकर्तुं न शक्यते । अथाचार्ये च परीक्षिते पायो गणोऽपि परीक्षित एव, मेव्यादिसमानत्वेन तत्पवर्तकत्वादाचार्यस्य, गणस्य च तदनुवर्तित्वादित्यतः प्रथममाचार्यमेव परीक्षेतेत्याहमेढी आलंबणं खंभ, दिट्ठी जाणं सूत्तमं । सूरी जं होइ गच्छस्स, तम्हा तं तु परिक्खए ॥ 6 ॥ व्याख्या-यद्यस्मात्कारणात्सूरिः-सदाचार्योगच्छस्य-गणस्य 'मेदित्ति मेथिः-खले गोबन्धस्थूणा तत्समानो भ्व्ति।
Page #21
--------------------------------------------------------------------------
________________ यथाऽनया बद्धानि पशुवृन्दानि मर्यादया प्रवर्त्तन्ते तथाऽऽचार्यमेयीबद्धो गच्छोऽपि मर्यादया प्रवर्तत इत्यर्थः, तथाऽऽलम्बनंहस्ताद्याधारस्तत्समानः यथा हस्ताद्याधारो गर्नादौ पतज्जन्तुं धारयति तथाऽऽचार्योऽपि भवगर्ने पतन्तं गच्छं धारयतीत्यर्थः, तथा 'खंभ' ति स्तम्भः-स्थूणा अत्र नपुंसकत्वं प्राकृतत्वादेव तत्समानः यथा स्तम्भः प्रासादाधारः स्यात् तथाऽऽचार्योऽपि गच्छपासादाधारः, तथा 'दिहित्ति दृष्टि:-नेत्रं तत्समानः यथा जन्तोनत्रं शुभाशुभवस्तुपदर्शकं भवति तथाऽऽचार्योऽपि गच्छस्य भाविशुभाशुभप्रदर्शक: स्यात्, तथा 'जाणं सूत्तम ति यानं-यानपात्रं मूत्तम-अतिप्रधानमच्छिद्रमित्यर्थः, तत्समानो यथाऽच्छिद्रं यानपात्रं समुद्रतीरं नयति जन्तून् , tathA''cAryoM'pi गच्छं भवतीरं नयति तस्मात्प्रथम, 'तं तु' त्ति तोरेवकारार्थत्वात् तमेवाचार्यमेव परीक्षेत गच्छपरीक्षामिच्छुस्सुधीरिति अनुष्टप् छ्न्द्ः॥ 8 ॥ एवं चात्र ग्रन्थे त्रयोऽधिकाराः सूचिताः तद्यथाआचार्यस्वरूपाधिकारः 1 साधुस्वरूपाधिकारः 2 साध्वीस्वरूपाधिकारश्च तत्र प्रथममाचार्यस्वरूपाधिकारं निरुपयितुकामः कैश्चिन्हैश्छद्मस्थ उन्मार्गपस्थितमाचार्य परीक्षेतेति प्रश्नयन्नाहभयवं केहि लिंगेहि, सरि उम्मग्गपट्टियं । वियाणिज्जा छउमत्थे, मणी तं मे निसामय ॥ 9 ॥ व्याख्या-हे भगवन् !-परमैश्वर्यादिसमन्वित कैलिङ्ग:-चिन्हैरुन्मार्गप्रस्थितं-असन्मार्गस्थितं मूरि-आचार्य, छाद्यते के. बलज्ञानं केवलदर्शनं चात्मनोऽनेनेति छद्म तत्र तिष्ठतीति छद्मस्थो, विजानीयात्-परीक्षेतेति परप्रश्ने गुरुराह-हे मुने ! यैश्चिन्हैराचार्यमुन्मार्गप्रस्थितं छद्मस्थः परीक्षेत, तत् मे-मम कथयत इति शेषः । निसामय' त्ति त्वं निशामया-'ऽकर्णयेति, अनुष्टुप् छ्न्द्ः॥9॥ अथ वृत्तद्वयेन पूर्वोक्तशिष्यप्रश्नोत्तरमेवाह--
Page #22
--------------------------------------------------------------------------
________________ गच्छा चार सच्छंदयारिं दुस्सलिं, आरंभे सुपवत्तयं । पीढयाइ पडिबद्धं, आउक्कायविहिंसगं ॥ 10 ॥ मूलुत्तरगुणब्भर्ट्स, सामायारीविराहयं । अदिन्नालोयणं निच्चं, निच्चं विगहपरायणं ॥ 11 ॥ ___अनयोख्यिआ -स्वच्छन्देन-स्वाभिप्रायेण न तु जिनाझया चरतीति स्वच्छन्दचारी तं, तथा दुष्टं शीलंआचारो यस्य स दुःशीलरतं, तथाऽऽरम्भाः-पृथिव्याद्रवणानि उपलक्षणखात् संरम्भसमारम्भावपि, तत्र संरम्भः-सङ्कल्पः, समारम्भस्तु-परितापकरः, उक्तश्च-" संकप्पो संरंभो, परितावकरो भवे समारंभो । आरंभो उद्दवओ, मुद्धनयाणं तु सल्वेसि ॥ 1 ॥ " तत्र स्वान्ययोः प्रवर्तकस्तं, तथा पीठक-फलकमादिशब्दात्पट्टिकादयस्तत्र प्रतिबद्धः कारण विनापि ऋतुबद्धकाले तत्परिभोजीत्यर्थस्तं, ऋतुबद्ध काले च पीठकादिग्रहणे महान् दोषः, उक्तं च-"जे भिक्खू उडुबद्धियं सेज्जासंथारयं पर पज्जोसवणाओ उवाइणेइ उवाइणित वा sAijai"tti । इति श्रीनिशीथसूत्र द्वितीयोदेशके । अथैतचणिः-"उडुबद्धगहित सेज्जासंथारय पज्जोसवणरातीओ परं उवातिणावेइ तस्स मासलहु पच्छित्तं । सेज्जासंथारविशेषज्ञापनार्थमाह-'सवंगिया उ सेज्जा, दोहत्यद्धं च होइ संथारो । अहसंथडा व सेज्जा, तप्पुरिसो वा समासो u॥1॥' सबंगिया सेज्जा अड्राइयैत्यो संथारो, अहवा अहासंयडा सेज्जा अचलेत्यर्थः, चलो संथारतो, अहवा तप्पुरिसो समासो कजति । शय्येव संस्तारकः शय्यासंस्तारकः संस्तारो दुविधो ॥1॥'प्रिसाद्दिम्प्रिसाद्दी, दुविहो संथारओ उ नायवो । परिसाडी वि य दुविहो, अझुसिरझुसिरो उ नायवो ॥ 2 ॥ ' जत्थ परिभुज्जमाणे किं वि परिसडति सो परिसादी, इतरो अपरिसाडी, सो
Page #23
--------------------------------------------------------------------------
________________ h दुविहो असि सिरो य ॥ 2 ॥ 'सालितणादी सिरो, कुसतिणयादी अनुसिरतो होति । एगंगिओ अगं - गिओ य दुविधो अपरिसाडी ॥ 3 ॥' सालितणादी झुसिरो कुसवप्पगतणादी असिरो, जो अपरिसाडी सो दुविहो एगंगिओ अगंगिओ अ ॥ 3 ॥ 'एगंगिओ उ दुविहो, संघातिमएयरो य नायवो । दोमादी नियमाओ, होति अणेगंगिआ एत्थ ॥ 4 ॥ wifi दुवि संघातिमो य असंघातिमो य दुगाइपट्टोपचारेण संघातिता कपाटवत् एस संघातिमो एवं चैव पृथुफलकं असंघातिमो, दुगादिफलहा असंघातिता वंशकंबियाओ वा अणेगं गिओ ॥ 4 ॥ एते सामण्णय रं, संथारुडुबद्धि गेण्हए जो उ । सो आणाअणवत्थं, मिच्छत्तविराहणं पावे ॥ 5 ॥ एतेसिं संथार गाणमन्नतरं जो उडुबद्धे गेण्हति सो अतिक्कमे वट्टति, अणवत्थं करेति, मिच्छतं जणेति, आयसंजमविराहणं पावति ॥ 5 ॥ इमे दोसा 'सज्जाए पलिमंथो, गवेसणाणयणमप्पिणंते य । झामियहिया वखेवो, संघट्टणमादि पलिमंथो ॥ 6 ॥ ' उडुबद्धे काले निकारणे संथारगं गवेसमाणस्स आणेंतस्स पुणो पञ्च प्पिणंतस्स सज्जाए पलिमंथो भवति, अह कहवि झामिओ हिओ वा, तो संथारगसामी अणुण्णर्वेतस्स सुत्तत्थेषु वक्खेवो, संसत्ते तस संघट्टणादिनिष्फण्णं संजमे पलिमंथो य, अह सामी भणेज्जा जओ जाणह तओ मे अण्णं देह, ताहे अण्णं मग्गंताणं सो चेव पलिमंथो ॥ 6 ॥ पायच्छित्तं दाउकामो भेदमाह-'सिरेय' गाहा कंठा 7 एतेसु इमं पच्छिलं 'परिसाडिमे' गाहा । परिसाडिय अनुसिरे मासलहुं । झुसिरे पडिसाडिए 1 एगंगिए संयातिमे 2 असंघातिमे 3 अणेगंगिए य 4 एतेसु चउसु वि चौलहुयं । झामि हिते वा अण्णं दद्याविज्जति वहतं साहूण दाडं अवहंतयं पवाहेज्ज ओभासिओ वा साहुअट्ठाए अहाकम्मं करेति । आदिसहाओ कीयकादि वक्खेवो 8 'सुत्तादि' गाहा गतार्था, रवकेन दधिमन्थनवत् 9 / चोदक आह- ' एवं सुत्तनि
Page #24
--------------------------------------------------------------------------
________________ वृत्तिः मच्छा चार ॥ 8 ॥ बंधो, निरत्थओ चोदगो उ चोदेति । जह होति सो सात्यो, तं सुण वोच्छं समासेणं ॥ 10 ॥ ' संथारगहणं उडुबद्ध अत्थेण निसिद्धं एवं सुत्तं निरत्थय, जत्तो सुत्ते पजोसवणरातिअतिक्कमणं पडिसिद्धं, तं गहिते संभवति एवं चोदकेनोक्ते आचार्य आह-जहा सुत्तत्थो सार्थको भवति तथा 'हं समासतो वोच्छे ॥10॥'सुत्त्निवाउ तणेसुं, देसगिलाणे य उत्तमढे y। चिक्खल्लपाणहरिते, फलगाणि य कारणजाते ॥ 11 ॥ ' दारगाहा ॥ देसं पडुच्च तणा घेप्पेज 11 'असिवादिकारणगता, उवहीकुच्छण अजीरणभए वा । अझुसिरमसंधिबीए, एकमुहे भंगसोलसगं ॥ 12 ॥ ' जो विसतो वरिसारत्ते पाणिएण प्लावितो सो उडुबद्धे उम्मिज्जति, जहा-सिंधुविसए ऊसरभूमी वा जहारणकंठं तं असिवादिकारणेहिं गता मा उवही कुच्छिस्सति त्ति अजीरणभया वा तणा घेप्पेज्जेत्यादि, तथा अकाया-सचित्तजलं तस्य विहिंसको-विराधकस्तं, तथा मूलगुणाः-प्राणातिपातविरमणादयः, उत्तरगुणाः-पिण्डविशुद्धयादयस्तेभ्यो भ्रष्टस्तम्,तथा सामाचारी-साध्वहोरात्रक्रियारुपा सद्गच्छमर्यादातस्या विराधकस्तं, तथा नित्यं अदत्ता-गुरुपुरतोऽप्रकटिता आलोचना-आलोचनाहै पापं येन सोऽदत्तालोचनस्त, अबालोचनास्वरूपं यथा-जो आलोयणारिहो सो इमो दुविहो । 'आगम 1 सुअववहारी 2, आगमओ छविहो अ व्व्हारो। केवल 1 मणो 2 हि 3 चोहस 4-दस 5 नव 6 पुची य णायवा ॥ 1 ॥ ' आगमववहारी 1 सुयववहारी य 2, तत्थ जो सो आगमववहारी सो छविहो इमो-केवलणाणी 1 मणपज्जवणाणी 2 ओहिणाणी 3 चोइसपुव्वी 4 अभिण्णदसपुबी 5 णवपुती य 6 एए आगमववहारी पच्चक्खणाणिणो जेण जहा ऐयारो को तं तहा अतियारं जान्न्ति। तं च आगमववहारिस्स आलोएज्ज माणो जदि आलोयगो पडिकुंचति ॥ 'पम्हढे पडिसारणा, अपडिवजंतग ण खलु सारे । जति पडिवजति सारे, दुविहइयारंपि Chang Ban Huan Huan Huan Huan Huan Zhuang Gan
Page #25
--------------------------------------------------------------------------
________________ पञ्चक्खो ॥2॥'ऽप्म्हुद्धे' त्ति विस्सरिए तं पच्चक्खणाणी णाउं पडिवजिस्सइ त्ति ताहे भणति अमुग ते विस्सरियं ते आलोएहि, अह जाणइ न पडिवज्जति तो ण पडिसारेइ, दुविहो ऐयारो-मूलगुणाइयारो उत्तरगुणाइआरो य, एवं पच्चक्खणाणी सम्म आउट्टस्स देंति पच्छितं, अणाउट्टस्स ण देंति, एते पञ्चक्खवबहारी वुत्ता ॥2॥सेसा जे ते इमे सुय्व्व्हारी। 'कप्पपकप्पा उ सुए, आलोयाति ते उतिक्खुत्तो। सरिसत्थे अपलिउंची visrispliuNciaNjaanne||3||' 'kappo'tti दसाकप्पववहारा, 'पकप्पो' त्ति णिसीहं, तुशब्दान्महाकप्पसुयं महाणिसीहणिसीहणिज्जुत्ती पेढियधरा य एवमादि सव्वे सुयववहारिणो ते य मुयववहारी2 एगवारालोइए पलिउंचिए अपलिउंचिए वा विसेसं ण जाणंति तेण कारणेण 'तिक्खुत्तो' ति णियमा तिण्णिवारे आलोयावेति । एकवारा भणति ण सुट्ट मए अवधारियं, बितियवाराए निद्दावसंगओ, ततियवाराए भणति अणुवउत्तेण किंचि णावधारिय, पुणो आलोएहि । जति तिहिं वाराहिं सरिसं चेव आलोतियं तो णायव्वं अपलिउंची, अह विसरिसं बुल्लवंतो य आलोएति, तो पलिउंचियं जाणियच्वं । तत्थ जो पलिउंची सो इमेण आसदिट्टतेण चोएयवो, दवाइचउबिहपडिसेवणाए पलिउंची आगमसुअववहारिहिं भाणियहो, सुणेहि अज्जो ! उदाहरणं जहा-एकस्स रण्णो आसो सवलक्खणजुत्तो धावणपवणसमत्थो तस्स आसस्स गुणेण य अजेयो सो राया, सामंतराइणो य सवे अज्जावेति । ताहे सामंतरायाणो अप्पप्पणो सभामु भणंति-अस्थि कोइ एयारिसो पुरिसो जो तं हरित्ता आणेति, सद्देहि भणिय सो पुरिसपंजरत्थो चिट्ठति गच्छति वा, णण्णो सक्कति हरिउ, एगस्स रण्णो एगेण पुरिसेण भणियं, जै सो मारियहो तो मारेमि त्ति, ताहे रण्णा भणियंमा अम्हं तस्स वा भवतु वावादेहि ति, तत्य गतो सो तेण य छण्णपदेसहिएण डिकरुबधणुहकंडस्स अंते खुद्दकंटकं लाएत्ता
Page #26
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 9 ॥ | विद्धो आसो, तं इसियाकंडगं आहणित्ता पडियं खुद्दकी कंटको वि आस्स्रीर्म्न्नुप्वित्त्त्थो। सो पभूयजवजोगासणं चरतो वि तेण अव्वत्तसल्लेण वाहिज्जमाणो परिहाइउमाढत्तो । ताहे वेज्जस्स अक्खाओ, वेज्जेण दिह्रो भणियं च, णत्यि से कोतिधाउविसंवादरोगो, अस्थि से कोइ अव्वत्तसल्लो, ताहे वेज्जेण जमगसमगं पुरिसेहिं कद्दमेण आलिंपाविओ, सो अमल्लपएसो अतिउण्हत्तणो पढमं सुक्को, ते फोडिता अवणीओ खुद्दकिकंटकसल्लो, सो अ पन्नत्तो सज्जो जाओ। बितिओ एवं अणुद्धियसल्लो मओ । इदाणिं उपसंहारो जहा सो आसो अशुद्धियसल्लो वलणं न गेण्हइ असमत्यो य जुद्धे मओ य । एवं तुमंपि ससल्लो करेंतो किरियकलावं संजमवुद्धिं ण करेसि, ण य कम्मणो जयं करेसि, अजए य कम्मणो अणेगाणि जम्मणमरणाणि पाविहिसि णो य मोक्खत्थं साहेहिसि, तम्हा सव्वं सम्म आलोएहि त्ति । " इति निशीथचूर्णिविंशोद्देशके, तथा " आलोअणा सपक्खे, चौकन्ना इह छकनपरपक्खे । संविग्गभाविएणं, दायत्व विहीइ जे भणिअं ॥ 1 ॥ " तथा "सल्लुद्धरणनिमित्तं, खित्तम्मि असत्त जोअन्न्स्याई। कालेण बार वरिसा, गीअत्थगवेसणं कुज्जा ॥ 1 ॥ " तथा "आयरियाइ सगच्छे, संभोइयइयरगीअपासत्थे । साख्वीपच्छाकडदेवयपडिमाअरिहसिद्धे ॥ 1 ॥ " स्वगच्छे आचार्यादौ आचार्यसमीपे आदिशब्दादुपाध्यायादीनां वा पार्थे आलोचनाऽऽदेया, इयमत्र भावना-प्रायश्चित्तस्थानमापन्नेन साधुना श्राद्धेन वा नियमतः प्रथमं स्वकीयानामाचार्याणां समीपे आलोचयितव्यम, तेषामभावे उपाध्यायस्य, तस्याप्यभावे प्रवर्तिनः, तस्याप्यभावे स्थविरस्य, तस्याप्यभाव गणावच्छेदिनो वा समीपे आलोचनाऽऽदेया । अथ स्वगच्छे पञ्चानामध्यभावस्तर्हि किं kAryamityAha'saMbhoiya' ति स्वगच्छे आचार्यादीनामभावेऽन्यस्मिन् साम्भोगिके एकसामाचार्यादिवति गन्तव्यम्, तत्राप्याचा दिक्रमेणा
Page #27
--------------------------------------------------------------------------
________________ लोचयितव्यम् । साम्भोगिकगच्छेऽपि पञ्चानामाचार्यादीनामभावे 'iyara'tti इतरोऽसाम्भोगिकः संविग्न इति तस्मिन् गन्तव्यम्, तत्राप्याचार्यादिक्रमेणैवालोचयितव्यम् । संविग्नान्यसाम्भोगिकानां चाभावे ऽगीय 'त्ति पदैकदेशे पदसमुदायोपचाराद गीतार्थः, एतच्च विशेषणं पार्श्वस्थसारूपिकपश्चात्कृतरूपाणां त्रयाणामपि योज्यम, ततश्चायमर्थः-पार्श्वस्थस्य गीतार्थस्य समीपे आलोचयितव्यम् । तस्मिन्नपि गीतार्थ पार्श्वस्थेऽसति गीतार्थस्य सारूपिकस्य पार्च संयतवेषस्य गृहस्थस्य लिङ्गमात्रधारिण इत्यर्थः । तस्मिन्नपि गोतार्थसारूपिकेऽसति पश्चात्कृतस्य गीतार्थस्य पार्थे आलोचयितव्यम, पश्चात्कृतचरणस्य-परित्यक्तचारित्रवेषस्य गृहस्थस्य पार्श्व इति यावत् । पार्श्वस्थादीनां च मध्ये यस्य पुरत आलोचना दातुमिष्यते तमभ्युत्थाप्य तस्य पुरत आलोचयितव्यम्, अभ्युत्थापनं नाम वन्दनकमतीच्छनादिकं प्रत्यभ्युपगमकारापणा अभ्युत्थिते वन्दनापतीच्छनादिकं प्रतिकृताभ्युपगमे प्रतिक्रान्तो भवेत् नान्यथा, विनयमूलत्वाद्धर्मस्य । यदुक्तं-'विणओ सासणे मूलं' इत्यादि । अथ ते पार्थस्थादय आत्मानं हीनगुणं पश्यन्तो नाभ्युत्तिष्ठन्ति तदा पार्श्वस्थादीनां निषद्यामारचय्य प्रणाममात्रं कृत्वाऽऽलोचनीयम् । पश्चात्कृतस्य पुनरित्वरसामायिकारोपणं लिङ्गपदानं च कृत्वा यथाविधि तदन्तिके आलोचनीयम् । यदि पार्थस्थादिकोड भ्युत्तिष्ठति तदा तेनान्यत्र गन्तव्यम, येन प्रवचनलाघवं न भवति । तत्र च गत्वा तमापन्नप्रायश्चित्तं शुद्धतपो वाहयति मासादिकमुत्कर्षतः षण्मासपर्यवसानम् । अथ स नाभ्युत्तिष्ठति शुद्धं च तपस्तेन प्रायश्चित्ततया दत्त, ततस्तं तत्रैव तपो बाहयतीति । पार्श्वस्थादीनामप्यभावे यत्र कोरण्टकादौ गुणशिलादौ वा भगवान् मुनिसुव्रतस्वाम्यादिः श्रीवर्द्धमानस्वाम्यादि समयसतस्तत्र तीर्थकरैर्गणधरैश्च बहूनां बहूनि प्रायश्चित्तानि दत्तानि तानि च दोयमानानि तत्रस्थया देवतया दृष्टानि ततस्तत्र
Page #28
--------------------------------------------------------------------------
________________ चार गत्वा तत्र च सम्यक्त्वभावितदेवताराधनार्थमष्टमं कृत्वा तत्र च सम्यगाकम्पिताया देवतायाः पुरतो यथोचितप्रतिपत्तिपुरस्सरमालोचयति, सा च प्रयच्छति यथाहै प्रायश्चित्तम् । अथ सा देवता कदाचित् च्युता भवेत् पश्चादन्या समुत्पन्ना तया च न दृष्टस्तीर्थकरस्ततः साष्टमेनाकम्पिता ब्रूते-महाविदेहे तीर्थकरमापृच्छय समागच्छामि, ततः सा तेनानुज्ञाता महाविदेहे गत्वा तीर्थकरं पृच्छति, पृष्ट्वा च समागत्य साध्वादिभ्यः प्रायश्चित्तं कथयति । तासामपि देवतानामभावे अर्हत्यतिमानां पुरतः स्वयं प्रायश्चित्तदानपरिज्ञानकुशल आलोचयति, ततश्च स्वयमेव प्रतिपद्यते प्रायश्चित्तम् । तासामप्यभावे प्राचीनादिदिगभिमुखोऽर्हतः सिद्धानभिसमीक्ष्य जानन् प्रायश्रित्तदान विधिविद्वानालोचयति, आलोच्य च स्वयमेव प्रायश्चित्तं प्रतिपद्यते । स च तथा प्रतिपद्यमानः शुद्ध एव सूत्रोक्त विधिना प्रवृत्तेरिति श्राद्धजीतकल्पे । तथाऽयमर्थः सविस्तरः श्रीव्यवहार प्रथमोदेशकमान्तमूत्रवृत्तावप्यस्ति । तथा नित्यं-सदा कथा चतुर्दाशुभा, तद्विरुद्धा विकथा सप्तधा, तस्यां परायणस्तपरस्तं, कथाविकथास्वरूपं स्थानाङ्गायुक्तं यथा-'चउबिहा कहा, paM0 ta0 अक्वेवणी? विक्खेवणी 2 संवेयणी3 निवेयणी 4 / ' व्याख्या-आक्षिप्यते मोहात्तत्त्वं प्रत्याकृष्यते श्रोता ययेत्याक्षेपणी 2, विक्षिप्यते कुमार्गविमुखो विधीयते श्रोता यया सा विक्षेपणी 2, संवेद्यते-मोक्षसुखाभिलाषी विधीयते यया सा संवेदनी 3, निर्वद्यते-संसारनिर्विन्नो विधीयते श्रोता यया सा निवेदनी 4 / अर्थतासां भेदा यथा-" आयारे 1 ववहारे 2, पन्नत्ती चेव 3 दिठिवाए य 4 / एसा चउबिहा खलु, कहाउ अक्खेवणो नाम ॥ 1 ॥ " आचारो-लोचाऽस्नानादिः 1, व्यवहारः-कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः 2, प्रज्ञप्तिश्चैव-संशयापन्नस्य मधुरवचनैः प्रज्ञापनं 3, दृष्टिवादश्च-श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनं 4, अन्ये वाहुराचारादयो ॥ ॥ 10 ॥
Page #29
--------------------------------------------------------------------------
________________ ग्रन्था एव परिगृह्यन्ते आचाराद्यभिधानात् , एषा चतुर्विधा, खलुशब्दात् श्रोत्रपेक्षया aacaaraadibhedaanaashrityaanekpkaaraa||1|| अस्या रसमाह-" विज्जाचरणं च तवो, पुरिसकारो य समीगुत्तीओ । उवइस्सइ खलु जहियं; कहाइ अक्खेवणीइ रसो । ॥ 1 ॥ " विद्या-ज्ञानं भावतमोभेदकं, चरणं-सर्वविरतिरूपं, तपो-'नशनादि, पुरुषकारश्च-कर्मशत्रून् प्रति स्ववीर्योत्कर्षलक्षणः, समितिगुप्तयः, एतदुपदिश्यते खलु यत्र क्वचिदसावुपदेशः कथायां आक्षेपण्या र्स्ः॥1॥ विक्षेपणीमाह-सा चतुर्दा-'पुचि ससमयं कहित्ता परसमयं कहेइ, ससमयगुणे दीवेइ, परसमयदोसे उवदंसेइ एसा पढमा ? / पुचि परसमय कहित्ता तस्सेव दोसे उवदंसित्ता पुणो ससमयं कहेइ गुणे उवदंसेइ एसा बीया 2 / मिच्छावायं कहित्ता सम्मावायं कहेइ, परसमयं कहित्ता तेसु चेव परसमएसु जे भावा जिणप्पणीएहिं भावेहि सह विरुद्धा असता व विअप्पिआ ते पुर्वि कहित्ता दोसा य तेसिं भणिऊण पुणो जिणप्पणीयभावसारिसा घुणवखरमिव कहवि सोरणा भणिया ते कहेइ, अहवा मिच्छावाओ नत्थित्तं सम्मावाओ अत्थितं, तत्थ पुच्विं नाहियवाईण दिट्ठीओ कहित्ता पच्छा अस्थित्तपक्खवाईणं दिट्ठीओ कहेइ एसा तैया । सम्मावायं कहिता मिच्छावायं कहेइ, सोवि एवं चेव नवरं पुश्विं सोभणे कहेइ, पच्छा इयरे ति चउत्था । संवेअणी कहा चउबिहा paM0 saM0 आयसरीरसंवेयणी 1, परसरीरसं0 2, इहलोयसं03, परलोयसं0 4 / तत्थ आयसरीरसंवेयणी जहा जमेयं अम्हच्चयं सरीरं, एअं मुक्कसोणियमंसवसामेदमजटिफारुचम्मकेसरोमनहदंतांतादिसंघायनिष्फण्णत्तणेण मुत्तपुरीसभायणत्तणेण य असुइ ति कहेमाणो सोयारस्स संदेगमुप्पाएइ एसा अत्तसरीरसंवेयणी 1 / एवं परसरीरसंवेयणीइ परसरीरं एरिसं चेव अमुइ, अहवा परसमयस्स सरीरं वप्णेमाणो सोयाररस संवेगमुप्पाएइ 2 / इयाणि इह लोयसंवेयणी
Page #30
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 11 ॥ जहा सबमेव माणुसत्तणं असारमधुर्व कदलीयंभसमाणं एरिसं कह कहेमाणो धम्मकही सोयारस्स संवेग उप्पाएइ 3 / इयाणि परलोयसंवेयणी जहा देवावि ईसाविसायमयकोहलोहमायाइएहिंदुक्खेहिं अभिभूया किमंगपुण तिरियनारया, एयारिसं कह कहेमाणो धम्मकही सोयारस्स संवेगमुप्पाएइ 4 / निवेयणी कहा चउबिहा paM0 ta0 इह लोगे दुच्चिण्णा कम्मा इह लोए चेव दुहविवागसंजुत्ता भवंति, जहा-चोराणं पारदारियाणं एवमाई एसा पढमा निवेयणी 1 / इह लोए दुच्चिण्णा कम्मा परलोए दुहविवागसंजुत्ता भवंति जहा-नेरइयाणं अनमि भवे कम्मं कयं निरयभवे फलं देइ बीया निव्वेयणी 2 / परलोए दुच्चिण्णा कम्मा इह लोए दुहविवागसंजुत्ता भवंति, जहा-बालपभीमेव अंतकुलेसु उप्पन्ना खयकोट्ठाइएहिं रोगेहिं दारिदेण य अभिभूया दीसंति तैया निवेयणी 3 / परलोए दुच्चिष्णा कम्मा परलोए चेव दुहसंविवागसंजुत्ता भवंति, जहा-पुचि दुच्चिन्नेहि कम्मेहिं जोवा संडासतुंडेहिं पक्खीहिं उ विजंति, तओ ते नरयपाउग्गाणि कम्माणि असंपुण्णाणि तीए जाईए पूरिति पूरेऊण नरयभवे जति चउत्था निव्वेयणी 4 / एवं इह लोगो वा परलोगो वा पन्नवयं पडुच्च भवै, तत्थ पन्नवयस्स मणुस्सभवो इह लोगो अवसेसाओ तिन्निवि गईओ परलोगो 4 / तथा " एया चेव कहाओ,पन्नवगपरूवगं समासज्ज । अकहा 1, कहा च 2, विकहा 3, हविज पुरिसंतरं पप्प ॥ 1 ॥ " अकथा 1, कया 2, विकथानां 3 स्वरूपं यथा" मिच्छत्तं वेयंतो, अन्नाणी जं कह परिकहेइ । लिंगत्थो व गिही वा, सा अकहा देसिया समए ॥ 2 ॥ " मिथ्यात्वमोहनीय कर्म वेदयन् विपाकेन यां काश्चिदज्ञानी कयां कथयति, अज्ञानित्वं चास्य मिथ्यादृष्टित्वादेव, किंविशिष्टोऽसावित्याह लिङ्गस्यो वा द्रव्यप्रवजितोगारमईकादिगृही वा कचित्, सा एवमकया देशिता समये, विशिष्टकयाफला ॥ 11 ॥
Page #31
--------------------------------------------------------------------------
________________ भावात् ॥ 2 ॥ " तवसंजमगुणधारी, जं चरणरया कहति सम्भावं । सबजगज्जीवहियं, सा उ कहा देसिया स्मे॥3॥" तपःसंयमगुणधारिणो यच्चरणरता नत्वन्यत्र निदानादिना कथयन्ति सद्भाव-परमार्थं सर्वजगज्जीवहितं न तु व्यवहारतः कतिपयसत्वहितं सैव कथा देशिता समये निर्जराख्यफलसाधनात् ॥3॥"जो संजओ पमत्तो, रागद्दोसवसगो परिकहेइ । सा उ विकहा पवयणे, पन्नत्ता धीरपुरिसेहिं ॥ 4 ॥ " यः संयतः प्रमत्तः कषायादिना प्रमादेन रागद्वेषवशगतः सन् न तु मध्यस्थः परिकथयति किञ्चित् , सा तु विकथा प्रवचने प्रज्ञप्ता धीरपुरुषैः, तथाविधपरिणामनिबन्धनत्वात कर्तृश्रीत्रोरिति, श्रोतृपरिणामभेदे तु तं प्रति कथान्तरमेव । एवं सर्वत्र भावना कार्या इति । गाथाचतुष्कं श्रीदशवकालिकनियुक्तिगतम् । अथ पूर्वोक्तविकथास्वरूपमाह-'विकहा सत्तहा, paM0 ta0 इत्यिकहा 1 भत्तकहा 2 देसकहा 3 रायकहा 4 मिउकालुणिया 5 देसणभेइणी 6 चरित्तभेइणी 7 ॥ ' व्यारव्या-इत्यीणं कहा इत्यिकहा, पसंसानिंदासरूवा जहा-'सा तणुयतणू सुभगा, सोममुही पउमपत्तनयणिल्ला । गुरुयनियंबा उन्नय-पओहरा ललियगयगमणा ॥ 1 ॥ ' तहा 'करहगई कागसरा य, दुब्भगा लंबजठरपिंगच्छी । दुस्सीला दुब्भासा, घिद्धी को नियै तीइ मुहं ॥ 1 ॥ ' अस्यां चात्मपरमोहोद्दीरणोडाहस्वाध्यायसंयमयोगपरिहाणि ब्रह्मवतागुप्तिमसङ्गादयो दोषा भवेयुः । भत्तकहा जहा-'घयखंड जुयं खीरस्स, भोयणं अमियमहह मणुयाणं । कयसालिदालिअसणं, वंजणपक्कन्नवयसारं ॥ 1 ॥ ' अस्यां चाहारगृद्धिलोकापवादरसनेन्द्रियाजयषड्जीवनिकायवधानुमोदनादयो दोषा भवन्ति 2 / देसकहा जहा- रम्यो मालवकः सुधान्यजनकः काञ्चयास्तु किं वर्ण्यते, दुर्गा गूर्जरभूमिरुद्भटभटा लाटाः किराटोपमाः । काश्मीरे वरमुख्यता सुखनिधौ स्वर्गोपमाः कुन्तला, वा
Page #32
--------------------------------------------------------------------------
________________ // / गच्छा चार ॥ 22 ॥ दुर्जनसङ्गवच्छुभधिया देशी कयैवंविधा ॥ 1 ॥ ' एतस्यां च रागद्वेषोत्पत्तिस्वपक्षपरपक्षाधिकरणादयो दोषाः पादुःष्यन्ति 3 / राजकथा यथा-"राजाऽयं रिपुवारदारणसहा क्षेमङ्करश्चौरहा, युद्धं भीममभूत्तयोः प्रतिकृतं साध्वस्य तेनाथवा । दुष्टोऽयं म्रियता करोतु सुचिरं राज्यं ममाप्यायुषा, भृयो बन्धनिबन्धनं बुधजनै राज्ञां कया हीयताम् ॥ 2 ॥ " अस्यां च चौरहेरिकादिशंकाकौतुकनिदानादयो दोषाः स्युः॥4॥ * मिउकालुणिय' ति श्रोतहृदयमाईवजननान्मृद्वी साचासौ पुत्रादिलापप्रधानखात्कारुण्यवती मृदुकारुणिकी यथा-'हापुत्त पुत्त हावच्छ, वच्छ मुक्का सि कहमणाहा है। एवं कलुणपलावा, जलंतजलणेऽज सा पडिया ॥ 5 ॥ ' दर्शनभेदिनी ज्ञानाद्यतिशयतः कुतीर्थिकप्रसंसारूपा यथा-'सूक्ष्मयुक्तिशतोपेतं, सूक्ष्मबुद्धिकरं परम् । सूक्ष्मार्थदर्शिभिष्ट, श्रोतव्यं बौद्धशासनम् ॥ 6 ॥ ' चारित्तभेइणी जीसे कहाइ पडिवन्नवयस्स वा उवढियस्स वा दिक्खाए चारित्तं पइभेओ भवै जहा-" केवलिमणोहिचोदस-दस नवपुत्बीहि~ संपर्य रहिए । सुद्धमसुद्धं चरणं, को जाणइ तस्स भावं वा ॥ 1 ॥ " अन्नं च 'जह मंचाओ पडियस्स, देहपीडा सुथोविया होइ । गिरिसिहराओ महती, तहणंतभवो तओ भट्ठा ॥ 1 ॥ ' तहा 'काले पमायब हुले, देसणनाणेहिं वट्टए तित्थं । वुच्छिन्नं च चरित्तं, तो गिहिधम्मो वरं काउं ॥ 1 ॥ " एवं च ' इथिकहमाइआओ, बहुरूवाओ कुणंति विकहाओ । रागद्दोसेहि मुहा-'इकम्मबंध कुणै मूढो ॥ 1 ॥ ' अहवा विविहरूवा परपरिवाइयाण कहा विकहेति हे इन्द्रभृते ! एवंविधं मूरिमुन्मार्गगामिनं जानीहीति शेषः । इमे अनुष्टुविषमाक्षरेति गाथाछन्दसी ॥ 10 ॥ 11 ॥ पूर्वगाथायामदत्तालोचनत्वमधमाचार्यस्य चिन्हमुक्तमतो गुणवताऽऽप्याचार्येण परसाक्षिकी विशोधिः कर्तव्येत्याह ॥ 12 ॥
Page #33
--------------------------------------------------------------------------
________________ त्यतदुभयवित पावन्न 17वाडी 10 गरि छत्तीसगुणसमण्णा-गएण तेणविअवस्स कायव्वा । परसक्खिया विसोही, सुट्टवि व्व्हार्कुस्लेन्न्॥12॥ | व्याख्या-पत्रिंशत् ये गुणाः मूरिगुणा आर्यदेशोत्पन्नत्वादयः "देस 1, कुल 2, जाति 3, रूबी 4, संघयणी 5, धीजुओ 6, अणासंसी 7 / अविकत्यणो 8, अमाई 9, थिरपरिवाडी 10 गहिअवको 11 ॥ 1 ॥ जिअपरिसो 12 जिअनिहो 13, मज्झत्थो 14 देस 15 काल 16 भावन्नू 17 / आसन्नलद्धपइभो 18, नाणाविहदेसभासन्नू 19 ॥ 2 ॥ पंचविहे आयारे 24 जुत्तो, सुत्तत्थतदुभयविहिन्नू । आहरण 26 हेउ 27 उवणय 28-नयनिउणो गाहणाकुसलो 30 ॥ 3 ॥ ससमयपरसमयविऊ 31, गंभीरो 32 दित्तिम 33 सिवो 34 सोमो 35 / गुणसयकलिओ 36 जुग्गो, पवयणसारं परिकहेउं ॥ 4 ॥ " इति गाथा चतुष्टयोक्तस्तत्र आर्यदेशोत्पन्नः सुखावबोधवाक्यः स्यात् 1, पैतृकं कुलं सुकुलोद्भवो यथोरिक्षसमारोद्वहने न श्राम्यति 2, मातृकी जातिस्तत्सम्पन्नो विनयान्वितः स्यात् 3, रूपवान् आदेयवाक्यः स्यादाकृतौ गुणा वसन्तीति 4, संहननयुक्तो व्याख्यानादिषु न श्राम्यति 5, धृतिः-चित्तावष्टम्भस्तद्युतो गहनेष्वर्थेषु न श्रमं याति 6, अनाशंसी न श्रोतृभ्यो वस्त्राद्याकाङ्क्षति 7, अविकत्थनो न बहुभाषी स्यात् 8, अमायी-त्यक्तशाठ्यः 9, स्थिरपरिपाटिः तस्य हि मूजमर्थश्च न गलति 10, गृहीतवाक्यः सर्वत्रास्खलिताज्ञः स्यात् 11, जितपर्षत् राजादिसदसि न क्षोभमुपयाति 12, जितनिद्रोऽल्पनिद्रः 13, मध्यस्था-सर्वशिष्येषु समचित्तो 14, देशकालभावज्ञः सुखेन विहरति 15, 16, 17, आसन्नलब्धप्रतिभः परतीर्थिकादीनामुत्तरदानसमर्थः 18, नानाविधदेशभाषाज्ञो नानादेशजविनेयान् सुखेन शास्त्राणि ग्राहयति 19, पञ्चविधाचारयुतः श्रद्धेयवचनः स्यात् 24, सूत्रार्थोभयज्ञः सम्यगुत्सर्गापवादप्ररूपकः तस्या 25, आहरणं-दृष्टान्तः 26, हेतुर्दिया
Page #34
--------------------------------------------------------------------------
________________ कारको ज्ञापकच, तत्र कारको यथा-घटस्य कर्त्ता कुम्भकारः, ज्ञापको यथा-तमसि घटादीनामभिव्याकः प्रदीपः 27, उपनय-उपसंहारो दृष्टान्तदृष्टस्यार्थस्य प्रकृते योजनमिति भावः, क्वचित् कारणं-निमित्तं 28, नया नैगमादयस्तेषु निपुणः 29, स हि श्रोतारमपेक्ष्य तत् प्रतिपत्त्यनुरोधतः क्वचित् दृष्टान्तोपन्यासं 26, क्वचिद्धेतूपन्यासं विदधाति 27, क्वचित् अधिकतमर्थमुपसंहरति 28, नयप्रस्तावे नयानवतारयति 29 ग्राहणाकुशलः-प्रतिपादनशक्तियुक्तः 30, स्वसमय परसमयं च वेत्ति परेणाक्षिप्त उभयं निर्वाहयति 31, गम्भीरो-'तुच्छस्वभावः 32, दीप्तिमान् परवादिनामक्षोभ्यः 33, शिवो-मारिरोगाद्युपद्रवविघातकृत् 34, सौम्यः-शान्तदृष्टितया प्रीत्युत्पादकः 35, गुणशतकलितः-औदार्यस्थैर्याधनेकगुणोपेतः 36 तैः समन्वागतेन-संयुक्तेन तेनापि-मूरिणाऽपि अन्य आस्तामवश्यं-निश्चयेन कर्त्तव्या, अनुस्वारलोपः प्राकृतत्वात् परसाक्षिकीका विशेषेण शोधिविशोधिनिजपापप्रकटनमित्यर्थः । किं विशिष्टेन सूरिणा सुष्वतिशयेन व्यवहरणं व्यवहारः पञ्चविधः, तत्र कुशलो-निपुणस्तेन । व्यवहारस्वरूपं यथा "आगम 1, सुय 2, ANA 3, धारणा य 4, जीयं च होइ ववहारो । केवलिमणोहिचोद्दस-दसनवपुब्बी अ पढमत्थो 1 ॥ 1 ॥ आयारपकप्पाई, सेसं सव्वं सुयं विणिद्दिह 2 / देसंतरट्ठियाणं, गूढपयालोयणा । ANA 3 ॥ 2 ॥ गीयत्थाओ पुच्विं, अवधारै धारणा तहिं दिते 4 / पायच्छित्तं जीय, जीयं वा जं जहिं गच्छे 5 ॥ 3 ॥ " अपिशब्दादनेकभव्यानां विधिना दत्ताऽऽलोचनेनापि इति गाथाच्छन्दः ॥ 12 ॥ केन दृष्टान्तेनाऽऽलोचनां गृहातीत्याहजह सुकुसलो वि विज्जो, अण्णस्स कहेइ अत्तणो वाहिण्। विज्जुवएसंसुच्चा, पच्छा सोक्म्म्माय्रि॥13॥ व्याख्या-यथा सुष्टु कुशलोऽपि-भिषक्शास्त्रे निषुणोऽपि अपिशब्दाद्वयःप्राप्तोऽपि वैद्यः-चिकित्साकर्ता आत्मनः-स्व RAHANWARYANA
Page #35
--------------------------------------------------------------------------
________________ स्य व्याधि-रोगोत्पत्तिमन्यस्य वैद्यस्य कथयति-यथास्थितं निरूपयति वैद्योपदेश-वैद्यनिरूपितं श्रुत्वा-'ऽकर्ण्य पश्चात् स वैद्यस्त वैद्योक्तं कर्मप्रतीकाररूपमाचरति-करोतीत्यर्थः । एवमालोचकः मूरिरपि अन्यपार्थे पापं प्रकाशयति । तदर्पितं च तपो यथाविधि प्रतिपद्यते इति । गाथाछ्न्द्ः॥ 13 ॥ पुनः सद्गुरुस्वरूपं दर्शयतिदेसं खित्तं तु जाणित्ता, वत्थं पत्तं उवरसयं । संगहे साहुवग्गं च, सुत्तत्थं च निहालई ॥ 14 ॥ व्याख्या-आचार्यों देशं मालवकादिकं, क्षेत्र रूक्षारूक्षभाविताभावितादिरूपं, तु शब्दाद् ग्लानादियोग्य द्रव्यं, दुर्भिक्षादिकालं, दातृपरिणामादिरूपं भावं च ज्ञात्वा वस्त्रं-चीवरं, पात्रं-पतद्ग्रहादि, उपाश्रयं-मुनियोग्यालय, सङ्गण्हीत, कोऽर्थ आचार्यः क्षेत्रादिकारणं ज्ञात्वा वस्त्रादिकं मेलयित्वा प्रायो गृहस्थानामदर्शयन् स्वपार्श्वे एव संरक्षेत्, न तु यथाकथञ्चिदित्यर्थः । यदुक्तं स्थानाङ्गसप्तमस्थाने " आयरियौवज्झायाण गणसि सत्तसंगहठाणा paM0 ta0 आयरियौवज्झाए गणसि आणं वा धारणं वा सम्म पौंजित्ता भवति 1, आयरियौवज्झाए गणंसि अहाराइणिआए कितिकम्म देणइअं सम्म पौंजित्ता भवै 2, आयरिय उवज्झाए गणसि जे सुअपज्जवजाए धारेति ते काले काले सम्म अणुप्पवाएत्ता भवै 3, आयरियौवज्झाए गणसि गिलाणसेहे वेआवच्चं अन् द्वित्ता भवति 4, आयरिय उवज्झाए गणंसि आपुच्छित्तचारी आविहवइणो अणापुच्छित्तचारी 5, आयरियौवज्झाए गणसि अणुप्पन्नाई उवगरणाई सम्म उप्पाएत्ता भवै 6, आयरियौवज्झाए गणंसि पुन्वुप्पण्णाई उवगरणाई सम्म सारक्खित्ता संगोवित्ता भवति । " अस्य किश्चिद्व्याख्या यथा-सङ्ग्रहो ज्ञानादीनां शिष्याणां वा तस्य स्थानानि-हेतवः, आज्ञा-साधो ! भवतेदं विधेयमित्येवंरूपामादिष्टि, धारणां-न विधेयमिदमित्येवंरूपां सम्म-औचित्येन 1,
Page #36
--------------------------------------------------------------------------
________________ गच्छा चार वत्ति ॥ 14 ॥ 'अहा'0 यथाज्येष्ठं कृतिकर्म बैनयिकं च 2, 'जेऽत्ति यानि श्रुतपर्यवजातानि सूत्रार्थप्रकारान् 'तेऽत्ति तानि 'काले काले यथावसर 'अणुप्पवाएत्ता' अनुभवाचयिता पाठयतीत्यर्थः 3, अभ्युत्थाता-अभ्युपगंता भवंति 4, आपृच्छय चरति क्षेत्रान्तरसङ्क्रम करोति 5, 'अणुप्पन्नाई' अनुत्पन्नान्यलब्धानि 6, 'सारक्खित्ता' संरक्षयितोपायेन चौरादिभ्यः 'संगोवित्ता' सङ्गोपयिताऽल्पसागारिककरणेन मलिनता रक्षणेन चेति 7 / वस्त्रस्वरूपं किश्चिद् यथा-इह यद्वस्त्रं प्रथम लभ्यमानं भवति, तस्य प्रथमतस्त्रयो भागाः कल्प्यन्ते, भूयोऽप्येकैको भागविधा विभज्यते, एवं नवभागीकृते वस्त्रे । असुर ये चत्वारः कोणकास्ते देवसम्बन्धिनो भागाः, यौ द्वावञ्चलमध्यभागौ तौ मनुष्यसम्बन्धिनौ, | यौ च द्वौ भागौ कर्णपट्टिकामध्यलक्षणौ तावसुरसम्बन्धिनौ, सर्वमध्यगतः पुनरेको भागो रा. मनुष्य । राक्षस मनुष्य क्षससक्तः । यदुक्तं-'चौरो दिविआ भागा, दुवे भागा य माणुसा । आसुरा य दुवे भागा, मज्झे वत्थस्स रक्खसो ॥ 1 ॥ एतेषु च नवसु भागेषु आनखानकई मैः खरण्टितेषु मूषककंसा देव असुर देव रिकादिभिर्भक्षितेषु अमिना दग्धेषु तुन्नितेषु रजककुट्टनेन पतितच्छिद्रेषु जीर्णेषु कुत्सितवर्णान्तरसंयुक्तेषु वा फलमिदमवबोद्धव्यम् , " दिवेसु उत्तमो लाभो, मणुस्सेसु अ मज्झिमो । असुरेसु अ गेलनं, मज्झे मरणमाइसे ॥ 1 ॥ ' ततो यौ द्वावसुरौ भागौ यश्चैको राक्षसो भागः एतेषु त्रिषु भागेषु यद्वस्त्रमानादिभिर्दूषितं भवति, तस्मिन् वस्त्रे गृह्यमाणे गुरुकाश्चत्वारो भवन्ति, आत्मविराधनासद्भावात् , आज्ञा च भगवतां विराधिता भवति, अतो यद्वस्त्रं निर्दोष लक्षणोपेतं च स्यात् तत्साधुभिः संय ना॥14॥
Page #37
--------------------------------------------------------------------------
________________ मनिर्वाहनिमित्तं ग्राह्यम्, न पुनः कृत्स्नं वस्त्रं । तच्च चतुर्धा, द्रव्यकृत्स्नं क्षेत्रकृत्स्नं काल कृत्स्नं भावकृत्स्नं च । तत्र यत् सदर्श प्रमाणातिरिक्तं वा वस्त्रं तद्र्व्यकृत्स्नं, यद्वस्वं यत्र क्षेत्रे दुर्लभं बहुमूल्यं वा तत्तत्र क्षेत्रकृत्स्नं, यस्त्रिं यस्मिन् कालेऽपितं दुर्लभै वा तत्तस्मिन् काले कालकृत्स्नं, यथा ग्रीष्मे काषायवलं, शिशिरे प्रावारादि, वर्षासु कुंकमादिखचितं, भावकृत्स्नं द्विधा, वर्णतो मूल्यतश्च, वर्णतः पञ्चविधं वर्णाढवं यथा-कृष्णं मयूरग्रीवासन्निभं, नील शुकपिच्छसन्निभं, रक्तं इन्द्रगोपकसन्निभं, पीतं सुवर्णच्छविसन्निभ, शुक्लं शद्धेन्दुसन्निभं, तदेवंविधं वर्णकृत्स्नं । द्रव्यादिकृत्स्ने वर्णकृत्स्ने चोत्कृष्ट चतुर्लघु, मध्यमे मासलघु, जघन्ये पञ्चकं । मूल्यकृत्स्नं पुनखिविधं जघन्यं मध्यममुत्कृष्टं च । तत्र यस्याष्टादशरूपका मूल्यं तज्जघन्य, लक्षरूपकमूल्यमुत्कृष्ट, शेषं मध्यमं । रूपकप्रमाणं चेदम-द्वीपसत्करूपकद्विकेनोत्तरापथरूपक एकः स्यात् , तवयेन चैकः पाटलिपुत्रीयो रूपका, अथवा दक्षिणापथरूपकद्वयेन कांचिपुरीयरूपकः एकः स्यात्, तद्वयेन च पाटलिपुत्रीय एकः रूपकोऽत्रावगन्तव्यः । 18 रूपकमूल्ये वस्खे लघुमासः, 20 रूपके चतुर्लघु, 100 रूपके चतुर्गुरू, 250 रूपके षड्लघु, 500 रूपके षड्गुरुः, सहस्ररूपके छेदः, दशसहस्ररूपके मूलं, पञ्चाशत्सहस्ररूपकमूल्येऽनवस्थाप्यम् , लक्षरूपकमूल्ये पाराश्चिकम् । कृत्स्नवस्त्रबहुमूल्यपात्रग्रहणे च चौराद्यनर्थः । इत्थ दिट्ठनो-एगो राया आयरियाण उवसमै, सो सव्वं गच्छे कंबलरयणेहिं पाडिलाभिर उवडिओ, आयरिएहिं निसिद्धो न वट्टै त्ति, अतिनिबंधेणं एगं गहिअं, भण्णइ पाउएणं हट्टमग्गेणं गच्छह, तहा कयं तेणगेण दिट्ठा, राति आगंतुं तेणगेण भणिअं-जै न देह वत्थं रायदिन्नं तो मे सिरच्छेअं करेमि, आयरिएहिं भणि-वडिअं दंसेह, देसि, रुट्ठो भणेति, सिव्विउं देह अन्नहा मे मारेमि, तं च सिव्विर्ड दिण्णं, एवमनेके दोषाः स्वयं जेयाः । इतिश्री सोम
Page #38
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 15 ॥ 404434434 प्रभसूरिविरचितयतिजित कल्पनामकप्रकरणश्रीसाधु रत्नसूरिकृतवृत्तौ । अथ गच्छवासी साधुर्वस्त्रं कथं मार्गयति ? केन वा विधिना ? उच्यते यस्य साधोः कल्पादिकं वस्त्रं नास्ति स तत्प्रवर्त्तिनः कथयति यथा ममामुकं वस्त्रं नास्ति, प्रवर्त्त्यपि आचार्यस्य कथयति अमुकस्य साधोरमुकं वस्त्रं नास्ति, गच्छे चाभिग्रहिका भवन्ति, अस्माभिर्वस्त्राणि पात्राणि वा आनेव्यानि । अन्यदपि वा येन केनचित्साधुना प्रयोजनं तदा आचार्यस्तेषां निवेदयति-यथा आर्या अमुकं वस्त्रं नास्ति । अथ न सन्त्याभिग्रहिकास्तदा स एव साधुर्भण्यते त्वमात्मना वस्त्रमुत्पादय । अथ स उत्पादयितुमशक्तः ततो योऽन्यः शक्तस्तमाचार्यों व्यापारयति यथा - अमुकं वस्त्रं मार्गयेति । य आभिग्रहिको यो वा व्यापारितस्तौ केन विधिनोत्पादयतः ? उच्यते सुत्रपौरुषीमर्थपौरुषं च कृत्वा भिक्षामेव हिण्डमानावुत्पादयतः, यदि भिक्षां हिण्डमानौ न लभेते तदाऽर्थपौरुष्यामपि मार्गयतः, तथाऽप्यलामे सूत्रपौरुष्यामपि सूत्रं वर्जयित्वा मार्गयतः, यद्येवमपि न लभ्यते तदैकैकं सङ्गाटकं आचार्यों व्यापारयति, आर्या ! यूयं भिक्षामेव हिण्डमाना वस्त्राणां योगं कुर्यास्तदा तेऽपि मार्गयन्ति, तथाऽप्यलभ्यमाने बहूनि वा वस्त्राणि उत्पादयितव्यानि, वृन्दसाध्यानि च कार्याणीति कृत्वा पिण्डकेन सर्वेऽप्युत्तिष्ठन्ति आचार्य मुक्त्वा, यद्याचार्यः स्वयं हिण्डते तदा चतुर्गुरुका अन्ये च बहवो दोषाः । ये चाचार्यव्यतिरिक्तास्ते पुनः सर्वे गीतार्थाः, अथवा अर्द्धा गीतार्या अर्द्धा अगीतार्थाः, अथवा एकोगीतार्थः शेषाः सर्वेऽगीतार्थाः, अथवा आचार्य मुक्त्वा शेषाः सर्वेऽप्यगीतार्थाः, तदा यस्तेषामगीतार्थानां मध्ये वाग्मी लब्धिसम्पन्नश्च तस्याचार्यो वस्त्रेषणामुत्सर्गापवादाभ्यां कथयति । इत्यादि वस्त्रोत्पादनविधिः सविस्तरः श्रीनिशीथपञ्चदशोद्देशकचूर्णि - तोस्वसेयः । तथा वर्षाकाले यत्र क्षेत्रे चातुर्मासकं स्थितास्तत्पूर्त्तावपि तत्राऽन्यत्रापि च संविनक्षेत्रे सक्रोशयोजनप्रमाणे कारणं वृत्तिः । / 15 / /
Page #39
--------------------------------------------------------------------------
________________ विना मासद्वयं यावन्नोपकरणग्रहणं कुर्युः, पार्श्वस्थादिक्षेत्रे तु मासयमध्येऽप्युपकरणग्रहणे न दोषः, ऋतुबद्धकाले च यत्र मासकल्प स्थितास्तत्राप्युत्कर्षतः कारणं विना मासयं परिहत्योपकरणग्रहणं कुर्युः। एतदपि विस्तरतो निशीथदशमोद्देशक चूर्णितो निर्णयम् । ' तथा जे भिक्खू वत्थस्स एगं पडिआणिअं देइ, देंतं वा साइज्जइ ' यो वस्त्रस्य एक थिग्गलं ददाति ददतं वा स्वादयति-अनुमोदयति तस्य दोषाः । द्वौ कल्पौ सौत्रिको एकः औणिको ग्राह्यः । वर्षाकालं विना और्णिकः एकको न व्यापार्यः, मध्ये सौत्रिको बहिरौणिक इति विधिपरिभोगः । औणिके शरीरे लग्ने षट्पदिकादिजन्तुसंसक्त्यादि। दोषाः स्युः । 'जे भिक्खू वत्थस्स परं तिण्हं पडिआणिआणं देइ देंतं वा साइज्जइ । ' यः कारणे त्रयाणां विग्गलानां परतश्चतुर्थ थिग्गलं ददाति तस्य प्रायश्रित्तं । 'जे भिक्खू अविहीए वत्थं सिवै, सिवंतं वा साइज्जइ ' अविधिसीवनं यथा गृहस्थानां पार्थद्वय मीलनेन सीवनं तथा न सीव्येत् । 'जे भिक्खू वत्थस्स एगं फालि अगठिअं करेइ, करेंतं वा साइज्जइ' पाटितवस्त्रस्योभयोरञ्चलयोर्मीलनेन ग्रन्थि ददाति अधिक मा पाटयत्विति । 'जे भिक्खू वत्थस्स परं तिहं फालिअगठियाणं करेइ, करेंत वा साइज्जइ ' वस्त्रे ग्रन्धिस्तावदुत्सर्गतो न कार्यः, यदि च वस्त्रस्यालाभे ग्रन्थि करोति, तदा त्रयाणां ग्रन्थीनामधिकं ग्रन्थिं न कुर्यात् । 'जे भिक्खू वत्थं अविहीए गठेइ, गंठेतं वा साइज्जइ' / सुगमम् । 'जे भिक्खू वत्थं अतज्जाएण गंठेइ । ' योऽतज्जातीयेन वस्त्रेण ग्रन्थि कुर्यात्, श्वेतवस्त्रं रक्तादिना न सीव्यम्-न योज्यम्, यो योजयति अतज्जातीयेन सीव्यति च तस्य दोस्साः। 'जे भिक्खू ऐरेगं वत्यं गवेसइ, गवसंतं वा साइज्जइ । जे भिक्खू ऐरेगगहिअं वत्थं परेण दिवड्डाओ मासाओ धरेइ, धरतं वा साइज्जइ । ' योऽधिकं वस्त्रं गृहीत्वा सामासात्परतो धारयेत्, तस्याज्ञादि
Page #40
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 16 ॥ दोषाः मासगुरुप्रायश्चित्तं च । इति निशीथसूत्रप्रथमोद्देशके । अथ पात्रम्, तत्र एकादित्रिपर्यन्तकार्षापणमूल्ये पात्रे गृह्यमाणे लघुमासः, चतुरायष्टादशपर्यन्तकार्षापणमूल्ये गुरुमासः, अग्रतो मूल्यवृद्धौ प्रायश्चित्तवृद्धिर्वस्त्रवत्पात्रेऽप्यवसेया । तथा" तुंबयदारुअमट्टिअ - पायं उक्कोसमज्झिमजहन्नं । उप्परिवाडी गहणे, चाउम्मासा भवे लहुगा ॥ 1 ॥ " पात्रं त्रिविधम्-तुम्ब कमयं दारुमयं मृत्तिकामयं । एकैकं त्रिविधम्-उत्कृष्टं मध्यमं जघन्यं, उत्कृष्टं पतद्ग्रहः, मध्यमं मात्रकं, जघन्यं टोप्परिकादि । एकैकं पुनस्त्रिधा यथाकृतमल्पपरिकर्म बहुपरिकर्म च । तत्र यथाकृतं यत्पूर्वमेव कृतमुखं कृतलेपं तादृशं कुत्रिकापणे labhyate, real vA प्रतिभातिनिवृत्तः श्रमणोपासको वा तादृशं ददाति । अर्द्धाङ्गलं यावद्यच्छेद्यं स्यात् तदल्पपरिकर्म । यदर्द्धाङ्गलात्परतः छेद्यं भवति तद्बहुपरिकर्म । एतेषां पात्राणामुत्परिपाठ्या विपर्यासेन ग्रहणे चत्वारो मासाः लघुका भवन्ति, उपलक्षणत्वाल्लघु मासरात्रिंदिवपञ्चकेऽपि । इदमुक्तं भवति उत्कृष्टस्य यथाकृतस्य पात्रस्योत्पादनाय निर्गतस्तस्य योगं त्रिःपर्यटन रूपं अकृत्वाऽल्पपरिकर्म उत्कृष्टमेव गृहाति चतुर्लघु । बहुपरिकर्म का प्रथमत एव गृहाति चतुर्लघु । यदा यथाकृतं योगे कृतेऽपि न लभ्यते, तदाऽल्परिकर्म गवेषणीयम्, तस्योत्पादनाय निर्गतः प्रथमत एव बहुपरिकर्म गृहाति चतुर्लघु । इति त्रीणि चतुर्लघुकानि । एवं मध्यमस्यापि त्रिषु स्थानेषु त्रीणि मासिकानि । जघन्यस्य स्थानकत्रयेऽपि त्रीणि रात्रिंदिवपञ्चकानि । यथा यथाकृतादिविपर्यस्तग्रहणे प्रायश्चित्तं तथोत्कृष्टादीनामपि परस्परं विपर्यस्तग्रहणे प्रायश्चित्तम् । तद्यथा - उत्कृष्टस्य प्रतिग्रहस्यार्थाय निर्गतो मध्यमं मात्रकं गृण्हाति मासिकं, जघन्यं टोप्परिकादि गृण्हाति पञ्चकम् । मध्यमस्य निर्गतः उत्कृष्टं गृहाति चतुर्लघु, जघन्यं गृहाति पञ्चकं । जघन्यस्य निर्गतः उत्कृष्टं गृण्हाति चतुर्लघु, मध्यमं गृहाति मासिकं । इत्यादि [1 *** वृत्तिः ॥ 16 ॥
Page #41
--------------------------------------------------------------------------
________________ यतिजीतकल्पनामकप्रकरणवृत्तौ ॥ अथ किंचिनिशीयसूत्रोक्तं-यथा 'जे भिक्खू पायस्स एगं तुडिअं तड्डेइ, तडेतं वा साइज्जि|''tuddiaN'ti थिग्गलं । 'तड्डेइ ' ददाति । 'जे भिक्खू पायरस परं तिण्हं तुडिआणं तड्डेइ, tahu~ta वा साइज्जि|" यस्त्रयाणां थिग्गलानां परतश्चतुर्थ थिग्गलं ददाति, तस्याज्ञादयो दोस्साः। कोऽर्थः-पूर्व तावत्परिकर्मणा वर्जितं पात्रं ग्राह्यम्, तदभावे सपरिकर्म, तत्र कारणे थिग्गलं दातव्यम् । अस्थिरं दुर्बलं (यत्) पात्रम्, तत्र भैक्ष्ये गृहीते पात्रं भज्यते, प्रातिहारिकंवा पात्रं धनिकोऽसमयेऽप्युद्दालयति, अथवा यत्पात्रं सत्तायां भवति तल्लघु, यत्र देशे तुम्बकादि पात्राणि लभ्यन्ते तत्र मार्गादिभयात् गमनं दुष्करम्, एवं प्रकारैः कारणैः पात्रे थिग्गलमेकं द्वे त्रीणि वा दद्यात्, परं चतुर्थस्य दाने आज्ञ्यादिदोस्साः। पात्रस्य थिग्गले बन्धविधिमाह-'जे भिक्खू पायं अविहीए बंधै, बंधेतं वा साइज्जइ । जे भिक्खू एगेणं बंधेणं बंधै, बंधतं वा साइज्जइ । जे भिक्खू पायं परं तिण्हं बंधाणं बंधै, बंधेतं वा साइज्जइ । ' एषां समुदायार्थः-स्वस्तिकबन्धः स्तेनबन्धश्चाविधिबन्धः । मुद्रिकासंस्थानो बन्धो नौसंस्थानो बन्धश्च विधिवन्धः । विधिना बन्धनीयम् । उत्सर्गतस्तु बन्धरहितं पात्रं ग्राह्यम, तदभावे एको बन्धः कार्यः, तस्याप्यभावे द्वौ बन्धौ भवतः तादृक् पात्रं ग्राह्यम्, तस्याप्यभावे त्रिवन्ध ग्राह्यम्, चतुर्थों बन्धो न कार्यः । 'जे भिक्खू ऐरेगबंधणं पायं दिवड्डाओ मासाओ परेण धरै, धरतं वा साइज्जइ । ' अस्यार्थः-यो बन्धत्रयातिरिक्तबन्धनं पात्रं सार्धमासात्परतो धारयति तस्याज्ञादिदोषाः । अतिरिक्तबन्धनं पयोत्पलनाभियुक्तं च पात्रमपलक्षणत्वान्न धारणीयम् । तस्मिन् धृते शेषोपकरणविनाशः, ज्ञानादिविराधना, शरीरस्य पीडा, भैक्ष्यं न लभ्यते, इत्यादिसंयमात्मविराधनासद्भावात्सुलक्षणं पात्रं समचतुरस्र वृत्तं वा यद्भूमौ मुक्तं स्थिरं तिष्ठति तद् ग्राह्यम् । अत्र वस्त्रस्य पात्रस्य
Page #42
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 17 ॥ च गणनाप्रमाणं प्रमाणप्रमाणं च श्रीनिशीथसूत्रषोडशोदेशकचूर्णितः श्रीबृहत्कल्पतृतीयोदेशकहतितश्च सवि- हचि स्तरमवसेयम्, विस्तरभयाह लिखितमिति । अथ वसतिसङ्ग्रहो यथा - यदा वसतिः सङ्कीर्णा मुनयस्तु प्रचुरास्तदा एकद्वयाद्यास्ताः प्रतिलेखनीयाः, चतुर्मासकेऽपि वसतित्रयं प्रतिलेखनीयम् । अथ प्रसङ्गतो वसतिस्वरूपं kiJcillikhyate"mUlattaraguNasuddhaM, श्रीपसुपंडगविवज्जियं वसहिं । सेवेज्ज सवकालं, विवज्जए हुति दोसाओ ॥ 1 ॥ " तत्र मूलगुणैरशुद्धा वसतिर्यथा - " पट्टीवंसो 1 दो धारणीउ 2, चत्तारि मूलबेलीओ । मूलगुणे हुववेया, एसा उ अहागडा वसही ॥ 2 ॥ " पृष्टिवंशो - मध्यवलको द्वे धारण्यौ द्वे वृहद्वेल्यौ चतस्रो मूलबेल्यो यावतुर्षु गृहस्य पार्श्वेषु क्रियन्ते, एते सप्तापि मूलगुणास्तैश्च साधुमाधाय कृतैर्युक्ता मूलगुणैरुपपेता, एषा त्वियं पुनराधाकृता वसतिराधाकम्मिकीत्यर्थः । उत्तरगुणाश्च द्विविधा भवन्ति मूलोत्तरगुणा उत्तरोत्तरगुणाश्च " वंसग 1 कडणु2 कंवण 3-छायण 4 लेवण 5 दुवार 6 भूमी य 7 / परिकम्मविपक्का, एसा मूलत्तरगुणे ॥ 3 ॥ " अत्र वृद्धव्याख्या- ' वंसग ' त्ति दण्डकाः 1, 'कडणं ति कटकादिभिः कुडकरणं 2, 'उकंवणं ' ति दण्डकोपरि कंबीनां बन्धनं 3, 'छायणं' ति दर्भादिना आच्छादनं 4, 'लेवणं ति चिक्खल्लेण कुड्डाण लिंपणं 5, ' दुवार ' ति गृहद्वारस्य बाहल्यकरणं अन्यस्य वा विधानं 6, 'भूमि' त्ति 'भूमिकम्मं विसमाए समीकरणंतिवृत्तं होइ, एसा सपरिकम्मा वसही मूलुचरगुणेसु । ' त्ति मूलभूतोत्तरगुणेष्वित्यर्थः । एते च पृष्टिवंशादयश्चतुर्दशापि अविशोधिकोटिः । इमे पुनरुत्तरोत्तरगुणा विशोधिकोटिस्थिता वसत्युपघातकास्तानाह - " दूमियधूवियवासियौज्वोवियबलिकडा अवत्ता y। सित्ता सम्मट्ठावि य, विसोहिकोडीगया वसही ॥ 4 ॥ " अत्रापि वृद्धव्याख्या- ' दूमिय T । ॥ 17 ॥
Page #43
--------------------------------------------------------------------------
________________ त्ति उल्लोइआ सेटिकादिभिः संमृष्टेत्युक्तं भवति 1,'dhRviya'tti दुग्गंध त्ति काउं अगुरुमाईहिं सुगंधीकया 2, 'वासिय' ति पटवासकुसुमादिभिरपनीतदुर्गन्धभावाः 3, उद्योतिता रत्नप्रदीपादिभिः प्रकाशिता 4, 'बलिकड' ति कृतकूरादिवलिविधाना 5, 'अवत्त' त्ति छगणमृत्तिकाभ्यां जलेन चोपलिप्तभूमितला अव्यक्तस्थानयुक्ता वा निर्वाता वा 6, सिक्ता केवलोदकेनार्दीकृता 7, सन्मृष्टा प्रमार्जिता 8, साध्वर्यायेति सर्वत्र प्रक्रमः । विसो0 अविशोधिकोटौ न भवतीत्युक्तं भवति । एतदनुसारतस्तु चतुःशालादिष्वपि मूलोत्तरगुणविभागो विज्ञेयः । एवमन्यदपि कालातिक्रान्तादिवसतिनवकमाचाराङ्गायुक्तमत्र ज्ञेयम् । यथा-"कालाइक्त 1 उव-ट्ठाण 2 अभिकंत 3 अणभिकता 4 य । वजा 5 य महावज्जा, 6 सावज 7 मह 8 प्पकिरिया 9 य ॥ 1 ॥ उडुवासा समईया, कालाइवंत सा भवे सिज्जा 1 / सा चेव उवट्ठाणा, दुगुणादुगुणं अवज्जित्ता ॥ 2 ॥ " ऋतुबद्धकाले वर्षाकाले च यत्र स्थितास्तस्यामृतुबद्धकाले मासे पूर्ण वर्षाकाले च चतुर्मासे पूर्णे यदि साधवस्तिष्ठन्ति तदा सा वसतिः कालातिक्रान्ता भवेत् 1 / यस्यां वसतौ ऋतुबद्ध मासं वर्षाकाले चतुर्मासं च स्थिता यदि तस्यामृतुबद्धवर्षाकालसम्बन्धिकालमर्यादां द्विगुणां द्विगुणामवर्जयित्वा भूयः समागत्य तिष्ठन्ति तदा सैव व्स्तिरुप्स्याना। किमुक्त भवति-ऋतुबद्धे काले द्वौ मासौ वर्षास्वष्टमासान् अपरिहृत्य यदिपुनरागच्छन्ति तस्यां वसतौ ततःसा उपस्थाना भवति । अन्ये पुनरिदमाचक्षते यस्यां वसतौ वर्षारात्रं स्थितास्तस्यां द्वौ वर्षारात्रौ अन्यत्र कृत्वा यदि समागच्छन्ति, ततः सा उपस्थाना न भवति, अनि तिष्ठतां पुनरुपस्थाना 2 / "जावंतिआउ सिज्जा, अण्णेहिं सेविया अभिकता 3 / अण्णेहि अपरिमुत्ता, अणभिकता उपविसंते 4 ॥ 3 ॥ अत्तटुकडं दाउं, जईण अण्णं करेइ ब्ज्जाओ। जम्हा तं पुत्वकर्य, वज ति अओ मवे
Page #44
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 18 ॥ बज्जा 5 ॥ 4 ॥ पासंडिकारणा खलु, आरंभा अभिनवा महावज्जा 6 / समणहा सावज्जा 7, महासावज्जाउ साहूर्ण 8 ॥ 5 ॥ जा खलु जहुत्तदोसेहि, वज्जिया कारिया साट्ठाए । परिकम्मविप्पमुक्का, सा वसही अप्पकिरिय ti9॥6॥" आसां च नवानां शय्यानां मध्ये प्रथममल्प क्रियाऽनुज्ञाता लेशतोऽपि सावद्यत्वाभावात् , तस्या अलामे कालातिक्रान्ताऽनुज्ञाता, तस्या अप्यभावे उपस्थाना अनुज्ञाता, एवमग्रतोऽपि पूर्वस्याः पूर्वस्या अलाभे उत्तरोत्तराऽनुज्ञाता वेदितव्येति । तथा 'साहुवग्गं' ति साधूनां वर्गो-वृन्दं साधुवर्गस्तं चशब्दात्साध्वीवर्ग च सङ्गलीत न तु हीनाचारिवगइ । तथा 'सुत्तत्यं च निहालै ' त्ति सूत्रमाचाराङ्गादि अर्थों नियुक्ति-भाष्य-चूर्णी-सङ्घहणी-वृत्ति-टिप्पनादिः सूत्र चार्थश्चेति समाहारद्वन्द्वे सूत्रार्थ तत् निभालयति-चिन्तयतीत्यर्थः । चशब्दात्साधूनामपि सूत्रार्थ ददातीति । एवंविधो यः स सदाचार्यः स्यादिति शेषः । इत्यनुष्टुप् छ्न्द्ः॥14॥ अथ यः सूरिः शिष्यस्य वैरी स्यात् तं वृत्तद्वयेनाहसंगहोवग्गहं विहिणा, न करेइ अ जो ग्न्नी। समणं समणिं तु दिक्खित्ता, सामायारिं न गाहए ॥ 15 ॥ बालाणं जो उ सीसाणं, जीहाए उवलिंपए । न सम्ममग्गं गाहेइ सो सूरी जाण वेरिओ ॥ 16 ॥ ___ अनयोआख्या-'संगहोवग्गहं' ति सङ्ग्रहश्च शिष्यादीनां सङ्ग्रहणम् , उपग्रहश्च तेषामेव भक्तश्रुतादिदानेनोपष्टम्भनं तत्तथा तन्न करोति, चान्न कारयति, विधिना-आगमोक्तप्रकारेण यो गणी-आचार्यः, तथा यः श्रमणं श्रमणी दीक्षित्वा तुशब्दात् प्रतीच्छकगणमपि सामाचारी-आगमोक्ताहोरात्रक्रियाकलापरूपां सत्स्वगच्छोक्तां वा न ग्राहयेव-निर्जरापेक्षी ॥ 18 ॥
Page #45
--------------------------------------------------------------------------
________________ सन्न शिक्षयेदित्यर्थः, तथा यः पुनर्बालानां शिष्याणां शिरःप्रभृति अवयवमिति शेषः जिह्वया - रसनया उपलिम्पेत् - गौरिष वत्सस्य चुम्बेत्, अत्यन्तं बाह्यहितं करोतीत्यर्थः । ननु बालादीनां प्रत्राजने निषेधोऽस्ति तत्कथं बालानां शिष्यत्वं ? उच्यते यो यं प्रत्राजने बालो निषिध्यते स ऊनाष्टवर्षः, अत्र त्वष्टवर्षोपरिवर्त्ती बालो गृह्यते अपवादपदेन तूनाष्टवर्षोऽपि । अत्र * प्रसङ्गात् बालादय उच्यन्ते - " वाले 1 बुड्ढे 2 नपुंसे य 3, कीबे 4 जड्डे य 5 वाहिए 6 / तेणे 7 रायावगारी अ 8, उम्मत्ते 9 य अदंसणे 10 ॥ 1 ॥ दासे 11 दुट्टे य 12 मूढे य 13, अणत्ते 14 जुंगिए इ य 15 / ओबद्धए य 16 भयए 17, सेहनिप्फेडिया इ य 18 ॥ 2 ॥ गुहिणी सबालवच्छा, पञ्चावेडं न कप्पए । कायचा दुपयसंजुत्ता, एएसिं तु परूवणा ॥ 3 ॥ " तत्र सप्ताष्टौ वर्षाणि यावद्वालोऽत्राभिधीयते 1, सप्ततिवर्षेभ्य उपरि वृद्धः, अन्ये त्वाहुरर्वागपीन्द्रियादिहानिदर्शनात्षष्टिवर्षेभ्योऽप्युपरि वृद्धोऽभिधीयते 2 न स्त्री न पुमान्नपुंसकं 3, यः स्त्रीभिर्भोगैर्निमन्त्रितोऽसंवृताया वा स्त्रियोऽङ्गोपाङ्गानि दृष्ट्वा शब्दं वा मन्मनोल्लापादिकं तासां श्रुत्वा समुद्भूत्तकामाभिलाषोऽभिसोढुं न शक्नोति स क्लीबः 4, जडस्त्रिधा - भाषया शरीरेण करणेन च, भाषाजडः पुनरपि त्रिधा - जलमूकः मन्मनमूकः एलकमूकः, जलमग्न इव बुडबुडायमानो यो वक्ति स जलमूकः, यस्य तु वदतः खच्यमानमिव वचनं स्खलति स मन्मनमूकः, यस्त्वेलक इवाव्यक्तं मूकतया शब्दमात्रमेव करोति स एलकमूकः, यः पथि भिक्षाटने वन्दनादिषु वाऽतीव स्थूलतया शक्तो न भवति स शरीरजडः, करणं-क्रिया तस्यां जड्डुः समितिगुप्तिप्रतिक्रमणप्रत्युपेक्षणासंयमपालनादिक्रियाकलापं पुनः पुनरुपदिश्यमानमप्यतीव जडतया यो ग्रहीतुं न शक्नोति स करणजह इत्यर्थः 5, भगन्दरातीसारकुष्टप्लीहशूलार्शःप्रभृतिरोगैर्ग्रस्तो व्याधितः 6, खात्रखन
Page #46
--------------------------------------------------------------------------
________________ W वृत्तिः गच्छा चार ॥ 19 ॥ ERFORMANIKHASRANIK नमार्गपावनादिचौर्यनिरतः स्तेनः 7, श्रीगृहान्तःपुरनृपतिशरीरतत्पुत्रादिद्रोहविधायको राजापकारी 4, यक्षादिना प्रबलमोहोदयेन वा परवशतां नीत उन्मत्तः 9, न विद्यते दर्शनं-हम् यस्येत्यदर्शनो-अंधः स्त्यानद्धिनिद्रोदयवानप्यत्र द्रष्टव्यः 10 ॥ 1 ॥ गृहदास्याः सञ्जातो दुर्भिक्षादिष्वर्थादिना वा क्रीतः ऋणादिव्यतिकरे वाऽवरुद्धो दास उच्यते 11, दुष्टो द्विधा-कषायदुष्टो विषयदुष्टश्च, तत्र सर्पपभर्जिकाभिनिविष्टसाध्वादिवदुत्कटकषायः कषायदुष्टः, अतीव परयोपिदादिषु गृद्धो विषयदुष्टः 12, स्नेहाज्ञानादिपरतन्त्रतया यथास्थितवस्त्ववगमशून्यमानसो मूढः 13, यो राजादीनां हिरण्यादिकं धारयति स ऋणातः 14, जातिकर्म शरीरादिभिर्दूषितो जुक्तिः, तत्र मातङ्गकौलिकवरुटसूचिकछिम्पकादयोऽस्पृश्या जातिजुङ्गिताः, स्पृश्या अपि स्त्रीमयूरकुक्कुटादिपोषकाः वंशवरत्रारोहणनापितसौकरिकवागुरिकत्वादिनिन्दितकर्मकारिणः कर्मजुङ्गिता, करचरणकर्णादिवर्जिताः पङ्गुकुब्जवामनककाणप्रभृतयः शरीरजुङ्गिताः 15, अर्थग्रहणपूर्वकं विद्यादिग्रहणनिमित्तं वा एतावन्ति दिनानि त्वदीयोऽहमित्येवं येनात्मनः परायत्तता कृता भवति सोऽवबद्धः 16, रूपकादिमात्रया भृत्या धनिनां गृहे दिनपाटिकादिमात्रेण तदादेशकरणाय प्रवृत्तो भृतकः 17, शैक्षकस्य दीक्षितुमिष्टस्य निःस्फेटिका-अपहरणं शैक्षकनिःस्फेटिका तद्योगाद्यो मातापित्रादिभिरननुज्ञातोऽपहृत्य दीक्षितुमिष्यते सोऽपि शैक्षकनिःस्फेटिका, इत्येतेऽष्टादश पुरुषेषु दीक्षानहींभेदाः । एषां च बालादीनां दीक्षापदाने प्रवचनमालिन्यसंयमात्मविराधनादयो दोषाः सुखावसेया एवेति न drshitaaH। वैरस्वाम्यादीनां च प्रव्राजने कारणं निशीथैकादशोद्देशकादवसेयम् ॥ 2 ॥ एते एव चाष्टादश भेदाः स्त्रीष्वपि, परं नपुंसकद्वारेऽयं विशेषः-यः पुरुषः नपुंसकः स प्रतिसेवते प्रतिसेवापयति च, स्त्री नपुंसिका पुनः स्त्रीवेदं नपुंसकवेदमपि वेदयति । ॥ 19 ॥
Page #47
--------------------------------------------------------------------------
________________ कमानो गच्छति अन्यावपि द्वाविमौ भेदौ भवतश्च, तद्यथा-गुर्विणी-सगर्मा, सबालवत्सा सह बालेन स्तन्यपायिना वत्सेन वर्तते इति सबालवत्सा । एते सर्वेऽपि विंशतिः स्त्रीभेदा दीक्षानहींः ॥ 3 ॥ नपुंसकाः पुनः षोडश भेदा भवन्ति, तत्र दश दीक्स्सानाः। तद्यथा-" पंडए 1 वाइए 2 कोबे 3, कुंभी 4 ईसालुए ति य । सौणी 6 तक्कम्मसेवी य 7, पक्खियापक्खिए इ य 8 ॥ 4 ॥ सोगंधिए a9 आसत्ते 10, दस एए नपुंसगा । संकिलिट्ठ ति साहूणं, पहावेउं अकप्पिया ॥ 5 ॥ " तत्र पण्डकस्वरूपं यथा-"महिलासहावो सरवन्नभेओ, मिढं महतं मौया य वान्नी। ससद्दयं मुत्तमफेणगं च, एयाणि छप्पंडगलक्खणाणि ॥ 1 ॥ " पुरुषाकारधारिणोऽपि महिलास्वभावत्वं पण्डकस्यैकं लक्षणम, तथा हि-गतिस्तस्य मन्दा भवति, सशङ्कश्च पृष्टतोऽवलोकमानो गच्छति, शरीरं च शीतलं मृदु च भवति, योषिदिवानवरतं हस्तोल्लकान् प्रयच्छन् जदरोपरि तिर्यग् व्यवस्थापितवामकरतलस्य वा उपरिष्टाद्दक्षिणकरकूपर विन्यस्य दक्षिणकरतले च मुखं कृत्वा बाहू च विक्षिपन् भाषते, अभीक्ष्णं च कटीहस्तकं ददाति, भावरणाभावे स्त्रीवहाहुभ्यां हृदयमाच्छादयति, भाषमाणश्च पुनः सविभ्रमं भ्रूयुग्ममुक्षिपति, केशबन्धनं प्रावरणादिकं च स्त्रीवत्करोति, योषिदाभरणादिपरिधानं च बहु मन्यते, स्नानादिकं प्रच्छन्ने समा। चरति, पुरुषसमाजमध्ये च सभयः शङ्कित्तस्तिष्ठति स्त्रीसमाजे तु निःशङ्कितः, प्रमदोचितं च रन्धनकण्डनपेषणादिकं कर्म प्रवि दधाति, इत्यादि महिलास्वभावत्वं पण्डकलक्षणम् । अपरं च स्वरवर्णभेदः स्वरो वर्णश्च उपलक्षणत्वात् गन्धरसस्पर्शाश्च स्त्रीपुरुषापेक्षया विलक्षणास्तस्य भवन्तीत्यर्थः । मे-पुरुषचिन्हें महद्भवति, मुद्री च वाणी ललनाया इव सञ्चायते, योषित इच सशब्द मूत्रमभिजायते फेनरहितं च तद्भवति, एतानि षट्पण्डकलक्षणानि 1 ॥ वातिका सनिमित्तमलिमित्तं वा लिङ्गे रिशाइक्षिणकरकूपर दयति, भाषमाण प्रच्छन्ने समा
Page #48
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 20 ॥ स्तब्धे सेवां विना यो वेदं न धारयति 2, क्लीवश्चतुर्दा यो विवस्त्रां खियं वीक्ष्य क्षुभ्यति स दृष्टिक्लीवः 1 शब्द श्रुत्वा क्षुभ्यति स शब्दक्लीवः 2, एवमाश्लिष्टः 3, निमन्त्रितः 4,3 / यस्य मोहोत्कटतया द्रवकाले लिमं वृषणौ वा कुम्भवद्भवतः स कुम्भी 4, स्त्रियमासेव्यमानामालोक्य यस्येआमिलापो जायते स ईर्ष्यालु 5, वेदोत्कटतया यो गृहचटक इवाभीक्ष्णं मैथुनासक्तः स शकुनिः 6, यो गलितशुक्रः श्वान इव स्वलिङ्ग लेढि स तत्कर्मसेवी 7, शुक्लपक्षे सवेदो न कृष्णपक्षे अथवा शुक्लपक्षे कृष्णपक्षे वा पक्षं यावदतीवोदयः स्यात् तावन्मात्रमेव च कालमल्पोदयः सपाक्षिकापाक्षिकः 8, यः सुभगं मन्वानः स्वलिङ्ग जिघ्रति स सौगन्धिकः 9, यो वीर्यपातेऽपि प्रियामालिङ्गय तिष्ठति स आसक्तः 10 / एते दश नपुंसकाः साधूनां प्रवाजितुमकल्पिता:-अयोग्याः कुत इत्याह-' संकिलि?' ति अविशेषतस्तावन्नगरदाहसमानकामाध्यवसायसम्पन्नत्वात्सर्वेऽप्यमी सक्लिष्टा:-रुयाद्यासेवामाश्रित्य अतीवाशुभाध्यवसायवन्त इति दीक्षानों इत्यर्थः ॥ 4 ॥ 5 ॥ ननु पुरुषमध्येऽपि नपुंसका ऊक्ता इहापि चेति तत्क एतेषां परस्परं प्रति विशेषः ? सत्यं किन्तु तत्र पुरुषाकृतीनां ग्रहणमिह तु नपुंसकाकृतीनां एवं स्त्रीष्वपि वाच्यम् । शेषाः षट् नपुंसकाः प्र्व्र्ज्याह्र्हाः। तद्यथा-" वद्धिए चिप्पिए चेव, मंतओसहि। उवहए । इसिसत्ते देवसत्ते, पवावेज नपुंसए ॥ 6 ॥ " आयत्यां राजन्तःपुरमहल्लकपदप्राप्त्यादिनिमित्तं यस्य बालत्वेऽपि छेदं दत्वा वृषणी गालितो भवतः स वर्द्धितकः 1, यस्य तु जातमात्रस्याङ्गटांगुलीभिर्मदेयित्वा वृषणौ द्राव्येते स चिप्पितः 2, एतयोश्चैवं कृते सति किल नपुंसकवेदोदयः सम्पद्यते, कस्यचित्त मत्रसामर्थ्यादन्यस्य त्वोपधिप्रभावात् पुरुषयेदे स्त्रीवेदे वा समुपहते सति नपुंसकवेदः समदेति 3-4, अपरस्य तु मदीयतपः प्रभावान्नपुंसको भव त्वमिति ऋषिशा ॥ 20 ॥
Page #49
--------------------------------------------------------------------------
________________ पात् 5, अन्यस्य तु देवशापात्तदुदयो जायते 6, इत्येतान् षट् नपुंसकान् निशीथोक्तविशेषलक्षणासम्भवे सति प्रवाजयेदिति 6 एतेषामष्टचत्वारिंशतः मत्रज्याऽनहणामुत्सर्गापवादपदाभ्यां विशेषव्याख्यानं निशीथाद् ज्ञेयमिति । तथा सभ्यग्मार्ग- मोक्षपथं न ग्राहयति-न दर्शयति न शिक्षयतीत्यर्थः स आचार्यो वैरीति जानीहि, हे गौतम! त्वमिति विषमाक्षरेति गाथानु छन्दसी 15 / / 16 / / अथ पूर्वोक्तार्थलेशं विशेषयन्नाह जीदाए विलिहतो, न जत्रो सारणा जहिं नहि । दंगेण वि तामंतो, स जद्द सारा जब ॥ 17 ॥ व्याख्या--जिह्वया विलिहन्- शिष्यं चुम्बन्नाचार्यो न भद्रको -न श्रेष्ठः यत्राचार्ये सारणा - हिते प्रवर्त्तनलक्षणा, स्मारणा वा--कृत्यस्मारणलक्षणा, उपलक्षणत्वाद्वारणा अहितान्निवारणलक्षणा, नोदना - संयमयोगेषु स्खलितस्यायुक्तमेतद्भवादृशां विधातुमित्यादिवचनेन प्रेरणा, प्रतिनोदना - तथैव पुनः पुनः प्रेरणा, नास्ति न विद्यते । तथा दण्डेनापि यष्ट्रयाऽपि किं पुनर्दवस्कादिना ताडयन् शरीरे पीडां कुर्वन् स आचार्यो भद्रकः - श्रेष्ठः यत्र गणिनि सारणा उपलक्षणत्वाद्वारणादि वाऽस्तीति । गाथाछन्दः ॥ 17 ॥ अथ सूरिस्वरूपप्रक्रमेऽपि प्रसङ्गाद् यः शिष्योऽपि गुरोर्वैरी तमाहसीसो विवेरियो सो u, जो गुरुं न विबोहे। पमायमश्राघछं, सामायारी विराहयं ॥ 10 ॥ व्याख्या - शिष्योऽपि विनेयोऽपि स वैर्येव-शत्रुरेव तुरेवकारार्थी भिक्रमथ स च योजित एव, यो गुरु-धम्र्मोपदेशकं न विबोधयति - हितोपदेशदानेंन धर्मे न स्थापयति, किम्भूतं गुरुमित्याह-प्रमादमदिराग्रस्त प्रमादो - निद्राविकधादिरूपः स BSE
Page #50
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 21 ॥ एव मदिरा - वारुणी प्रमादमदिरा तथा ग्रस्तस्तथाविधतत्वज्ञानरहित इत्यर्थः तं पुनः किंभूतं ? गुरुं सामाचारीविराधकं शैलकाचार्यवत् किञ्च महोपकार्यपि शिष्यादिः केवलिप्रज्ञप्ते धर्मे स्थापनं विना गुर्वादेः प्रत्युपकारकारी न स्यात् । यदुक्तं । स्थानाङ्गे -' तिण्ड दुप्पडिआरं समणाउसो taM0 अम्मापिउणो 1 भट्टिस्स 2 धम्मायरियस्स 3, संपातो वि य णं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तेल्लेहिं अब्भंगेत्ता सुरभिणा गंधवट्टएणं उबट्टित्ता तिहिं उदगेहिं मज्जावेत्ता सवालंकारविभूअइयं करेता मणु थालीपागसुद्धं अट्ठारसर्वजणाउलं भोयणं भोयावेत्ता जावज्जीवं पिट्ठिवर्डिसियाए पडिवहेज्जा, तेणावि तस्स अम्मापिस्स दुप्पडियारं हवै' / दुःखेन-कृच्छ्रेण प्रतिक्रियते-प्रत्युपक्रियते इति दुःप्रतिकारं प्रत्युपकर्त्तुमशक्यमिति यावत् । ' अहे णं से तं अम्मापियरं केवलिपन्नत्ते धम्मे आघवत्ता पण्णवत्ता परूवतित्ता ठावैत्ता भवति, तेणामेव अम्मापस्स सुप्पडियारं भवति समणाउसो !' सुखेन प्रतिक्रियते प्रत्युपक्रियते इति सुप्रतिकारं तद्भवति, प्रत्युपकारः कृतो भवतीत्यर्थः । धर्मस्थापनस्य महोपकारत्वात् 1 / ' केति महच्चे दरिदं समुकसेज्जा, तए णं से दरिद्दे समुकिट्टे समाणे पच्छा पुरं च विपुलभोग समितिसमण्णागए यावि विहरेज्जा, तए णं से महचे अण्णया कयाइ दरिद्दी हूए समाणे तस्स दरिद्दस्स अंतियं हवमागच्छेज्जा, तए णं से दरिद्दे तस्स भट्टिस्स सङ्घस्समविदलयमाणे तेणावि तस्स भट्टिस्स दुप्पडियारं भवति, अहे णं से तं भहिं केवलिपण्णत्ते धम्मे आघवैत्ता पण्णवत्ता परूवैत्ता ठावतित्ता भवति, तेणामेव तस्स भट्टिस्स सुपडियारं भवति 2 / केइ तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म कालमासे कालं किच्चा अन्नतरेसु देवलोएस देवत्ताए उववन्ने, तए णं से देवे तं धम्मायरियं दुब्भिक्खाओ देसाओ वृत्तिः ॥ 21 ॥
Page #51
--------------------------------------------------------------------------
________________ सुभिक्खं देसं साहरेज्जा, कंताराओ वा निकंतारं करेज्जा, दीहकालिएण वा रोगायंकेणं अभिभूयं विमोएज्जा, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवति, अहे णं से तं धम्मायरियं केवलिपण्णत्ताओ धम्माओ भट्टं समाणं भुज्जो केवलिपन्नत्ते धम्मे आघवैत्ता जाव ठावैत्ता भवति, तेणामेव तस्स धम्मायरियस्स सुप्पडियारं भवति 3 / ' तथा सर्वेष्वपि गुरुः सुदुस्स्क्र्त्र्प्र्तीकार्ः। यदुक्तं श्रीउमास्वातिवाचकपादैः प्रशमरतिग्रन्थे "दुःपतिकारौ माता-पितरौ स्वामी गुरुश्च लोकेड स्मिन् । तत्र गुरुरिहामुत्र च, सुदुष्करतरप्रतीकारः ॥ 1 ॥ " इति, अनुष्टप्छन्दः । ॥ 18 ॥ अथ कथं कथञ्चित्यमादिनं गुरु शिष्यो विबोधयतीत्याहतुम्हारिसा वि मुणिवर, पमायवसगा हवंति जै पुरिसा|तेन्न्न्नो को अम्हं, आलंबण हुज स्ण्सारे॥19॥ व्याख्या-युष्मादृशा अपि हे मुनिवर !-श्रमणश्रेष्ठ ! प्रमादवशगाः-प्रमादपरवशा भवन्ति यदि चेत् पुरुषा:-पुमासः, तेन कारणेनान्यो-युष्मद्व्यतिरिक्तः कोऽस्माकं मन्दभाग्यानां आलम्बनमत्र, विभक्तिलोपः प्राकृतत्वात् , सागरे नौरिव भविष्यति, संसारे-चतुर्गत्यात्मके पततामिति शेषः । अनेन विधिना शिष्यः प्रमादिनं गुरुं विबोधयतीत्यधिकाराल्लभ्यते । तथाऽत्र विबोधन विधये आचार्यगुणानपि शिष्य आचार्यस्य दर्शयति । यथा-पुढवीविव सवसह, मेरुव अकपिरं ठियं धम्मे । चंदुव सोमलेस, तं आयरियं पसंसति ॥ 1 ॥ अप्परिसावं आलो-यणारिहं हेउकारणविहिन्नु । गंभीर दुद्धरिसं, त आयरियं पसंसंति ॥ 2 ॥ कालन्नु देसन्नु, भावन्नु अतुरिअं असंभंतं । अणुवत्तयं अमाय, तं आयरियं पसंसंति ॥ 3 ॥ लोइय
Page #52
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 22 ॥ सामइएसु, सत्येसु जस्स नत्थि व्क्खेवो। ससमयपरसमयम्मि a, तं आयरिअं पसंसंति ॥4॥vaarshi वि अंयेहिं, सामाइयमाइपुत्वनिबद्धे । लद्धढे गहियटुं, तं आयरिअं पसंसति ॥ 5 ॥ आयरियसहस्साई, लहै अ जीवो भवेहि बहुएहि । कम्मेसु य सिप्पेसु य, धम्मायरणेसु नो कहवि ॥6॥जे पुण जिणोवैटे, निग्गथे पचयणमि आयरिया । संसारमुक्खमम्गस्स, देसगा ते हु आयरिया ॥ 7 ॥ देवा वि देवलोए, निम्ग पवयणं अणुसरंता । अच्छरगणमझगया, आयरिए वैदया इंति ॥ 8 ॥ जह दीवो दीवसय, पैप्पए दिप्पई य सो दीवो । दीवसमा आयरिया, अप्पं च परं च दीवति ॥ 9 ॥ देवा वि देवलोए, निच्चं दिवोहिणा वियान्न्ता। आयरियमणुसरंता, आसणसयणाणि मुंचंति ॥ 10 ॥ " इत्यादि चन्द्रवेध्यकप्रकीर्णकोक्तं वाच्यमिति । गायाछ्न्द्ः॥ 19 ॥ अथ द्वादशत्रुत्तमाऽधमाचार्ययोः स्वरूपमाह। नाणम्मि दंसणम्मिय, चरणम्मि य्तिसुविस्म्य्सारेसु|चोएइ जो त्थ्वेद्दे,ग्न्न्म्प्पान्न्ण्च्सोअग्न्नी|20 व्याख्या-ज्ञाने-'ष्टविधे ज्ञानाचारे, दर्शने-'ष्टविधे दर्शनाचारे, चकाराद् द्वादशविधे तपआचारे, चरणे-'ष्टविधे चारित्राचारे, चकारात् पत्रिंशल्लक्षणे वीर्याचारे, एषु त्रिष्वपि समयसारेषु-प्रवचनप्रधानेषु चकारद्वयमूचिंततपोवीर्याचारयोश्च 'चोएइ ' त्ति प्रेरयति यः किं कर्तुं स्थापयितुं के गण-यतिसमुदायरूपं, तथा आत्मानं चात् श्रोतृवर्ग च, 'सो a'ti चकारस्यैवकारार्थत्वात् स एव गणी आचार्यः कथ्यते इति शेषः । अत्र ज्ञानाचारादिस्वरूपं किश्चिद् यथा "काले 1 विणए 2 बहुमाणे 3, उवहाणे 4 तहा अनिन्हवणे 5 / वंजण 6 अत्थ 7 तदुभए 8, अट्ठविहो णाणमायारो ॥ 1 ॥ " ॥ 22 //
Page #53
--------------------------------------------------------------------------
________________ यो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तस्तस्य तस्मिन्नेव काले स्वाध्यायो विधेयः नत्वकाले तथैव फलमदत्वात् , कृष्यादेरपि काल एव करणे फलं नान्यथा 1, श्रुतादानं कुर्वता गुरोविनयः कार्यः-अभ्युत्थानाध्रिधावनादिः 2, तथा श्रुतादाने गुरोर्बहुमान-आन्तरो भावप्रतिबन्धः कार्यः, एवं मुखेनाधिकफलं श्रुतं स्यात् , विनयबहुमानाभ्यां चतुर्भङ्गयत्र 3, उपदधातीति उपधानं तपः तद्यत्र यत्र अध्ययने आगाढानागाढयोगलक्षणमुक्तं तत्तत्र तत्र कार्य तत्पूर्वकस्यैव श्रुतग्रहणस्य सफलत्वात् 4, अनिन्हवः गृहीतश्रुतेनानिन्हवः कार्यः यद्यस्यान्तेऽधीतं तत्र स एव वाच्यः नान्यः चित्तकालुष्यापत्तेः 5, व्यञ्जनार्थसदुभयान्याश्रित्य भेदो न कार्य इति शेषः, एतदुक्तं भवति-श्रुतप्रवृत्तेन तत्फलमीप्सिता व्यानभेदोऽर्थभेद उभयभेदश्च न कार्यः, तत्र व्यञ्जनभेदो यथा-' धम्मो मंगलमुक्किट्ठ' इति वक्तव्ये 'पुनं कल्लाणमुक्कोसं' इत्यादि 6, अर्थभेदस्तु यथाऽआवन्ती केयावंती लोगंसि vipparAmusaMtI'tyatrAcArasUtre यावन्तः केचन लोके-'स्मिन् पाखण्डिलोके षड्जीवनिकायान् विपरामृशन्ति-अनेकप्रकारं घातयन्त्येवंविधार्थोक्तौ । अघन्तिजनपदे केया-रज्जुर्वान्ता-पतिता लोकः परामशति कूप इत्याह 7, उभयभेदस्तु द्वयोरपि याथात्म्योपमर्दैन यथा 'धर्मो मंगलमुत्कृष्टः अहिंसा पर्वतमस्तकः ' दोषश्चात्र व्यञ्जनभेदेऽर्थभेदः, तद्भदे क्रियाया भेदः, क्रियाभेदे च मोक्षाभावः, तदभावे निरर्थका दीक्षा आचारः, इति सर्वत्र योजनीयम् 8, अष्टविधः कालादिभेदद्वारेण ज्ञानाचार इति ॥ 1 ॥ अथ दर्शनाचारः-" निस्संकिय 1 निकंखिय 2-निवितिगिच्छा 3 अमूढदिट्ठी a4 / उववृह 5 थिरीकरणे 6, वच्छल्ल 7 पभावणे अट्ठ 8 ॥ 2 ॥ " निःशङ्कितः-देशशङ्का समाने जीवत्वे कथमेको भव्योऽन्यस्त्वभव्य इति शङ्कते, सर्वशङ्का तु सिद्धान्तस्य प्राकृतबन्धतया कल्पितत्वं मन्यते न तु-"बालस्त्रीमन्द
Page #54
--------------------------------------------------------------------------
________________ वृत्तिः गच्छा चार I ॥ 23 ॥ मूर्खाणां, नृणां चारित्रकाशिणाम् । अनुग्रहार्थ तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृतः ॥ 1 ॥ " इत्यादिकारणानि, ततश्चनिःशङ्कितो जीव एवार्हच्छासनपतिपन्नो दर्शनाचरणात् तत्वाधान्यविवक्षया दर्शनाचार उच्यते, अनेन दर्शनदर्शनिनोरभेदमाह 1, निष्कासितः देशसर्वकाङ्क्षारहितः, तत्राद्यः एक दर्शनं काङ्क्षति, सर्वकाङ्क्षा तु बौद्धादीनि सर्वाणि 2, निर्गता विचिकित्सा-फलं प्रति सन्देहो यस्मादसौ निर्विचिकित्सः, साध्वेव जिनमतं, किन्तु प्रवृत्तस्यापि सतो ममास्मात् फलं भविष्यति न भविष्यतीति क्रियाया इति सन्देहो विचिकित्सा जातनिश्चयो निर्विचिकित्स उच्यते, यद्वा विदो-विज्ञास्ते च तत्त्वतः साधव एव तेषां जुगुप्सारहितो निर्विजुगुप्सः 3, बालतपस्वितपोविद्यातिशयदर्शनैर्न मूढा-स्वरूपान्न चलिता दृष्टिः-सम्यग्दर्शनरूपा यस्यासौ अमूढदृष्टिः 4, अयं चतुर्विधोऽप्यान्तर आचारो । बाह्यं खाह-उपहा च समानधाम्मिकाणां प्रशंसनं-तत्तद्गुणपरिवर्णनम् 5, स्थिरीकरणं च धर्माद्विषीदमानानां तत्रैव स्थापनं उपहास्थिरीकरणे 6, वात्सल्यं च समानधार्मिकप्रीत्युपकारकरणं 7, प्रभावना च धर्मोक्त्यादिभिस्तीर्थख्यापनं वात्सल्यप्रभावने 8, इत्यष्टविधो दर्शनाचारः ॥ 2 ॥ अथ चारित्राचार:-" पणिहाणजोगजुत्ता, पंचहिं समिईहिं तिहिं गुत्तीहिं । एस चरित्तायारो, अट्ठविहो होइ नायवो ॥3॥"प्र्न्निधान्ण्-चेत्ःस्वास्थ्य्ण् तत्पधाना योगा-व्यापारास्तैर्युक्तः, अयं च ओघतोऽविरतसम्यग्दृष्टिरपि स्यादत आह-पञ्चभिः समितिभिस्तिसभिश्च गुप्तिभिर्यः प्रणिधानयोगयुक्तः, एतद्योगयुक्त एतद्योगवानेव, अथवा पञ्चमु समितिषु तिसषु गुप्तिसु अस्मिन् विषये एता आश्रित्य प्रणिधानयोगयुक्तो यः, एष चारित्राचारः । आचाराचारवतोः कथञ्चिदभेदात् अष्टविधः स्याद् ज्ञातव्यः ॥ 3 ॥ अथ तपआचार:-बारसविहम्मि वि तवे, सभितरवाहिरे कुसलदिट्टे । अगिलाइ । ॥ 23 ॥
Page #55
--------------------------------------------------------------------------
________________ अणाजीवी, नायब्बो सो तवायारो ॥ 4 ॥ द्वादशविधेऽपि तपसि साभ्यन्तरबार्बी कुशलदृष्टे जिनोपलब्धेऽग्लान्या-न राजवेष्टिकल्पेन यथा शक्त्या वा अनाजीविको निःस्पृहः फलान्तरमाश्रित्य यः ज्ञातव्योऽसौ तपआचारः, आचारतद्वतोरभेदात् । ॥ 4 ॥ तत्र बाह्यं तप आह-" अणसणश्मूणोयरिया 2, वित्तीसंखेवणं 3 रसच्चाओ 4 / कायकिलेमो 5 संलीणया ॥ य 6, बज्झो तवो होइ ॥ 5 ॥ " अनशनं-आहारत्यागः, तद्धिआ -इत्वरं यावत्कयिकं च, तत्राद्यं चरमजिनतीर्थे चतुर्थादिषण्मासान्तं यावत् , उत्तराध्ययने तु " इत्तरियमरणकाला य, अणसणा दुविहा भवे । इत्तरिया सावकंखा, निरवकंखा । वितिजिया ॥ 1 ॥ " इत्वरकं सावकाझं घटिकाद्वयाद्युत्तरकालं भोजनेच्छया वर्त्तते इति सावकाङ्गमित्यस्ति, यावत्कथिकं तु आजन्मभावि, तत्पुनश्चेष्टाभेदोपाधेविशेषतस्विधा, पादपोपगमनं 1, इङ्गितमरण 2, भक्तपरिज्ञा 3, तत्रानशनिन:-त्यक्तचतुविक्षहारस्याधिकृतचेष्टा व्यतिरेकेण चेष्टान्तरमधिकृत्य एकान्तनिम्पतिकर्माङ्गस्य पादपस्येवोपगमन-सामीप्येन वर्त्तनं पादपोपगमनं, तच्च सव्याघातं निर्व्याघातं च, तत्र सव्याघातं व्याघ्रसिंहायुपद्रवे सति क्रियते, निर्व्याघातं तु यत्सूत्रार्थोभयनिष्टितो निष्पादितशिष्यः संलेखनापूर्वमेव विधत्ते, अन्यथा आर्तध्यानसम्भवः । तथा इङ्गिते प्रदेशे मरणं इङ्गितमरणं, इदं च संहननापेक्षं पूर्वोक्तं अशक्नुवतश्चतुर्धाहारनिवृत्तिरूपं स्वत एवोद्वर्तनादिक्रियायुक्तस्य ज्ञेयम् 2, भक्तपरिज्ञा त्रिधाहारचतुर्धाहारनित्तिरूपा, सा नियमात् सपतिकर्माङ्गस्य धृतिसंहननवतो यथा समाधिभावतोऽवगन्तव्या 3 ॥ 1 ॥ यद्यनशनं कर्तुं न शक्नोति तदोनोदरतां कुर्यादित्यनश नानन्तरमूनोदरतामाह एवमग्रेऽपि ज्ञेयम्-' उणोयरिय ' त्ति ऊनोदरता सा विधा, यदुक्तं स्थानाङ्गे ऽतिविहा ओमोयरिया paM0 ta0 उवगरणोमोयरिया 1, भत्तपाणगोमोयरिया 2, भावोमोयरिया 31 अस्य
Page #56
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 24 ॥ वृत्तिः-तब प्रथमा जिनकल्पिकादीनामेव न पुनरन्येषां शास्त्रीयोपध्यभावे हि समनसंयमाभावात् , अतिरिक्ताऽग्रहणतो वोनीदरतेति । " अप्पाहारौबड्डा, दुभागपत्ता तहेच किंचूणा । अट्ठ दुवालस सोलस, चउवीस तहिक्कतीसा य ॥ 1 ॥ " अल्पाहारोनोदरता नाम एककवलादारभ्य यावदष्टौ कवला, अत्रैककवलमाना जघन्या अष्टकवला तृत्कृष्टा शेषमेदा मध्यमा । एवं नवभ्य आरभ्य यावद् द्वादश कवलास्तावदुपार्दोनोदरता, एवं त्रयोदशभ्य आरभ्य यावत् पोडश तावद् द्विभागोनोदरता । एवं सप्तदशभ्य आरभ्य यावच्चतुर्विंशतिस्तावत्प्राप्ता, इत्थं पञ्चविंशतिभ्य आरभ्य यावदेकत्रिंशत्तावत्किञ्चिन्यूनोदरता । जघन्यादिका स्वधिया ज्ञेया । एवमनेनानुसारेण पानेऽपि वाच्या 2, भावोनोदरता क्रोधादित्यागेन 3 ॥ 2 ॥ वृत्तिसङ्केपी भिक्षाचर्यारूपः यदुक्तमोपपातिके-'भिक्खायरिया अणेगविहा, paM0 ta0 दवाभिग्गहचरए' द्रव्याभिग्रहः लेपकृतादिद्रव्यविषयः, 'खेत्ताभिग्गहचरए -क्षेत्राभिग्रहः स्वग्रामपरग्रामादिविषयः, 'कालाभिग्गहचरए'-कालाभिग्रहः पूर्वान्हादिविषयः, 'भावाभिग्गहचरए' भावाभिग्रहः गानहसनादिप्रवृत्तनरादिविषयः इत्यादि 3, रसत्यागोऽनेकधा, यथोपपातिके -'णिवित्तिए पणीयरसपरिचाई आयविलिए आयामसित्थभोई अरसाहारे विरसाहारे अंताहारे पंताहारे लूहाहारे' इत्यादि 4, कायक्लेशो यथा-'ठाणठीए ठागाइए उक्कुडुयासणिए पडिमट्ठाई वीरासणिए नेसज्जिए आयावए अवाउडए अकंडुयए अणिदुभए सहगायपडिकम्मविभूसविप्पमुक्के इत्यादि 5, संलीनता इन्द्रियसंलीनतादिभेदाच्चतुर्धा,-"इंदियकसायजाए, | पडुच्चसंलीणया मुणेयवा । तह य विवित्ताचरिया, पन्नता वीयरागेहिं ॥ 1 ॥ " श्रोत्राद्यैरिन्द्रियैः सुन्दरेतरशब्दादिषु तोषद्वेषाकरणमिन्द्रियसंलीनता, कषायसंलोनता तदुदयनिरोधोदीर्णविफलीकरणरूपा, योगसंलीनता मनोयोगादीनाम ॥ 24 ॥
Page #57
--------------------------------------------------------------------------
________________ हुशलतानिरोधः कुशलानामुदीरणं, विविक्तचर्या "आरामुज्जाणाइस, यीपसुपंडगविवज्जियं त्थान्न्। फलयाईणय गहणं, तह मणि एसणिज्जाणं ॥ 1 ॥ " एतद्वाह्यं तपो भवति लौकिकैरपि आसेव्यमानं ज्ञायते इति बाह्यम्, विपरीतग्राहेण कुतीथिकैरपि क्रियते इति बाह्यतपः 5 ॥ अथाभ्यन्तरं तपो यथा " पायच्छित्तं 1 विणओ 2, वेयावचं 3 तहेव सज्झाओ 4 / झाणं 5 उस्सग्गो 6 वि य, अभितरो तवो होइ ॥ 6 ॥ " तथा चौपपातिकेऽपि "से कि त अन्धितरए तवे ?2 छबिहे paM0 ta0 पायच्छित्तं 1 विणो 2 वेयावच्चं 3 सज्झाओ 4 झाणं 5 विउसम्गो 6" 'पायच्छित्त' अतिचारविशुद्धिः सा चवन्दनादिना विनयेन विधीयते, इत्यत आह-vi0 कर्मविनयनहेतुआपारविशेषः, तद्वानेव च वैयावृत्त्ये प्रवर्त्तते इत्यत आह-ve0 भक्कादिभिरुषष्टम्भः वैयावृत्त्यान्तराले च स्वाध्यायो विधेयः इत्यत आह-sa0 शोभनो मर्यादया पाठः, तत्र च ध्यानं भवतीत्याह-zA0 शुभध्यानं, शुभध्यानादेव हेयत्यागो भवतीत्यत आह-viu0 व्युत्सर्गः, "से कि तं पायच्छित्ते ? 2 दसविहे paM0 ta0 आलोयणारिहे 1 | पडिक्कमणारिहे 2 तदुभयारिहे 3 विवेगारिहे 4 विउस्सग्गारिहे 5 तवारिहे 6 छेदारिहे 7 मूलारिहे 8 अणवठ्ठप्पारिहे 9 पारंचियारिहे 10 से तं पाय्च्छित्ते|" आलोचनां-गुरुनिवेदनां विशुद्धये यति भिक्षाचर्यायतिचारजातं तदालोचनाह तद्विषयत्वादालोचनालक्षणा विशुद्धिरपि आलोचनाहमित्युक्तम्, तस्या एव तपोरूपत्वादिति, एक्मन्यान्यपि, नवरं प्रतिक्रमणं-मिथ्यादुष्कृतं 2, तदुभयं-आलोचना प्रतिक्रमणस्वभावं 3, विवेको-शृद्धभक्तादिविवेचनं 4, व्युत्सर्गः-कायोत्सर्गः 5, तपो-निर्विकृतिकादिकं 6, छेदो-दिनपञ्चकादिक्रमेण पर्यायछेदनं 7, मूल-पुनव्रतोपस्थापनं 8, अनवस्थाप्यं अचरिततपोविशेषस्य व्रतेष्वनवस्थापनम् 9, पाराश्चिक-तपोविशेषेणैवातिचारपारगमनमिति 10, "से कि त विणए ? विणर
Page #58
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 25 ॥ सत्तविहे paM0 ta0 णाणविणए 1दसणश्चरितमणध्वय5कायलोगोश्यारविणए 7 / से किं तं णाणविणए ? णाण. पंचविहे paM0 ta0 आभिणिबोहियणाणविणए 1, सुयणाणविणए 2, ओहिणाणविणए 3, मणपज्जवणाणविणए 4, केवलणाणविणए, से तं नाण विणए 1 से किं तं दसणविणए ? 2 दुबिहे paM0 taM0 सुस्सूसणाविणए य अणचासयणाविणए य । से किं तं सुस्सूसणाविणए ? 2 अणेगविहे paM0 ta0 अन्भुट्ठाणेइ वा, आसणाभिम्गहेइ वा, आसणप्पयाणेइ वा, सक्कारेइ वा, सम्माणेइ वा, कितिकम्मेइ वा, अंजलिपग्गहेइ वा, इतस्स अभिगच्छणया, ठियस्स पज्जुवासणया, गच्छंतस्स पडिसंसाहणया, से तं सुस्सूसणाविणए ॥ " * आसणाभिग्गहेइ बत्ति, यत्र यत्रोपवेष्टुमिच्छन्ति तत्र तत्रासननयनं । 'आसणपयाण' ति आसनदानमात्रमेवेति । "से किं तं अणचासायणाविणए ? 2 पणयालीसविहे paM0 20 अरईताणं अणच्चासादणया 1, अरहतपन्नत्तस्स धम्मस्स अणचासादणया 2, आयरियाणं अण. 3, एवं उवज्झायाणं 4, थेराणं 5, कुलस्स 6, गणस्स 7, संघस्स 8, किरियाण-क्रियावादिनां 9, संभोगियस्स-एकसामाचारीकतया 10, आभिणिवोहियणाणस्स 19, जाव केवलणाणस्स 12 / 13 / 14 / 15 / एतेसिं चेव 15 भत्तिबहुमाणे 2, एतेसिं चेव वण्णसंजलणया 3, से तं अणच्चासादणाविणए " बाह्या प्रतिपत्तिर्भक्तिरुच्यते, मनसि निर्भरा प्रीतिर्बहुमानः, अतिशयगुणकीर्तनादिभिर्यश उत्पादनं वर्णसाननमिति । "से किं तं चरित्तविणए ? 2 पंचविहे paM0 ta0 सामाइयचरित्तविणए 1, छेदोवट्ठावणियच0 2, परिहारविमुद्धिच0 3, मुहमसंपरायच04, अहक्खायच0 5, से तं चरित्तविणए । से कि त मणविणए ? 2 दुविहे paM0 ta0 अपसस्थमणविणए य पसत्यमणविणए य, से कि त अपसत्थमणविणए ? 2जे य मणे सावज्जे 1, सकिरिए 2 | 15 / एतेसिमा गयरस-एकसामाचारीकझायाणं 4, येरा ॥ 25 ॥
Page #59
--------------------------------------------------------------------------
________________ सककसे 3, कडुए 4, निहुरे 5, फरुसे 6, अण्हयकरे 7, छेयकरे 8, भेयकरे 9, परितावणकरे 10, उद्दवणकरे 11, भूतोवघाइए 12, तहपगारं मणं नोपधारेज्जा, से तं अपसत्थमणविणए । से किं तं पसत्थमणविणए ? 2 तं चैव पसत्येणं । एवं चैव वैविणओ वि एएहिं चैव पदेहिं नायबो 7 से तं वैविणए । " यत्पुनर्मन: - चित्तमसंयतानामिति गम्यते, सहाव - गर्हितकर्मणा हिंसादिना वर्त्तत इति सावद्यम् एतदेव प्रपश्यते - sa0 कायिवयादि क्रियोपेतं 2, सकार्कश्य - कर्कशभावोपेतं 3, परेषामात्मनो वा कटुकमिव कटुकमनिष्टमित्यर्थः 4, निष्ठुरं माईवाननुगतं 5, pha0 स्नेहाननुगतं 6, आश्रवकरं-अशुभकर्मावकारि 7, कुत इत्याह-che0 हरतादिछेद नकारि 8, bhe0 नासिकादीनां भेदनकारि 9, pa0 प्राणिनामुपतापहेतुः 10, u0 मारणान्तिकभेदकारि धनहरणाद्युपद्रवकारि वा 11, bhU0 भूतोपघातो यत्रारित तद्भूतोपघातिकमिति 12, 'तहप्पगारं ' ति एवं प्रकारं असंयतमनः सदृशमित्यर्थः, 'मनो no0 न प्रवर्त्तयेत् । " से किं taM0 कार्याविणए ? 2 दुविहे paM0 taM0 पसत्थकार्याविणए अपसत्थकार्याविणए य, से किं तं अप्पसत्थकायविणए 1 2 सत्तविहे paM0 taM0 अणाउतं गमणे 1 अणात्तं ठाणे 2, अणात्तं निसीदणे 3, अणात्तं तुयट्टणे 4, अणाउतं उल्लंघणे 5, अणाउत्तं पल्लंघणे 6, अणाउत्तं सबिंदियकायजोगर्जुजणता 7, से तं अपसत्यकायविणए । से किं तं पसत्यकायविणए ? पसत्यकायविणए एवं चैव पसत्थं भाणियवं, सेतं सत्यकायविणए । से तं कायविणए । " " अणाउतं त्ति अयतनया 1, 'उल्लं0 ' कईमादीनामतिक्रमणं 5, पौनःपुन्येन तदेव प्रलङ्घनमिति 6, सर्वेन्द्रियाणां काययोगस्य च योजनता - प्रयोजनं व्यापारणं सर्वेन्द्रियकाययोगयोजनतेति 7 / " से किं तं लोगोवयारविणए ? 2 सत्तविहे paM0 taM0 अग्भासबत्तियं 1, पर छंदाणुवत्तियं 2, कज्जहेउं 3, कयपडिकि
Page #60
--------------------------------------------------------------------------
________________ - गच्छा चार ॥ 26 ॥ रिया 4, अत्तगवेसणया 5, देसकालण्णुया 6, सबत्थेसु अपडिलोमया 7, से तं लोगोवयारविणए । से सं विन्ने|" अभ्यासवर्तिता-समीपवर्तित्वं 1, पराभिप्रायानुवर्तनं 2, कार्यहेतोर्सानादिनिमित्तं भक्तादिदानमिति गम्यम् 3, कय0 अध्यापितोऽहमनेनेति बुद्धया भक्तादिदानमिति 4, आर्तस्य-दुःस्थितस्य वान्वेइषणं 5, de0 प्रस्तावब्रता-अवसरोचितार्थसम्पादनमित्यर्थः 6, सर्वप्रयोजनेष्वाराध्यसम्बन्धिष्वानुकूल्यमिति 7 / "से कि त वेयावच्चे 12 दसविहे paM0 ta0 आयरियवेयाषच्चे 1, उवज्झाय 2, सेह 3, गिलाण 4, तवरिस 5, थेर 6, साहम्मिय 7, कुल 8, गण 9, संघवेयावच्चे 10, से तं वेयाव्च्चे|" वैयावृत्य-भक्तपानादिभिरुपष्टम्भः, शैक्ष:-अभिनवप्रवजितः3, तपस्वी-अष्टमादिक्षपकः 4, स्थविरो-जन्मादिभिः 6, साधर्मिकः-साधुः साध्वी वा 7, कुलं-गच्छसमुदायः 8, गणः-कुलानां समुदायः 9, संघो-गणसमुदायः 10 / "से किं तं सज्झाए ? 2 पंचविहे paM0 ta0 वायणा 1 पडिपुच्छणा 2 परियट्टणा 3 अणुप्पेहा 4 धम्मकहा 5, से तं सज्झाए । से किंत झाणे ? 2 चउबिहे paM0 अट्ट झाणे 1, रुद्दज्झाणे 2, धम्म झाणे 3, सुक्क झाणे 4, अट्टज्माणे चउबिहे paM0 20 अमणुण्णसंपओगसंपउत्ते तरस विपओगरसतिसमन्नागते आवि भवति 1, मणुप्णसंपओगसंपौने तस्स अविप्पओगस्सतिसममागते आवि भवति 2, आयकसंपओगसंपौने तरस विप्पओगरसतिसमन्नागर आवि भवै 3, परिजुसियकामभोगसंपओगसंपउत्ते तस्स अविपओगरसतिसमन्नागए आवि भवै 4 / " अमनोज्ञो-'निष्टो यः शब्दादिस्तरय यः सम्पयोगो-योगस्तेन सम्पयुक्तो यः स तथा, तथाविधः सन् तरयामनोज्ञस्य शब्दादेविप्रयोगस्मृतिसमन्वामतश्चापि भवति, वियोगचिन्तानुगता स्यात्, चापीत्युत्तरवाक्यापेक्षया समुच्चयाः, असावार्तध्यानं स्यादिति शेषा, धर्मम्मिणोरभेदादिति । तथा मनोई
Page #61
--------------------------------------------------------------------------
________________ धमादि 'tassa'tti मनोजस्य धनादेः 'अविप्पओ0' व्यक्तं, नवरं पार्चध्यानमसावुच्यत इति वाक्यशेषः । आतङ्को-रोग: तस्यातङ्कस्य 2, जुषी प्रीतिसेवनयोरिति वचनात्सेवितः प्रीतो वा यः कामभोगः-शब्दादिभोगो मदनसेवा बा तस्य कामभोगस्य 4 / " अहस्स णं ज्ञाणस्स चत्तारि लक्खणा paM0 ta0 कंदणया 1 सोयणया 2 तिप्पणया 3 विलवणया 4 / " ka0 महता शब्देन विरवणं 1, सो. दीनता 2, ti0 तेपनता तिः क्षरणार्थत्वादश्रुविमोचनं 3, विलपनता पुनः पुनः क्लिष्टभाषणपिति 41" रुद्दे झाणे चउबिहे paM0 ta0 हिंसाणुबंधी 1, मोसाणुबंधी 2, तेणाणुबंधी 3, सारक्खणाणुबंधी 4, रुद्दस्स णं झाणस्स चत्तारि लक्खणा paM0 ta0 ओसन्नदोसे 1, बहुदोसे 2, अन्नाणदोसे 3, आमरणंतदोसे 4 / " ओसन्नेन-बाहुल्येनानुपरतत्वेन दोषो हिंसानृतादत्तादानसंरक्षणानामन्यतम ओसन्नदोषः 1, बहुष्वपि-सर्वेष्वपि हिंसादिषु । दोषः-प्रवृत्तिलक्षणो बहुदोषः 2, अज्ञानात्-कुशास्त्रसंस्कारात् हिंसादिष्वधर्मस्वरूपेषु ग्रं0 1000 धर्मबुद्धया या प्रात्तिस्तल्लक्षणो दोषोऽज्ञानदोषः3, मरणमेवान्तो मरणान्तः आमरणान्तात आमरणान्तमसञ्जातानुतापस्य कालसौकरिकादेरिव या हिंसादिषु प्रवृत्तिः सैव दोष आमरणान्तदोषः 4 / इह चातरौद्रे परिहार्यतया साधुविशेषणे धम्मैशुक्ले स्वासेव्यतयेति 2 / " धम्मज्झाणे चउबिहे चौपडोयारे paM0 ta0 आणाविजए 1, अवायविजए 2, विवागविजए 3, संगणविजए 4." 'चौपडोयारेऽचि चतुषे भेदलक्षणालम्बनानप्रेक्षालक्षणेषु पदार्थेषु प्रत्यवतार:-समवतारो वक्ष्यमाणस्वरूपो यस्य तच्चतुम्मत्यवतारमिति, आशा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदानाविचयं प्राकृतत्वात् आणाविजयं आज्ञागुणानुचिन्तनमित्यर्थः, एवं शेषपदान्यपि, नवरं अपाया रागद्वेषादिजन्या अनर्याः, विपाकः-फर्मफलं, संस्थानानि-लोकद्वीपसमुदायाकृतयः । PRSHANKARYA
Page #62
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 27 ॥ 00 66 धम्मस्स णं झाणस्स चत्तारि लक्खणा paM0 taM0 आणारुई 1 निसग्गरुई 2 उवदेसरुई 3 सुत्तरुई 4 / " A0 निर्युक्त्या स्तश्वश्रद्धानं 1, ni0 स्वभावत एव तच्वश्रद्धानं 2, u0 साधूपदेशात् तस्वश्रद्धानं 3, आगमतस्तत्वश्रद्धानं 4 / " धम्मस्स णं झाणस्स चत्तारि आलंबणा paM0 taM0 वात्यणा 1 पुच्छणा 2 परियट्टणा 3 धम्मकहा 4 / " आलम्बनानि धर्म्मध्यानसौधशिखरारोहणार्थं यान्यालम्ब्यन्ते - आश्रीयन्ते तान्यालम्बनानि वाचनादीनि 4 " धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ paM0 taM0 अणिच्चाणुप्पेहा 1 असरणाणुप्पेहा 2 एकत्ताणुप्पेहा 3 संसाराणुप्पेहा 4 / " अनित्यत्वाशरणत्वैकत्वसंसारानुप्रेक्षाः प्रतीताः । " सुक्कज्झाणे चउब्बिहे चौपडोयारे paM0 taM0 पहुत्तवियक्के सवियारी 1, एगत्तविय क्के अवियारी 2, humafare apafsvAI 3, समुच्छिन्नकिरिए अनियही 4 / " पृथक्त्वेन - एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को - विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यत्र तत्पृथक्त्ववितर्क, तथा विचारोऽर्थाद् व्यञ्जने व्यञ्जनादर्थे मनः प्रभृतियोगानां चान्यस्मादन्यतरस्मिन् विचरणं, सह विचारेण यत्तत्सविचारि, सर्वधनादित्वादिन् समासान्तः 1 / एकत्वेन- अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्यो वितर्कः - पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्क, तथा न विद्यते विचारोऽर्थव्य अनयोरितस्मादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र यस्य तदविचारीति 2 / सूक्ष्मक्रिया यत्र निरुद्धवाङ्मनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात् तत्सूक्ष्मक्रियं, अप्रतिपाति- अप्रतिपतनशीलं प्रवर्द्धमानपरिणामत्वादेतच्च निर्वाणगमन काले केवलिन एव स्यादिति 3 / समुच्छिन्ना - क्षीणा क्रिया- कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत्तथा, अनिवर्त्ति - अव्यावर्त्तनस्वभावमिति 4 / " मुकस्स णं झाणस्स चत्तारि लक्खणा paM0 taM0 विवेगे 1 44483 इ ॥ 27 ॥
Page #63
--------------------------------------------------------------------------
________________ विउस्सग्गे 2 अवहे 3 असम्मोहे " देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचन-बुद्धया पृथक्करण विवेकः 1, व्युत्सोंनिस्सङ्गतया देहोपधित्याग 2, देवाशुपसर्गजनितं भयं चलनं वा व्यथा तदभावो अव्यथं 3, देवादिकृतमायाजनितस्य मुक्ष्मपदार्थविषयस्य सम्मोहस्य-मृढताया निषेधोऽसम्मोहः 4|"मुक्क्र्स् णं झाणस्स चत्तारि आलंबणा paM0 ta0 खंती 1 मुत्ती 2 अजवे 3 मद्दवे 4 / सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ paM0 ta0 अवायाणुप्पेहा 1 असुभाणुप्पेहा 2 अर्णतवत्तियाणुप्पेहा 3 विपरिणामाणुप्पेहा 4, से तं झाणे 5 / " अपायानां-प्राणातिपाताद्याश्रवद्वारजन्यानर्थानां अनुप्रेक्षा-'नुचिन्तनमपायानुप्रेक्षा 1, संसाराशुभत्वानुचिन्तनं 2, भवसन्तानस्यानन्तवृत्तितानुचिन्तनं 3, वस्तूनां प्रतिक्षणं विविधपरिणामगमनानुचिन्तनमिति 4 / "से कि तं विउस्सग्गे ? विउस्सग्गे दुविहे paM0 saM0 दव्वविउस्सग्गे 1, भावविज्स्सग्गे य 2 / से किं तं दव्वविउस्सग्गे ? 2 चउबिहे paM0 ta0 सरीरविउस्सग्गे 1, गणविउस्सग्गे 2, उवहिविउस्सग्गे 3, भत्तपाणविउस्सग्मे 4, से तं दवविउस्सग्गे 1" से किं तं भावविउस्सग्गे? 2 तिविहे paM0 ta0 कसायविउस्सग्गे 1, संसारविउस्सग्गे 2, कम्मविउस्सग्गे 3 / " saM0 नारकायुष्कादिहेतूनां मिथ्यादृष्टित्वादीनां त्यागः 2, क. ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानमत्यनीकत्वादीनां त्यागः 3, "से किं तं कसायविउस्सग्गे ? 2 चउविहे paM0 ta0 कोहकसायविउस्सग्गे 1, माण02, माया0 3, लोभ0 विउस्सग्गे 4, से तं कसायविउस्सग्गे 1 / से कि त संसारविउस्सग्गे ? संसारविउस्सग्गे चउन्विहे paM0 ta0 नेरइयसंसारविउस्सग्गे 1, तिरियसंसा0 2, मणुयसंसा0 3, देवसंसा04, से taM0 संसारविउस्सग्गे 1|से किं तं कम्मविउस्सग्गे 12 अट्टविहे paM0 0णाणावरणिज्जकम्मविउसग्गे 1, दरिसणावरणीय02, वेयणीय03, मोहनीय04, आउय05, नाम06, गोय07,
Page #64
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 28 ॥ अंतरायकम्मविउस्सगे 8, से तं कम्मविउस्सग्गे । से तं भावविउस्सग्गे 2 / " इदं प्रायश्चित्तादि लौकिकैरनभिलषितत्वात् तवान्तरैश्च भावतोऽनासेव्यमानत्वात् मोक्षमाझ्यन्तरङ्गत्वाचाभ्यन्तरमिति । अथ वीर्याचार:-"अणिगृहियबलविरिओ, परक्कमै जो जहुचमाउत्तो । जुजै य जहाथाम, नायन्चो वोरियायारो॥1॥" अनिगृहितबलवीर्यो-'निहुतबाह्याभ्यन्तरसामर्थ्यः सन् पराक्रमते-चेष्टते यो यथोक्तं शिल्लक्षणं आचारमाश्रित्येति गम्यम् । षट्त्रिंशद्विषत्वं च ज्ञानदर्शनचारित्राचाराणामष्टविधत्वात् तप आचारस्य च द्वादशविधत्वात् , उपयुक्तः-अनन्यचित्तः पराक्रमते ग्रहणकाले तत UI युनक्ति चप्रवर्त्तयति च यथास्थाम-यथासामर्थ्य ज्ञातव्योऽसौ वीर्याचारः, आचाराचारवतोः कथञ्चिदभेदादिति । गाथाछ्न्द्ः॥ 20 ॥ पूर्वमाचारेषु चारित्राचारः प्रतिपादितः, स तु शुद्धपिण्डादिग्रहणे स्यादित्याहपिंडं उवहिं सिजं, उग्गमउप्पायणेसणासुद्धं । चारित्तरक्खणट्ठा, सोहिंतो होइ स चरित्ती ॥ 21 ॥ व्याख्या-पिण्डश्चतुर्विधाहारलक्षणः, उपधिरौधिकौपग्रहिकलक्षणः, तत्रौधिक त्रिविधः-मुखवत्रिका 1 पात्रकेसरिका 2 गुच्छकः 3 पात्रस्थापनं 4 चेति चतुर्विधो जघन्यः 1, पटलानि 1 रजस्वाणं 2 पात्रबन्धः 3 चोलपट्टः 4 मात्रकं 5 रजोहरणं 6 चेति षड्विधो मध्यमः 2, पतद्ग्रहः 1 कल्पत्रयं 4 चेति चतुर्विध उत्कृष्टः 3 / औपग्रहिकोपधिरपि त्रिधातत्र पीठ 1 पादपोञ्छन 2 दण्डकपमार्जन 3 डगल 4 सूची 5 नखहरणी 6 कर्णशोधनादिरूपो जघन्यः, संसारक 1 उत्तरपट्ट 2 दण्डक 3 उच्चार 4 प्रस्रवण 5 खेलमल्लक 6 योगपट्ट 7 सन्नाइपट्ट 8 चिलिमिल्या9दिरूपो मध्यमः, अक्ष 1 पञ्चविधपुस्तकादिरूप उत्कृष्टः । विशेषतस्तु औधिकोपग्रहिकौपधिस्वरूपं यतिजीतकल्पटिकादिभ्योऽवसेपम् । शय्या IRCH
Page #65
--------------------------------------------------------------------------
________________ वसतिः एतत्रयमुद्गमोत्पादनैषणादोषशुद्धम्, तत्र गृहिप्रभवाः षोडशोद्गमदोषा गृहिणा प्रायेण तेषां क्रियमाणत्वात्, प्रायेणेत्युक्ते स्वद्रव्यक्रीतस्वभावक्रीतलोकोत्तरमामित्यलोकोत्तर परिवर्तितरूपदोषाः साधुनाऽपि क्रियमाणा अवसेया इति, साधुसमुत्थाः षोडशोत्पादना दोषाः साधुनैव तेषां विधीयमानत्वात्, गृहिसाधुजन्यदशग्रहणैषणादोषाः शङ्कितदोषस्य साधुभावापरिणतदोषस्य च साधुजन्यत्वाच्छेषाणां च गृहिमभवत्वात्, तैः शुद्धं रहितं चारित्ररक्षणार्थ- संयमपरिपालनार्थं शोधयन् - उत्पादयनाचार्यो भवति सचारित्री सह चारित्रेण वर्त्तते यः स सचारित्री सर्वधनादीत्वादिन् समासान्तः चारित्रवानित्यर्थः । तत्रोद्गमादि दोषस्वरूपं किञ्चिद् यथा - " आहाकम्मु 1 देसिय 2 पूईकम्मे अ 3 मीसजाए य 4 / आणा 5 पाहुडियाए 6, पाओयर 7 कोय 8 पामिचे 9 ॥ 9 ॥ परियहिए 10 अभिह 11 - भिने 12 मालोहडे य 13 अच्छि 14 / अणिसिद्ध 15 ज्झोयरए 16, सोलसपिंडुग्गमे दोसा । / 2 / / " आधानमाधा प्रस्तावात्साधुप्रणिधानं अमुकस्मै साधवे देयमिति तया, आधाय वा साधून् कर्म षड्जीवनिकाय विराधनादिना भक्तादिपाकक्रिया आधाक तद्योगाद् भक्ताद्यपि तथा निरुक्तायलोपः 1, उद्देशनमुद्देशो वा यावदर्थिकादिप्रणिधानं तेन निर्वृत्तं उद्दिश्य कृतं वा औशिकम् 2, शुद्धस्याप्यविशुद्धभक्तमीलनात् पूतिकर्म, आधाकर्माद्यवयवः पूतिः तद्योगाद्वा 3, मिश्रेण - किञ्चिद् गृहयोग्यं किञ्चित्साधूनामिति विकल्पेन जातं - पाकादिभावमुपागतं मिश्रजातं 4, स्थाप्यते साधुदानार्थ किञ्चित्कालं इति स्थापना 5, प्र - इतिविवक्षितकालादौ आ - इति साध्वागमनरूपमर्यादया विवाहादिकरणेन भृता-धारिता या भिक्षा, स्वार्थिके कप्रत्यये प्राभृतिका 6, यत्यर्थ देयवस्तुनः प्रकटीकरणं-प्रादुःकरणं 7, क्रीतं द्रव्यादिना 8, साध्वर्थमुद्धारानीतं प्रामित्यं अपमित्यं HEALT
Page #66
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 29 ॥ वा 9, परिवर्तित-साध्वयं कृतपरावर्त 10, अभिमुख-साध्वालयं आनीय दत्तं अभ्याहृतं 11, उद्भेदन उद्भिनं साध्वर्थ कुशूलघटादेरुद्घाटनं तद्योगाद् भक्ताद्यपि तथा 12, मालादेः शिक्यादेरपहृतं-साध्वर्थमानीतं मालापहृतं 13, आच्छियतेअनिच्छतोऽपि पुत्रादेः सकाशात् साधुदानाय गृह्यते तदाछेद्यं 14, बहूनां सत्कं शेषैरननुज्ञात एकेन दत्तं अनिसृष्टं 15, अधीत्याधिक्येनाऽवपूरणं स्वार्थदत्ताहणादेर्भरणं अध्यवपूरः स एवाध्यवपूरकः तद्योगाद् भक्ताद्यपि 16, इतरत्र गम्यमानत्वादित्येवं षोडश पिण्डोद्गम-आहारोत्पत्तौ दोषाःस्युरिति शेषः । "धाई 1 दुइ 2 निमित्ते 3, आजीव 4 वणीमगे 5 तिगिच्छा य 6 / कोहे 7 माणे 8 माया 9, लोमे 10 य हवंति दस एए ॥ 1 ॥ पुदिपच्छासंथव 11, विज्जा 12 मते य 13 चुन्न 14 जोगे य । उप्पायणाइदोसा, सोलसमे मूलकम्मे य 16 ॥ 2 ॥ " बालानां धात्रीकर्म 1, दूतीकर्म परस्परं सन्दिटार्थकथनात् 2, निमित्तं-अतीताद्यर्थसूचनं 3, आजीवो-जात्यादिकथनात उपजीवनं 4, वनीपर्क-अभीष्टजनप्रशंसनम् 5, चिकित्सा-रोगमतीकारः 6, क्रोध 7 मान 8 माया 9 लोभाः प्रतीताः 10, तथा पूर्व पश्चाद्वा संस्तवो-दातृश्लाघनम् 11, विद्या-देव्यधिष्ठिता ससाधना च 12, मन्त्री-देवाधिष्ठितोऽसाधनश्च 13, चूर्णो-नयनाञ्जनादिरूपः 14, योगश्च-सौभाग्यादिकृद् द्रव्यनिचयः 15, एतेषां प्रयोगात् उत्पादना दोषाः, षोडशो मुलकर्म च 16, तत्र मूलं-दशप्रायश्चित्तानां मध्ये अष्टमं तत्माप्तिनिबन्धनं कर्म गर्भघाताद्यपि मूलकर्म, मूलानां वा-बनस्पत्यवयवानां कर्म-औषधाद्यर्थ छेदनादिक्रिया मूलकर्म, च: समुच्चये ॥2॥"स्ण्किय् 1 मक्खिय 2 निक्खित्त 3, पिहिय 4 साहरिय 5 दायगुम्मीसे 7 / अपरिणय 8 लित्त 9 छड्डिय 19, एसणदोसा दस हवंति ॥ 1 ॥ " शङ्कितं-सभ्भाविताधाकर्मादिदोष भक्तादि 1, म्रक्षितं-सचित्ता ॥ 29 ॥
Page #67
--------------------------------------------------------------------------
________________ रणवतुःप्रत्ययलोपात पाण्डनियुक्त्यादिभ्यो यथा-तत्र सर्वगुरुमूलामपिण्डोऽनन्तव दिभिः 2, निक्षिप्त-न्यस्त सचित्तादिषु 3, पिहित-तैः स्थगितं 4, संहृतं-तस्मादन्यत्र क्षिप्तम् 5, दायका-बालकादयः तैर्दीयमानं 6 उन्मिथ-सचित्ताचित्तयुक्तम् 7, अपरिणतं द्रव्यं भावो वा 8, लिम-खरण्टितं 9, छर्दितं-परिशाटनावत् 10, एवमेषणादोषा दश भवन्ति 1 / प्रस्तावाद् ग्रासैषणा दोषा अपि पश्चोच्यन्ते-'संजोयणा 1 पमाणे 2, इंगाले 3 धुम 4 कारणे पढमा । वसहिबहिरंतरे वा, रसहेउ द्व्स्ण्जोगा॥1॥" संयोजना-रसगृया गुणान्तरार्थ द्रव्यान्तरयोजनं 1, प्रमाणं मानमतिक्रम्य भोजनं 2, अङ्गार इति चारित्रेन्धनस्य रागाग्निना अङ्गारस्येव करणं 3, 'धुम' ति चरणेन्धनस्य द्वेषेण धुमवत्करणं वतुःप्रत्ययलोपात् धूमः 4, कारण-भोजनहेत्वनाश्रयणं 5, इति किञ्चिन्यूनगाथार्थिः । इति सोपेण सप्तचत्वारिंशद्दोषस्वरूपं विस्तरतस्तु पिण्डनियुक्त्यादिभ्यो ज्ञेयम् । इदं च दोषस्वरूपं पिण्डमाश्रित्योक्तम् । एवं वस्त्रादीन्यप्याश्रित्य यथासम्भवं ज्ञेयम् । अथ प्रसङ्गतो गुरुलघुदोषस्वरुपं यथा-तत्र सर्वगुरुमूलकर्म, तत्र मूलं 180 / तस्माचाधाकर्मक कर्मोद्देशिकचरमत्रिकं मिश्रान्त्यद्विकं बादरमाभृतिका समत्यपायाभ्याहृतं लोभपिण्डोऽनन्तकायाव्यवहितनिक्षिप्तपिहितसंहृतमिश्रापरिणतछर्दितानि संयोजना साङ्गारवर्त्तमानभविष्यन्निमित्तं चेति लघवो दोषा मूलपायश्चिचाच्चतुर्थतपोवत् । एतेभ्यः कम्मोद्देशिकाद्यभेदो मिश्रप्रथमभेदो धात्रीत्वं दृतीत्वमतीतनिमित्तमाजीवनापिण्डो बनीपकत्वं वादरचिकित्साकरणं क्रोधमानपिण्डौ सम्बन्धिसंस्तवकरणं विद्यायोगचूर्णपिण्डाः प्रकाशकरण द्विविधम् द्रव्यक्रीतमात्मभावक्रीतं लौकिकमामित्यपरावर्तिते निःप्रत्यपायपरग्रामाभ्याहृतं पिहितोद्भिन्नं कपाटोनिमुत्कृष्टमालापहृतं सर्वमाच्छेद्यं सर्वमनिसृष्टं पुरस्कर्म पश्चाकर्म गर्हितम्रक्षितं संसक्तम्रक्षितं प्रत्येकाव्यवहितनिक्षिप्तपिहितसंहृतमिश्रापरिणतछर्दिवानि प्रमाणोल्लकनं सधूममकारण
Page #68
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 30 ॥ भोजनं चेति लघवश्वतुर्यादाचाम्लमिव । एतेभ्योऽप्यध्यवपूरकान्त्य भेदद्वयं कृतभेदचतुष्टयं भक्तपानपूतिकं मायापिण्डोऽनन्तकायव्यवहित निक्षिप्तपिहितादीनि मिश्रानन्ताव्यव हित निक्षिप्तादीनि चेति लघव आचाग्लादेकभक्तमिव । एतेभ्योऽप्यौधौशिकमुद्दिष्टभेदचतुष्टयमुपकरणपूतिकं चिरस्थापितं प्रकटकरणं लोकोत्तरपरावर्त्तितममामित्यं च परभावक्रीतं स्वग्रामाभ्याहृतं दर्दरोद्भिन्नं जघन्यमालापहृतं प्रथमाध्यवपूरकः सूक्ष्मचिकित्सा गुणसंस्तवकरणं मिश्रकर्द्दमेन लवणसेटिकादिना च म्रक्षितं पिष्टादिक्षितं किञ्चिद्दायकदुष्टं प्रत्येकपरम्परस्थापितादीनि मिश्रानन्तरस्थापितादीनि चेति लघव एकभक्तात्पुरिमार्द्धमिव । एतेभ्योऽपि चेत्वरस्थापितं सूक्ष्ममाभृतिका सस्निग्धसरजस्कम्रक्षितं प्रत्येक मिश्रपरम्परस्थापितादीनि चेति लघवः पुरिमार्द्धानिर्विकृतिकमिवेति । गाथाछन्दः ॥ 21 ॥ ॥ पुनरप्याचार्यगुणानाह-- अप्परिसावी सभ्मं, समपासी चेव होइ कज्जेसु । सो खखै चवखुंपि व, सबालबुड्ढाउलं गच्छं ॥ 22 ॥ व्याख्या - न परिश्रवति परकथितात्मगुह्यजलमित्येवं शीलोऽपरिश्रावी आलोचनामाश्रित्य आचाराङ्गोक्ततृतीयभङ्गतुल्य इत्यर्थः । भङ्गाश्चैते - एको हदः परिगल श्रोताः पर्यागलत्श्रोताश्च शीताशीतोदाप्रवाहहदवत्, यतस्तत्र जलं निर्गच्छत्यागच्छति च 1 / अपरस्तु परिगलत्श्रोता: नो पर्यागलत्श्रोता: पद्मैदवत्, पद्महूदे तु जलं निर्गच्छति नत्वागच्छति 2 / तथा परो नो परिलगत्श्रोताः पर्यागलत्श्रोताश्च लवणोदधिवत्, लवणे आगच्छति जलं न तु निर्गच्छति 3 / अपरस्तु नौ परिगलत्श्रोता: नो पर्यागलत्श्रोताश्च मनुष्यलोकाद्वहिः समुद्रवत्तत्र नागच्छति न च निर्गच्छति 4 / तत्राचार्यः श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः श्रुतस्य दानग्रहणसद्भावात् 1, साम्परायिक कर्म्मापेक्षया तु द्वितीयभङ्गपतितः कषायोदयाभावेन ग्रहणाभावा दृचि ॥ 30 ॥
Page #69
--------------------------------------------------------------------------
________________ त्तपःकायोत्सर्गादिना क्षपणापत्तेश्च साम्परायिककर्म तु कषायकर्म 2, आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः आलोचनाया अप्रतिश्रावित्वात् 3, कुमार्ग प्रति चतुर्थभङ्गपतितः कुमार्गस्य हि प्रवेशनिर्गमाभावात् 4, यदि वा केवलश्रुतमाश्रित्य भङ्गा योज्यन्ते । तत्र स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः 1, द्वितीयभङ्गपतितास्तु तीर्थकृतः 2, तृतीयभङ्गस्था यथालन्दिकाः तेषां च कचिदर्थापरिसमाप्तावाचार्यादेनिर्णयसद्भावात् 3, प्रत्येकबुद्धास्तूमयाभावाच्चतुर्थभङ्गस्थाः 4, सम्यक्-सर्वथेत्यर्थः, 'समपासी चेव होइ कज्जेसु 'त्ति समं-अविपरीतं पश्यतीत्येवंशीलः समदर्शी 'दृशो नियच्छपेच्छ' (8-4-181) इत्यादिना दृशः पासादेशः एवंविध एव यो भवति क कार्येषु-आगमव्याख्यानादिसकलव्यापारेष्वित्यर्थः, स आचार्यः रक्षति-धत्ते कुमार्गे पतन्तमिति शेषः, के गच्छं-गणं किम्भूतं सबालाश्च ते वृद्धाश्च सबालवृद्धाः तैराकुल:-सङ्कीर्णस्तं सबालवृद्धाकुलं किमिव चक्षुरिव यथा चक्षुर्गर्त्तादौ पतन्तं जन्तुगणं धत्ते तथाऽयमपीत्यर्थः । गाथाच्छन्दः 22 ॥ अथ गाथाद्वयेनाधमाचार्यस्वरूपमाहसीयावेइ विहारं, सुहसीलगुणेहिं जो अबुद्धीओ। सोनवरि लिंगधारी,संजमजोएण णिस्सारो ॥ 23 ॥ व्याख्या-जो अबुद्धीओ' ति य आचार्योऽबुद्धिकस्तत्वज्ञानरहितः 'सीयावेइ ' ति सीदयति-शिथिलीकरोति, के विहारं नवकल्परूपं गीतार्थादिरूपं च कैः सुखशीलगुणैः सुखशीलस्य-शाताभिलाषिणो गुणाः पार्थस्थादिस्थानानि सुखशीलगुणास्तैः अत्र किञ्चिद्विहारस्वरूपं वृहत्कल्पसूत्रतो यथा-" से गामंसि वा जाव पुडभेयणंसि वा सपरिक्खेवंसि । अबाहिरियसि कप्पइ निम्गंथाणं हेमंतगिम्हासु एक मासं वत्थए " मुगमं नवरं सपरिक्षेपे वृत्यादिरूपपरिक्षेपयुक्ते प्राकारबहिवैत्तिनी गृहपद्धति हिरिका न विद्यते बाहिरिका यत्र तदबाहिरिकं तस्मिन् " से गामंसि वा जाव रायहाणिसि वा सपरि
Page #70
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 31 ॥ क्खेवंसि सबाहिरियसि कप्पइ निगंयाणं हेमंतगिम्हासु दोमासे वत्थए, अंतो एक मासं बाहिं एक मासं, अंतोवसमाणाण अंतोभिक्खायरिया बाविसमाणाणं बाहिभिक्खायरिया । से गामंसि वा जाव रायहाणिसि वा सपरिक्खेवंसि अबाहिरियंसि कप्पइ निग्गंथीणं हेमंतगिम्हासु दोमासे वत्थए । से गामंसि वा जाव रायहाणिसि वा सपरिक्खेवंसि सबाहिरियसि कप्पइ निग्गंथीणं हेमंतगिम्हामु चत्वारि मासे वत्थए, अंतो दोमासे बाहिं दो मासे, अंतो वसंतीणं अंतो भिक्खायरिया बाहिं वसंतीण बाहिं भिक्खायरिया । कप्पइ निगंथाण वा 2 पुरत्थिमे णं जाव अंगमगहाओ एत्तए 1, दक्खिणे णं कप्पइ निगंथाण वा निग्गंथीण वा जाव कोसंबीओ एत्तए 2, पचत्थिमे णं जाव थूणा विसयाओ एत्तए 3, उत्तरे णं जाव कुणालाविसयाओ एत्तए 4, एतावता व कप्पइ एतावता व आयरियखेत्ते णो से कप्पइ एत्तो बाहि, तेण परं जत्थ णाणदसणचरिताई उस्सप्पति । " सुगमम् । नवरं एत्तए विहर्त्त 'तेण परं' ति ततः परं बहिर्देशेषु यत्र ज्ञानदर्शनचारित्राणि उत्सर्पन्तिस्फीतिमासादयन्ति तत्र विहर्त्तव्यमिति श्रीवृहत्कल्पप्रथमोद्देशके । किश्चाचरणया तु दुःषमाद्यालम्बनतः श्रीहरिभद्रसूरिकाडपि मासकल्पो विहार एवावसीयते । यत उक्तं श्रीहरिभद्रसूरिपादैरेव स्वोपज्ञपञ्चवस्तुकगत 279 गाथावृत्ती प्रतिदिनक्रियाभिधद्वितीयद्वारगतप्रत्युपेक्षणाप्रमार्जनाधिकारे यथा-" अवलंबिऊण कज, जं किंचि समायरंति गीअत्था । थोवावराहबहुगुण, सव्वेसि तं पमाणं tu ॥1॥vyaakhyaa-avlmby-aashrity कार्य यत्किश्चिदाचरन्ति-सेवन्ते गीतार्थाः-आगमविदः स्तोकापराधं बहुगुणं मासकल्पविहारवत् सर्वेषां जिनमतानुसारिणां तत्प्रमाणमेव उत्सर्गापवादरूपत्वादागमस्येति । " अथ गोतार्थादिरूपो यथा-" गीयत्यो य विहारो, बीओ गीयत्यनिस्सिओ भणिओ । इत्तो तैयविहारो, नाणुनाओ SARKINARENTINENTERTAINMENT | // 32 //
Page #71
--------------------------------------------------------------------------
________________ Fei Chu Fei Chu Xi Jian Fei Fei Chang Fa Zuo Chu Zuo जिणवरेहिं ॥ 1 ॥ " गीतः परिज्ञातोऽर्थो यैस्ते गीतार्था जिनकल्पिकादयस्तेषां स्वातव्येण यद्विहरणं स गीतार्थो नाम प्रथमो विहारः, तथा गीतार्थस्य - आचार्योपाध्यायलक्षणस्य निश्रिताः - परतन्त्रा यद्गच्छ्वासिनो विहरन्ति स गीतार्थनिश्रितो नाम द्वितीयो विहारो भणितः, इत ऊर्द्धमगीतार्थस्य स्वच्छन्द विहाररूपस्तृतीयो नानुज्ञातो जिनवरैर्भगवद्भिस्तीर्थकरैरिति । अथैनामेव निर्युक्तिगाथां विवृणोति । " गीअं मुणितेगहूं, विदियत्थं खलु वयंति गीयत्थं । गीएण य अत्थेण य, गीयत्थो वा सुयं गीयं ॥ 1 ॥ " गीतं मुणितमिति चैकार्थं ततश्च विदितो- मुणितः परिज्ञातार्थः छेदसूत्रस्य येन तं विदितार्थं खलु वदन्ति गीतार्थ, यद्वा गीतेन च अर्थेन च यो युक्तः स गीतार्थो भण्यते । गीतार्थावस्य विद्येते इति अभ्रादित्वादमत्ययः । अथ गीतं किमुच्यते अत आह-- श्रुतं सूत्रं गीतमित्यभिधीयते एतदेव भावयति । " गीएण होइ गीई, अत्थी अत्थे होइ नायव्वो । गीएण य अत्येण य, गीयत्थं तं विजाणाहि ॥ 1 ॥ " इह सूत्रार्थवरत्वे चतुर्भङ्गी तद्यथा - सूत्रधरो नामैको नाधरः 1, अर्थधरो नामैको न सूत्रधरः 2, एकः सूत्रधरोऽप्यर्थधरोऽपि 3, अपरो न सूत्रधरो नार्थधरः 4, अयं चतुर्यो भङ्ग उभयशून्यत्वादवस्तुभूतः शेषं भङ्गत्रयमधिकृत्याह - गीतेन - सूत्रेण केवलेन सम्यक्पठितेन गीतमस्यास्तीति गीति भवति, अर्थेन केवलेन सम्यगधिगतेनार्थी भवति ज्ञातव्य अर्थधर इत्युक्तं भवति, यस्तु गीतेन चार्थेन चोभयतोऽपि युक्तस्तं गीतार्थं विजानीहि इति । इदमत्र तात्पर्यम् - तृतीयभङ्गवस्यैव तत्त्वतो गीतार्थशब्दमविकलमुद्रोढुमर्हति न प्रथमद्वितीयभङ्गवर्त्तिनाविति । अथ येषां गीतार्थानां तन्निश्रितानां वा विहारो भवति तान् दर्शयति- " जिणकप्पिओ गीयत्थो, परिहारविसुद्धओ वि गीयत्थो । गीयत्ये इडिदुगं, सेसा गीयत्वनीसाए ॥ 1 ॥ " जिनकल्पिको नियमाद् गीतार्थः, परिहार FELLENT
Page #72
--------------------------------------------------------------------------
________________ गच्छा कार ॥ 32 ॥ विशुद्धिकोऽपिशब्दात प्रतिमापतिपनको यथालन्दकल्पिकश्चावश्यन्तया गीतार्थः, जघन्यतोऽप्यधीतनवमपूर्वान्तर्गताचारनामकतृतीयवस्तुकत्वादेषामिति । तथा गच्छे गीतार्थविषयमृद्धिमतोराचार्योपाध्याययोकिं द्रष्टव्यम् , सूत्रे मतुलोपः प्राकृतस्वात् । आचार्य उपाध्यायो वा नियमाद् गीतार्थ इत्यर्थः । एषां सर्वेषामपि स्वातन्त्र्येण विहारो विज्ञेयः । शेषाः साधवो गीतार्थनिश्रया आचार्योपाध्यायलक्षणगीतार्थपारव्येण विहरन्ति इदमेव पश्चाई भावयति-"आयरियगणी इड्डी, सेसा गीता वि होति तन्नीसा । गच्छगयनिग्गया वा, ठाणनिउत्ताऽनिउत्ता वा ॥ 1 ॥ आचार्य:-मूरिः गणी-उपाध्यायः एतौ यत ऋद्धिमन्तौ-सातिशयज्ञानादिऋद्धिसम्पन्नौ अतिशायनेऽत्र मत्वर्थी यः यथारूपवती कन्येत्यादौ अतः शेषाः साधवो गीतार्या अपि तन्निश्रया आचार्योपाध्यायपरतन्त्रतया विहरन्ति । अथ के ते शेषा इत्याह-गच्छगता गच्छनिर्गता वा तत्र गच्छगतागच्छमध्यवर्तिनः गच्छनिर्गता ' असिवे ओमोअरिए ' इत्यादिभिः कारणैरेकाकीभूताः, अथवा स्थाननियुक्ताः स्थानानियुक्ता वा स्थाने-पदे नियुक्ता-व्यापारिताः स्थाननियुक्ताः प्रवर्तकस्थविरगणावच्छेदकाख्याः पदस्थगीतार्था इत्यर्थः । तद्विपरीताः स्थानानियुक्ताः सामान्यसाधव इत्यर्थः । एते सर्वेऽप्याचार्योपाध्यायनिश्रया विहरन्ति । कथमित्याह-" आयारपकप्पधरा, चोद्दसपुची अ जे य त मज्झा । तन्नीसाइ विहारो, सबालवुड्स्स गच्छस्स ॥ 1 ॥ " आचारप्रकल्पधरा-निशीथाध्ययनधारिणो जघन्या गीतार्थाश्चतुर्दशपूर्विणः पुनरुत्कृष्टास्तन्मध्यवर्तिनः कल्पव्यवहारदशाश्रुतस्कन्धधरादयो मध्यमास्तेषां जघन्यमध्यमोत्कृष्टानां गीतार्थानां निश्रया सबालवृद्धस्यापि गच्छस्य विहारो भवति न पुनरगीतार्थस्य स्वच्छन्दमेकाकिविहारः कर्तुं युक्तः, कुत इति चेत् ? उच्यते-" एगविहारी अजाय-कप्पिओ जो भवे चवणकप्पे । उवसंपन्नो मंदो, होही । ॥ 32 ॥
Page #73
--------------------------------------------------------------------------
________________ वोतिट्ठाणो ॥ 1 ॥ " एकः सन विहरतीत्येवं शील एकविहारी स च अजातकल्पिकोऽगीतार्थस्तथा च्यवनं - चारित्रात् प्रतिपतनं तस्य कल्पः - प्रकार यवनकल्पः पार्श्वस्थादिविहार इत्यर्थः, तस्मिन् यो भवेत् स एकाकित्वमुपसम्पन्नः - प्रतिपन्नः सन् मन्दः - सद्बुद्धिविकलो भविष्यति व्युत्सृष्टत्रिस्थानः व्युत्सृष्टानि - परित्यक्तानि त्रीणि स्थानानि ज्ञानादिरूपाणि येन स व्युत्सृष्टत्रिस्थानः । एषा निर्युक्तिगाथा अथैनामेव विवृणोति - " म्रुत्तूण गच्छनिग्गय, गीयरस वि एकगस्स मासो उ । अविगीए चउगुरुगा, चवणे लहुगा य भंगट्ठा ॥ 1 ॥ " मुक्त्वा गच्छनिर्गतान् - जिनकल्पिकादीन् गीतार्थस्यापि एककस्थ - एकाकिविहारं कुर्वतो मासलघु अविगीते - अगीतार्थे एका किविहारिणि चत्वारो गुरुकाः च्यवने- पार्श्वरथादिविहारे यदि मनसाऽपि सङ्कल्पं कुरुते तदा चत्वारो लघुकाः, इत्यादि श्रीबृहत्कल्पवृत्तिपीठिकायां तथा व्यवहारवृत्तिद्वितीयोद्देशकेऽपि " गीअत्थो अ विहारो, बीओ गीअत्थनिस्सिओ भणिओ । इत्तो तइअविहारो नाणुन्नाओ जिणवरेहिं ॥ 1 ॥ " बिहार: प्रथमो भवति गीतार्थः गीतार्थसाध्वात्मकः, द्वितीयो गीतार्थनिश्रितः गीतार्थस्य निश्रा - संश्रयणं गीतार्थनिश्रा सा सञ्जाता, अस्य पाठान्तरं गीतार्थमिश्रित इति, तत्र गीतार्थसंयुक्त इति व्याख्येयमिति, आभ्यां गीतार्थगीतार्थनिश्रिताभ्यामन्यस्तृतीयो बिहारो नानुज्ञातो जिनवरेन्द्रैरित्यादि । तथौघनिर्मुक्तावपि यथा - " गीयत्थो अ विहारो, बीओ गीअत्यनिस्सिओ भणिओ । इत्तो तइअविहारो, नाणुन्नाओ जिणवरेहिं ॥ 1 ॥ संजम आयविराहण, नाणे तह दंसणे चरिते य । आणालोबु z2इणाण, कुबै दीहं च संसारं ॥ 2 ॥ संजमओ छक्काया, आया ka~TaTTijI रगेलने । नाणे नाणायारं, दंसणचर गाइवुगाहे ॥ 3 ॥ " अथ कः कृत्वा विहारं सादयतीत्याह - ' सुहसीलगुणेहिं 'ति सुखशीलस्य - साताभिलाषिणो गुणाः- पार्श्वस्थादिस्थानानि *HAPA
Page #74
--------------------------------------------------------------------------
________________ गच्छा चार ऐति मुखशोलगुणास्तैः, सुखशीलगुणाः पुनः उपदेशमालाचतुर्थशतोक्ता यथा 'बायालमेसणाओ, न रक्खई धाइसिन्नपिंडं च । आहारेइ अभिक्खं, विगईओ सन्निहिं खाइ ॥ 1 ॥ मूरप्पमाणभोई, आहारेई अंभिक्खमाहारं । न य मंडलीइ मुंजइ, न य भिक्खं हिंडई अलसो ॥ 2 ॥ " सूर0 यावदादित्यस्तिष्ठति तावत् । 2 / " कीवो न कुणै लोय, लज्जइ पडिमाइ जालमवणेइ । सीवाहणो य हिंडइ, बंधै कडिपट्टयमकज्जे ॥3॥"प्र्तिम्या कायोत्सर्गण 3"गाम देसं च कुलं, ममायए पीठफलगपडिबद्धो । घरसरणेसु पसज्जइ विहरै सकिंचणो रिको ॥ 4 ॥ " ममैतदिति मन्यते, गृहस्मरणेषु-पूर्वोपभुक्तचिन्तमेषु सकिञ्चन:-हिरण्यादियुक्तस्तथापि रिक्तो-निर्ग्रन्थाऽहमिति प्रकाशयति 4 ॥ "नहदंतकेसरोमे, जमेइ उच्छोलधोयणो अजो। वाहेइ अ पलियंक, ऐरेगपमाणमच्छरै ॥5॥"'ज्मेइ ' त्ति राढया समारचयति अयतो-गृहस्थकल्पः वाहेइ-परिभुङ्क्ते संस्तारपट्टातिरिक्त आस्तृणाति-संस्तारयतीति 5 / "सोवै य सबराई, नीसट्टमचेयणो न वा सरै । न पमज्जतो पविसइ, निसीहिआवस्सियं न करे ॥ 6 ॥ " न cA0 स्वाध्यायं न करोति 6" पाय पहे न पमज्जइ, जुगमायाए न सोहए इरियं । पुढविदगागणिमारुय-वणस्सइतसेसु निरविक्खो ॥ 7 ॥ सवं यो उवहिं, न पेहए न य करेइ सज्झाय । सद्दकरो झंझकरो, लहुओ गणभेयतत्तिल्ली ॥ 8 ॥ " sa0 विकाले झं0 कलहः ग. गणविघटनतत्परः 8 / "खित्ताईयं भुंजइ, कालाईय तहेव अविदिन्नं । गिण्हइ अणुइयसूरे, असणाई अहव उवकरण ॥ 9 ॥ " khi0 अतिक्रान्त द्विगव्यूतं, ग्रहणकालात्पौरुषीत्रयातिवाहने 9 / " ठवणकुले न ठवेई, पासत्येहि च संगय कुणै । निश्चमवज्झाणरओ, न य पेहपमज्जणासीलो ॥ 10 ॥ " ni0 दुष्टचित्तः 10 / रियई य दवदवाए, मूढो परिभवै तह य रायणिए । परपरिवायं गिण्हइ, निडरभासी विगहसीलो
Page #75
--------------------------------------------------------------------------
________________ * P // 11 // विज्जं मतं जोगं, तेगिच्छं कुणै भूइकम्मं च । अवखरनिमितजीवी, आरंभपरिग्गहे रमै ॥ 12 ॥ कज्जेण विणा उग्गह- मणुजाणावेइ दिवसओ सुयै । अज्जियकाभं भुंजइ । इत्थिनिसिज्जासु अभिरमै ॥ 13 ॥ " ni0 तदुत्थानानन्तर-मभिरमते । 13 / " उच्चारे पासवणे, खेले सिंघाणएं अणाउती । संथारगौवहीणं, पडिकमै वा सपाउरणो ॥ 14 ॥ उपरि स्थितः सपा0 साच्छादनः 14 / " न करेइ पहे जयणं, तलियाण तह करेइ परिभोगं । चरै अणुबद्धवासे सपक्लपरपक्खओमाणे । / 15 / / " aNu0 वर्षाकाले 15 / इत्यादि स 'नवरि' त्ति केवले लिङ्गधारी वेषमात्रधारी संयमः-आश्रमनिरोधरूपस्तस्य योगः प्रतिलेखनादिव्यापारस्तेन रहितत्वात् निरसारय वितताम्बूलवदिति । गायाछन्दः ॥ 23 ॥ कुलगामनगर रज्जं पयहिय जो तेसु कुणै हु ममत्तं । सो नवरि लिंगधारी, संजमजोएण निस्सारो ॥24॥ व्याख्या - कुलं - gRI, ग्राम-सकरं नगरं - अष्टादश कर रहित, राज्यं सप्ताङ्गमयं, उपलक्षणत्वात् धूळीप्राकारपरिक्षित खेर्ट, कुनगरं - कटं, सर्वत्रार्द्ध तृतीयगव्यूतान्तर्ग्रामान्तररहितं मंडम्बं जलपथोपेतं जलपत्तनं द्वीपमिव स्थलपयोपेतं स्थलपत्तम, लोहादिधातुजन्मभूमिरूपमाकरं, जलस्थलपयाभ्यामुपेतं द्रोणमुखं वणिक्समूहवास निगमवित्यादि शेयम् । 'पहिय' ति महाय प्रकर्षेण त्यक्त्वा पुनर्य आचार्यस्तेषु कुलादिषु करोति विधसे, हुः-पुनरर्थे, ममत्वं ममैतदित्यभिप्रायमित्यर्थः, स सूरिः 'नवरि ' केवलं देषधारी संयमयोगेन मिस्सार इति । गाथाछन्दः ॥ 24 ॥ अथ पुनरपि सुन्दराचार्यप्रशंसामाहविहिणा जो उ चोएइ, सुत्तं अत्थं च गाहै । सो धन्नो सो अ पुष्णो a, स बंधू मुक्खदायगो ॥ 25 ॥ व्याख्या - विधिना 'धम्ममइएहिं ऐसुंदरंहिं कारणगुणोवणी एहिं । पल्हायंती अमण, सीसं चोएर आयरिजो ॥ 1 ॥ "
Page #76
--------------------------------------------------------------------------
________________ चोएइ' ति चौदावा णिमांगीण वासवा 2 वैशायणे गच्छा चार ॥ 34 ॥ इत्याद्यागमोक्तप्रकारेण 'जो u' ति यः पुनः आचार्यः 'चोएइ' ति चोदयति-प्रेरयति शिष्यगणं कृत्यकरणादौ तथा सूत्रमाचारागादिश्रुतं विधिनेत्यस्यात्रापि सम्बन्धनात् , " णो कप्पति णिगंयाण वा णिग्गयीण वा खुडगरस वा खुड्डियाए वा अवंजणजायस्स आयारपकप्पे णाम अझयणे उद्दिसित्तए 1, कप्पति निगंथाण वा 2 खुड्डगस्स वा 2 जणजायस्स आयारपकप्पे नाम अज्झयणे उद्दिसित्तए 2, कप्पति तिवासपरियागस्स समणरस निग्गयरस आयारपकप्पे नाम अज्झयणे उद्दिसित्तए 3, चउवासपरियार सूअगडे नाम अंगे उद्दिसित्तए 4, पंचवासपरियाए दसाकप्पे ववहारे 5, अट्ठवासपरि0 ठाणसमवाए 6, दसवासपरि0 विवाहपन्नतीणामं अंगे 7, एक्कारस vA0 खुडियाविमाप्पविभत्ती महल्लियाविमाणपविभत्ती अंगचूलिया वग्गचूलिया विवाहचूलिया 8, बारस vA0 अरुणोववाए वरुणोववाए गहलोदवाए धरणोववाए वेसमणोववाए वेलंधरोववाए 9, तेरसवास0 उढाणसुए समुट्ठाणमुए देविंदविवाए नागपारियावणियाए 10, चोहसवास महामुमिणभावणा-11, पन्नरसवास0 चारणभावणा 12, सोलसवास0 आसीविसभावणा 13, सत्तरस vA0 दिट्टिविसभावणा 14, एगणवीसवास0 दिद्विवाए नाम अंगे उद्दिसित्तए 15, वीसवासपरियाए समणे निगंथे सचमुआणुवादी भवतीत्यादि व्यवहारदशमोद्देशकायुक्तेन विधिना ग्राहयति-पाठयति । तथा सूत्रपाठनानन्तरं तस्य नियुक्तिभाष्यचूर्णीसंग्रहणीवृत्तिटिप्पनकादिपरंपरोपलब्धमर्थं च विधिनेत्यस्यात्राप्यभिसम्बन्धनात " मुत्तत्यो खलु पढमो, बीओ निज्जुत्तिमीसिओ भ्न्निओ। तइओ अ निरवसेसो, एस विही होइ अणुओगे ॥ 1 ॥ " इति श्रीभगवतीसूत्रपश्चविंशतितमशतकतृतीयोद्देशकश्रीनन्दिसूत्रावश्यकनियुक्त्यायुक्तेन विधिनैव ग्राहयति-बोधयति, अथवा सूत्रमथै च विधिना गाइते-निरन्तरं स्वयमभ्यस्प ॥ 34 ॥
Page #77
--------------------------------------------------------------------------
________________ Chang Le Chu Le Chu Le Po Le Yu Fei Fen Qiu Fen तीत्यर्थः, स आचार्यो धन्यः - पुण्यवान्, अत एव ' सो अ पुण्णो य' ति स च पुण्य एव - पवित्रात्मैव 'स बंधु 'त्ति सबन्धुरिव बन्धुः कुमत्यादिनिवारकत्वेन परमहित कर्तृत्वात्, अत एव ' मोक्खदायगो' त्ति मोक्षप्राप्तिहेतुज्ञानादिरत्नत्रय - लम्भकत्वेन मोक्षदायक इति । अनुष्टुप् छन्दः ॥ 25 ॥ स एव भवसत्ताणं, चक्खूभूए विआहिए। दंसेइ जो जिणुद्दिट्ठ, अणुट्ठाणं जहट्ठिअं ॥ 26 ॥ व्याख्या - स एव आचार्यों भव्यसच्वानां - मोक्षगमनयोग्यजन्तूनां चक्षुर्भूतो- नयनतुल्यो व्याहृतः कथितो जिनादिभिः, स को यो जिनोद्दिष्टं-आप्तोक्तमनुष्ठानं-मोक्षपथमापकरत्नत्रयाराधनमित्यर्थः, यथास्थितं - अवितथं दर्शयति- कुमतिनिराकरणेन प्रकटीकरोतीति । अनुष्टुप् छन्दः । / 26 / / अथ पूर्वार्द्धन सुरेर्गुणविशेषेण तीर्थकरसाम्यं, उत्तरार्द्धनाशोल्लङ्गिनस्तस्य कापुरुषत्वं दर्शयन्नाह - तित्थयरसमो सूरी, सम्मं जो जिणमयं पयासेइ । आणं ऐक्कमंतो, सो काउरिसो न सप्पुरिसो ॥ 27 ॥ व्याख्या-स सूरिस्तीर्यकरसमः सर्वाचार्यगुणयुक्ततया सुधर्मादिवत् तीर्थकरकल्पो विज्ञेयः, न च वाच्यं चतुस्त्रिंशदतिशयादिगुणविराजमानस्य तीर्थंकरस्योपमा सुरेस्तद्विकलस्यानुचिता, यथा तीर्थकरोऽर्थ भाषते एवमाचार्योऽप्यर्थमेव भाषते, तथा यथा तीर्थकर उत्पन्नकेवलज्ञानो भिक्षार्थं न हिण्डते एवमाचार्योऽपि भिक्षायै न हिण्डते, इत्याद्यनेकप्रकारैस्तीर्थकरानुकारित्वस्य सर्वयतिभ्योऽतिशायित्वस्य परमोपकारित्वादेश्च ख्यापनार्थं तस्याः न्याय्यतरत्वात् । किञ्च - श्रीमहानिशीथपञ्चमाध्ययनेऽपि भावाचार्यस्य तीर्थकरसाम्यमुक्तम् । यथा - " से भयवं किं तित्थयरसंतिअं आणं नाइकमिज्जा, उदाहु
Page #78
--------------------------------------------------------------------------
________________ आयरिअसंति ? गोअमा ! चउनिहा आयरिया भवंति, ta0 नामायरिआ ठवणायरिया दवायरिया भावायरिया, तत्य णं ने ते भावायरिआ ते तित्ययरसमा चेव दट्टवा, देसि संति आणं नाइक्कमेज" ति स कः यः सम्यग्-ययास्थित जिनमतं-जगत्मभुदर्शनं नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरुदैवभूतरूपनयसप्तकात्मकं प्रकाशयति-भव्यानां drshytiityrthH। तथा आझां-तीर्थकरोपदेशवचनरूपां अतिक्रामन-वितथमरूपणादिनोल्लङ्घयन् स मूरिः कापुरुषः पुरुषाधमः, न सत्पुरुषो-न प्रधानपुरुष इति । इह चाझोल्लजिनः कापुरुषत्वमात्रमैहलौकिकं फलं, पारलौकिकं तु तत्तदनेकदुस्सहदुःखसन्ततिसंवलितमनन्तसंसारित्वं श्रीमहानिशीथपञ्चमाध्ययनोक्तसावधाचार्यस्येव ज्ञेयम् । तथाहि-अस्या ऋषभादिचतुर्विशतिकायाः प्रागनन्तकालेन याऽतीता चतुर्विशतिका, तस्यां मत्सदृशः सप्तहस्ततनुर्धर्मश्रीनामा चरमतीर्थकरो बभूव । तस्मिश्च तीर्थकरे सप्ताश्चर्याणि अभूवन् । असंयतपूजार्या प्रवृत्तायामनेके श्राद्धेभ्यो गृहीतद्रव्येण स्वस्वकारितचैत्यनिवासिनोऽभवन् । तत्रैको मरकतच्छविः कुवलयप्रभनामाऽनगारो महातपस्वी उग्रविहारी शिष्यगणपरिवृतः समागात् । तैर्वन्दित्वोक्तं- अत्रैक वर्षारात्रिक चतुर्मास तिष्ठ, यया त्वदीयाज्ञयाऽनेके चैत्यालया भवन्ति, कुर्वस्माकमनुग्रहं, तेनोक्तं-सावद्यमिदं नाहं वाल्मात्रेणापि कई । तदेवमनेन भणता सता तीर्थकृन्नामकान्जितं, एकभवावशेषीकृतश्च भ्वोद्धिः। ततस्तैः सवरेकमतं कृत्वा तस्य सावघाचार्य इति नाम दत्तं प्रसिद्धि नीतं च । तथाऽपि तस्य तेष्वीपदपि कोपो नाभूत् । अन्यदा तेषां लिङ्गमात्रप्रवजितानां मिथः आगमविचारो बभूव । यथा श्राद्धानामभावे संयता एव मठदेवकुलानि रक्षन्ति पतितानि च समारचयन्ति । अन्यदपि यत्तत्र करणीयं तस्यापि करणे न दोषः । केऽप्याहुः-संयमो मोक्षनेता, केचिदूचुः प्रासादावतंसके पूजासत्कारबलिविधाना
Page #79
--------------------------------------------------------------------------
________________ दिना तीर्योत्सर्पणेनैव मोक्षगमनम् । एवं तेषां यथेच्छ मलपतां विवादेऽन्य आगमकुशलो नास्ति कोऽपि यो विवादं भ्न्क्ति। सर्वैः सावधाचार्य एव प्रमाणीकृत आकारितो दूरदेशात्सप्तभिर्मासेविहरन् समागात् । एकयार्यया श्रद्धावशात् प्रदक्षिणीकृत्य झगिति मस्तकेन पादौ सङ्घयन्त्या ववन्दे दृष्टस्तैर्वन्धमानः । अन्यदा स तेषामने श्रुतार्थकथनेऽस्यैव महानिशीथस्य पञ्चमाध्ययनव्याख्याने आगतेय गाथा, "जत्थित्यीकरफरिसं, अंतरिय कारणे वि उप्पन्ने । अरिहा वि करिज सयं, तं गच्छ मलगणम ॥ 1 ॥ " आत्मशङ्कितेन तेन चिन्तितं साध्वीवन्दनमेतैदृष्टमस्ति सावधाचार्य इति नाम पुरापि दत्त, साम्पतं तु यथार्थकथनेऽन्यदपि किमपि करिष्यन्ति । अन्यथा प्ररूपणे तु महत्याशातना अनन्तसंसारिता च स्याताम्, ततः कि कुर्वे, अथवा यद् भवति तद्भवतु यथार्थमेव व्याकरोमीति ध्यात्वा व्याख्याता यथार्या गाथा । तैः पापैरुक्तं-ययेवं तत् त्वमपि मूलगुणहीनो यतः साध्व्या वन्दमानया भवान् स्पृष्टः, ततोऽयशोभीरुः स दध्यौ किमुत्तरं ददे । आचार्यादिना किमपि पापस्थान न सेवनीयं त्रिविधं त्रिविधेन, यः सेवते सोऽनन्तसंसारं भ्राम्यति । तैविलक्षं दृष्ट्वोचे किं न वक्ष्यसि । स दध्यौ किं वदामि । ततस्तेन दीर्घसंसारित्वमङ्गीकृत्योक्तम्-अयोग्यस्य श्रुतार्थों न दातव्यः " आमे घडे निहत्तं, जहा जलं ते घड विणासेइ । इअ सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥ 1 ॥ " इत्यादि तैरुचे-किमसम्बद्धं भाषसे, अपसर दृष्टिपथात् । अहो त्वमपि सङ्केन प्रमाणीकृतोऽसि । ततस्तेन दीर्घसंसारित्वमङ्गीकृत्योक्तं, उत्सर्गापवादैरागमः स्थितो यूयं न जानीथ । "एगंतं मिच्छत्तं जिणाण ANA अणेगत्तं । " तैष्टैर्मानितं ततः स प्रशंसितः । स एकवचनदोषेणानन्तसंसारित्वमुपायाप्रतिक्रान्तो मृत्वा व्यन्तरो बभूव 1 / ततश्युत्वोत्पन्नः प्रोषितपतिकायाः प्रतिवासुदेवपुरोहितदुहितुः कुक्षौ, कुलकलङ्कभीताभ्यां पितृभ्यां
Page #80
--------------------------------------------------------------------------
________________ मच्छा चार ॥ 36 ॥ निविषयीकृता सा क्वापि स्थानमलभमाना दुर्भिक्षे कल्पपालगृहे दासीत्वेन स्थिता मद्यमांसदोहदोऽस्याः सञ्जातः । बहूनां मद्यपायकानां भाजनेषूच्छिष्टे मद्यमांसे च भुङ्क्ते कांस्यदृष्यद्रविणानि चोरयित्वाऽन्यत्र विक्रीय मद्यमांसे मुझे । गृहस्वामिना राज्ञो निवेदितम् । राज्ञा मारणाय प्रसूतिसमयं यावद्रक्षितुमर्पिता चण्डालानां, अप्रसूता न हन्यते इति तत्कुलधर्म्मत्वात् । प्रसूता बालकं त्यक्त्वा नष्टा । राज्ञा पञ्चसहस्रद्रविणदानेन बालः पालितः । क्रमात् सूनाधिपतौ मृते राज्ञा स एव तद्गृहस्वामी कृतः पञ्चशतानामीशः 2 / ततो मृत्वा सप्तमपृथिव्यां 33 सागरायुः 3 / तत उद्धृत्यान्तरद्वीपे एकोरुकजातिर्जातः 4 / ततो मृत्वा महिषः 26 वर्षायुः 5, ततो मनुष्यः 6, ततो वासुदेवः 7, ततः सप्तमपृथिव्यां 8, ततो गजकर्णो मनुष्यो मांसाहारी 9, ततो मृत्वा सप्तमपृथिव्यामप्रतिष्ठाने गतः 10, ततो महिषः 11, ततो बालविधवाबन्धकी ब्राह्मणसुताकुक्षावुत्पन्नः, गर्भशातनपातनक्षारचूर्णयोगैरनेकव्याधिपरिगतो गलत्कुष्टी कृमिभिर्भक्ष्यमाणो गर्भान्निर्गतः लोकैर्निन्द्यमानः क्षुधादिपीडितो दुःखी सप्तवर्षशतानि द्वौ मासौ चत्वारि दिनानि जीवित्वा 12, मृतो व्यन्तरेषूत्पन्नः 13, ततः सूनाधिपो मनुष्यः 14, ततः सप्तम्यां 15, ततश्चाक्रिकगृहे वृषभो वाह्यमानः क्वथितस्कन्धो मुक्तो गृहस्वामिना काककमिश्वानादिभिविलुप्यमानः 29 वषायुर्मृतो 16, बहुव्याधिमानिभ्यपुत्रो वमनविरेचनादिदुःखैरेवास्य गतो मनुष्यभवः 17, एवं चतुर्द्दशरज्ज्वात्मकं लोकं जन्ममरणैः परिपूर्य अनन्तकालेनाऽपरविदेहे मनुष्योऽभवत् । तत्र लोकानुवृत्त्या गतस्तीर्थकरवन्दनाय, प्रतिबुद्धः, सिद्ध अत्र त्रयोविंशतितमश्रीपार्श्वजिनस्य काले । गौतमोऽमाक्षीत् किं निमित्तमनेन दुःखमनुभूतं ? गौतम ! उत्सर्गापवादैरागमः इत्यादि यद्भणितं तन्निमित्तम् । यद्यपि प्रवचने उत्सर्गापवादौ अनेकान्वश्च प्रज्ञाप्यन्ते, तथापि अप्कायपरि Tian Qiu Gong Tao vRti // 36 //
Page #81
--------------------------------------------------------------------------
________________ भोगस्तेजःकायपरिभोगो मैथुनसेवनं चैकान्तेन निषिद्धानि, इत्थं सूत्रातिक्रमादुन्मार्गप्रकटनं ततश्राज्ञाभङ्गः तस्माचानन्तसंसारी । गौतमोऽमाक्षीत् किं तेन सावद्याचार्येण मैथुनमासेवितम् ! गौतम ! नो सेवितं नोऽसेवितम्, यतस्तेन वन्दमानास्पर्श पादौ नाकुचितौ । भगवन् ! तेन तीर्थकरनामकर्म्मार्जितं एकभवावशेषीकृतश्चासीद्भवोदधिः, तत्कथमनन्त संसारं सम्भ्रान्तः ? गौतम ! निजप्रमाददोषात् यतः सिद्धान्तेऽप्युक्तमस्ति - " चोहसवी आहारगावि, मणनाणिवीयरागा य । हुति पमायपरवसा, तयणंतरमेव caugaiA ॥ 1 ॥ " इत्यादि । तस्माद् गच्छाधिपतिना सर्वदा सर्वार्थेषु अप्रमत्तेन भाव्यम् । इति पूर्वाचार्य संस्कृत सावद्याचार्यसम्बन्धः । तथा " जे णं महुआ ! अर्द्ध वा हेडं वा पसिण वा वागरणं वा अन्नायं वा अदि वा अस्यं वा अपरिन्नायं वा बहुजणमज्झे आघवेइ पण्णवेइ परूवेइ दंसेइ निदंसेइ उवदंसेइ, से णं अरिहंताणं आसायणाए वै, अरिहंतपण्णत्तस्स धम्मस्स आसायणाए वहै, केवलीणं आसायणाए वहै, केवलिपण्णत्तस्स धम्मस्स आसायणाए " इति श्रीभगवत्यां अष्टादशशतकस्याष्टमोद्देशके ॥ तथा " इच्चेइयं दुबालसंगं गणिपिडगं तीए काले अनंता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियहिंसु 1 / इच्चेइयं दुबालसंगं गणिपिडगं पडुप्पन्नकाले परित्ता जीवा आणाए विराहित्ता चाउरंतं संसारकंतारं अणुपरिअर्हति 2 / " "परित ' त्ति परिमित्ता, वर्त्तमाने काले विराधकमनुष्याणां संख्येयत्वात् । " इच्चेइयं duvAlasa~gaM गणिपिडगं अणागए काले अणंता जीवा आणाए विराहित्ता चाउरंतं संसारकंतारं अणुपरियहिसंति 3 / इच्चेइयं दुवालसंगं गणिपिडगं तीए काले अनंता जीवा आणाए आराहित्ता चाउरंतं संसारकंतारं वीइबईस 1 / इच्चेइयं duvAlasa~gaM गणिपिडगं पडुप्पन्नकाले परित्ता जीवा आणाए आराहित्ता चाउरतं संसारकंतारं वीइवईति 2 / इच्चेइयं दुबाल HTTP
Page #82
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 37 ॥ संग गणिपिडगं अणागए काले अणंता जीवा आणाए आराहित्ता चाउरंत संसारकतारं वीइवैस्संति 3 ॥ " इति न्न्दिसूत्रे॥ इत्येवं विलोक्याचार्योपाध्यायप्रवर्तकगणावच्छेदकादिना मोक्षार्थिना भगवदाज्ञया आगमार्यों निरूपणीयः, न स्वमत्या तथात्वेऽनन्तसंसारावारिति । गाथाछन्दः ॥ 27 ॥ अथ के मूरय आज्ञामतिक्रामन्तीत्याहभट्ठायारो सूरी 1, भट्ठायाराणुविरकओ सूरी 2 / उम्मग्गठिओ सूरी 3, तिन्निवि मग्गं पणासंति ॥ 28 ॥ व्याख्या-भ्रष्टः-सर्वथा विनष्टः आचारो-ज्ञानाचारादिर्यस्य स भ्रष्टाचारः मूरिरधर्माचार्यः 1, भ्रष्टाचाराणां-विनष्टाचाराणां साधूनां उपेक्षकः प्रमादप्रवृत्तसाधनामनिवारयितेत्यर्थः मूरिर्मन्दधर्माचार्यः2, उन्मार्गस्थित उत्सूत्रादिप्ररूपणपरः मूरिरधर्माचार्यः3, त्रयोऽप्येते मार्ग-ज्ञानादिरूपं मोक्षपथं प्रणाशयन्ति-जिनाज्ञामतिकामन्तीत्यर्थः ॥ गाथाछन्दः ॥ 28 ॥ अर्थतेषां त्रयाणां सेवकस्याशुभफलमाहउम्मग्गठिए सम्मग्ग-नासए जो उ सेवए सूरी । निअमेणं सो गोअम ! अप्पं पाडेइ संसारे ॥ 29 ॥ ___ व्याख्या-उन्मार्गस्थितान् सन्मार्गनाशकान् 1 तुशब्दात् भ्रष्टाचारान 2 भ्रष्टाचारोपेक्षकांश्च 3 सूरीन् यः सेवते-पर्युपास्ते नियमेन-निश्चयेन स नरो हे गौतम ! आत्मानं पातयति, संसारे-चतुर्गत्यात्मके इति । गाथाछ्न्द्ः॥ 29 ॥ अथ भङ्ग्यन्तरेण एनमेवार्थ दृष्टान्तेन समर्थयबाहउम्मग्गठिओ एक्को, विनासए भवसत्तसंघाए । तं मग्गमणुसरंतं, जह कुत्तारो नरो होइ ॥ 30 ॥ ॥ 37 //
Page #83
--------------------------------------------------------------------------
________________ MERAERIERRERARRERAKHREE व्याख्या-उन्मार्गस्थितः-उत्सूत्रप्ररूपणानिरतः एकोऽपि अधिकारात् मूरिनर्नाशयति-संसारसमुद्रे अनन्तानन्तमरणप्रदानेन विनाशयतीत्यर्थः, कान् भव्यसत्त्वसङ्घातान् किं कुर्वतस्तान् तन्मार्ग-उन्मार्गस्थितप्रदर्शितपथ अनुसरतः-आश्रयतः प्राकृतत्वाद्वचनव्यत्ययः । अत्र दृष्टान्तमाह-यथा कुतार: कुत्सिततारको नरो भवति । स बहून् पृष्टिलग्नान् जन्तुसमूहान् नद्यादौ विनाशयतीति, गाथाछ्न्द्ः॥30॥athonmaarggaaminaamevaashubhphlN दर्शयतिउम्मग्गमग्गसंपहिआण, साहण गोअमा! नृणं । संसारो अ अणंतो, हाई संमग्गनासणिं ॥ 31 ॥ - व्याख्या-उन्मार्गा-गोशालकबोटिकनिन्हवादयः तेषां मार्गः-परम्परा तस्मिन् अथवा उन्मार्गरूपो यो मार्गस्तस्मिन् समिति-एकीभावेन प्रइति-प्रकर्षण स्थितानां साधूनां साधुलिङ्गधारकाणां हे गौतम ! नूनं-निश्चितं संसारश्चतुर्गत्यात्मकः अनन्तो-अपर्यन्तो भवति । च shbdstdgtaanekduHkhmuuckH| किं भूतानां तेषां ! सन्मार्गनाशिनां-शुद्धपयोच्छेदकानां महानिशीयोक्तमुनिचन्द्रसाधुवत् इति । गाथाछ्न्द्ः॥ 31 ॥ अथ कयश्चित् स्वयं प्रमादवानपि शुद्धमार्ग प्ररूपयन् कस्मिन् पक्षे आत्मानं स्थापयतीत्याहसुद्धं सुसाहुमग्गं, कहमाणो ठवै तिअप्र्क्म्मि। अप्पाणं इयरो पुण, गिहत्थधम्माउ चुक्क त्ति ॥ 32 ॥ ____ व्याख्या-शुद्ध-अवितयं सुसाधुमार्ग-सन्मुनिपथं कथयन्-अरूपयन् स्वयं प्रमादवानपीति गम्यते स्थापयति-निवेशयति आत्मानं क? साधुश्राद्धपक्षद्वयापेक्षया तृतीयपक्षे-संविमपाक्षिकरूपे इतरो-अशुद्धमार्गमरूपकः पुनः 'गिहत्थधम्माउ' त्ति गृहस्थधर्मादायतिधर्मात्संविग्नपाक्षिकपयाच्च 'चुक' ति भ्रष्टः संसारपयत्रयान्तर्वीत्यर्थः । इति शब्दो वाक्यपरिसमाप्त्य
Page #84
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 38 ॥ थः । अत्र प्रसङ्गतः पक्षत्रयमाश्रित्य किश्चिदुच्यते " सुज्झइ जई सुचरणो 1, सुज्झइ सुस्सावी वि गुणकलिओ 2 / ओसन्नचरणकरणो, सुज्झइ संविग्गपक्खरुई ॥ 1 ॥ संविम्गपक्खियाण, लक्खणमेयं समासओ भणियं । ओसन्नचरणकरणा वि, जेण कम्मं विसोहंति ॥ 2 ॥ सुद्धं सुसाहुधम्म, कहेइ निदै य निययमायारं । मुतवस्सियाण पुरओ, होइ य स्बोम्राइन्निओ॥3॥ वंदै न य वंदावै, कीकम्मं कुणै कारवे नेव । अत्तट्ठा न वि दिक उइ, देइ सुसाहूण बोहेउं ॥ 4 ॥ ओसण्णो अत्तट्ठा, परमप्पाणं च हणइ दिक्खंतो । तं छुहै दुग्गईए, अहिययरं बुड्डइ सयं च ॥ 5 ॥ सावज्जजोगपरिवज्जणाउ, सव्वुत्तमो जई धम्मो । बीओ सावगधम्मो, taio sNvimgpkkhpho||6|| sesA micchaddiTTI, gihiliNgkuliNgdvliNgehiN| jaha tinni u मुक्खपहा, संसारपहा तहा तिन्नि ॥ 7 ॥ " ननु गृहिचरकादयो भवन्तु भवानुयायिनो, भगवल्लिङ्गधारिणस्तु कथमित्यत्राह-"संसारसागरमिणं, परिभमंतेहि सवजीवेहिं । गहियाणि य मुक्काणि य, अणंतसो दबलिंगाई ॥ 8 ॥ ननु त्रयः संसारपथास्त्रयश्च मोक्षपथा इति यदुक्तं तत्सुन्दरं, परं यः सुसाधुविहारेण बहुकालं विहृत्य पश्चात्कर्मपरतत्रतया । शैथिल्यमवलम्बते, ते कुत्र पक्षे निक्षिप्यन्तामित्यत आह-"सारणचइया जे गच्छ-निग्गया य विहरति पास्त्था। जिणषयणबाहिरा वि य, ते उ पमाणं न कायव्वा ॥ 9 ॥ " इत्य दिद्वैतो-तेणं कालेणं तेण समएणं तुंगिया णाम णयरी होत्या । वण्णओ,तीए नयरोए एगो साहू खंतो दंतो जींदिओ इरियासमिओ भासासमिओ एसणासमिओ आयाणभंडमत्तनिक्खेवणासमियो उच्चारपासवणखेलजल्लसिंघाणपारिद्वावणियासमियो मणगुत्तो वयगुत्तो कायगुत्तो गुत्तिदिओ गुत्तबंभयारी अममो अकिंचणो छिण्णगंयो छिण्णसोओ निरुवलेवो कंसपाईव मुक्कतोओ संखो इव निरंजणो जाव इव अप्पडिहयगई एमाइगुणकलिओ, न कायवा ॥ 2 ॥ मयत आइ-"सारणच या साधुविहारेण बहुकालं या ॥ 3 ॥
Page #85
--------------------------------------------------------------------------
________________ मज्मण्हसमए गोयरचरियाए भमंतो एगम्मि सडकुलम्मि पविट्ठो, साविया य तं दट्टुं हट्टतुट्ठा जाया, आहारगहणत्यं घराम्म पविट्ठा ताव य साहू घरदारं अवलोइऊण आहारं अगहिऊण अपमाणो चेव पडिनियत्तो । साविआ वि आगया संती तं अपासंती अपुण्णाहं अधण्णाई एवमाइयं जपमाणी दारे ठिया, तक्खणे चेव बीओ मुणी आहारत्यमागओ तमाहारेण पडिलाभिऊण समणोवासिया भणइ । हे मुणीसर ! एगो साहू मम घरे आगओ तेण भिक्खा न गहिया पच्छा तुम्ह आगमणं जातं, तेण केण निमित्तेण भिक्खा न गहिया ? सो भणइ एयारिसा भावभंजणा पासंडचारिणो बहवे बद्दति, समणोवासिया तबयणं सोऊण अञ्चत्यं दुक्खमावण्णा । तओ य तइओ साहू तम्मि घरे आहारत्यमागओ । तमवि पडिलाभिऊण पढमसाहुवुत्तंतो कहिओ । सो भणइ हे भहे ! तुम्ह घरदारं नीयं वट्टै, तेण न गहिया भिक्खा । जओ आगमे " नीयदुवारं तमस, कोट्टगं परिवज्जए । अचक्खूविसओ जत्थ, पाणा दुप्पडिलेहगा ॥ 1 ॥ " अहं तु वेसमित्तधारी, मए साहूर्ण आयारो न सक्कए पालेऊ, मम निष्फलं जीवियं, सो पुण धण्णो कयकिच्चो जे णं मुणीणमायारं पालेइ । सो वि सट्टाणं गओ । इत्य भावणा-जो सो पढमसाहू सो सुकपक्खिओ हंसपक्खिसमाणो, जेण तस्स हंसस्स दो वि पक्खा मुक्का भवति, एवं सुक्कपक्खिओवि साहू अंतो बहिनिम्मलत्तेण दुहावि सुको 1 / बीओ साहू कण्हपक्खिओ ओ वायससारिच्छो, जेण तस्स वायसस्स दोवि पक्खा कण्हा भवंति, एवं कण्हपक्खिओ साहू वि अंतो बाहिं मलिणतणेण दुहा वि मलिणो 2 ॥ सइओ साहू संविग्गपक्खिओ चकवायसारिच्छो, जेणं चक्कवायस्स बाहिरपक्खा मलिणा भवति अभंतरपक्खा मुक्का भवति, एवं संविग्गपक्खिओ साहवि चाहिं मलिणो अंतो सुक्को 3 / इति । गाथाछ्न्द्ः॥32॥ तेण न गहिया विभागयो । तमवि पडिला समणोवासिया
Page #86
--------------------------------------------------------------------------
________________ गच्छा चार अय यद्येवं ततः किं कर्तव्यमित्याहजइ नवि सक्कं काउं, स्म्म्ण्जिन्न्भासिअणन्नुद्धान्न्ण्|तो सम्मंभासिजा,जह ज्ञ्निखीन्न्रागेहिण्॥ व्याख्या-यद्यपि न शक्यं कर्तृ-विधातुं, कथं सम्यक्-त्रिकरणशुद्धया जिनभाषित-कैवल्युक्तमनुष्ठान-क्रियाकलापरूप, ततो यथा क्षीणरागैः वीतरागैर्भणित-कथितं तथा सम्यग्-अवितर्थ भाषेत्-अरूपयेदिति । गाथाछन्दः ॥ 33 ॥ अथ प्रमादवतोऽप्यवितथप्ररूपणे महत्फलं दर्शयन्नाहओसन्नो वि विहारे, कम्मं सोहेइ सुलभवोही य । चरणकरणं विसुद्धं, उववूहितो परूवितो ॥ 34 ॥ | व्याख्या-अवसन्नोऽपि-शिथिलोऽपि क ? विहारे मुनिचर्यायां कर्म-ज्ञानावरणादि शोधयति-शिथिलीकरोतीत्यर्थः, मुलभा बोधिः-जिनधर्ममाप्तिरूपा यस्यासौ सुलभबोधिः, एवंविधश्च प्रत्यः स्यादिति शेषः, किं कुर्वन् ! 'चरणकरणं विसुद्धं उवव्हतो परूवितोऽत्ति चरण-सप्ततिभेदं मूलगुणरूवं करणं-सप्ततिभेदमेवोत्तरगुणरूपं चरणं च करणं चेति समाहारद्वन्द्वे चरणकरणं तत् विशुद्ध-नि:कलङ्कमुपबृंहयन्-प्रशंसयन् प्ररूपयंश्च-यथावस्थितं प्रतिपादयन्निति । अत्र चरणकरणस्वरूपं यथा" वय 5 समणधम्म 10 संजम 17 वेयावच्चं च 10 बंभगुत्तीओ 9 / णाणाइतियं 3 तव 12 कोह-निगहाई 4 चरणमेय ॥ 1 ॥ पिंडविसोही 4 समिई 5, भावण 12 पडिमा 12 य इंदियनिरोहो 5 / पडिलेहण 25 गुत्तीओ 3, अभिग्गहा 4 चेव करणं तु ॥ 2 ॥ " एतयोः क्रमेण व्यक्तिः, सबाओ पाणाइवायाओ वेरमणं 1, सव्वाओ मुसावायाओ वेरमणं 2, सयाओ अदिनादाणाओ वेरमणं 3, सव्वाओ मेहुणाओ वेरमणं 4, सव्वाओ परिन्गः F ॥ 39 ॥
Page #87
--------------------------------------------------------------------------
________________ हाओ वेरमणं 5, इति व्रतानि । 'दसविधे समणधम्मे paM0 ta0 खंती 1, मुत्ती 2, अज्जवे 3, मद्दवे 4, लाघवे 5, सच्चे 6, संजमे7, तवे 8, चियाए9, बंभचेरवासे 10 / क्रोधजयः 1, निर्लोभता 2, मायात्यागः 3, अहंकारत्यागः4, परिग्रह त्यागः5, सत्यं 6, (संयम:-) प्राणातिपातविरमणरूपः 7, तपः 8, त्यागः-सुविहितेभ्यो वस्त्रादिदानरूपः 9, ब्रह्मचर्य 10. इति श्रमणधर्मः पृथिव्य 12 तेजो 3 वायु 4 वनस्पति 5 द्वित्रि 7 चतुः 8 पश्चेन्द्रियाणां पालनान्नव भेदा:9 अजीवसंयमः-पुस्तकचर्मपञ्चकादीनां अनुपभोगो यतनया परिभोगोवा हिरण्यादित्यागोवा 10, प्रेक्षासंयम:-स्थानादि यत्र चिकीत्तत्र चक्षुषा प्रेक्ष्य कुर्यात् 11, उपेक्षासंयमो-व्यापाराव्यापारविषयतया द्वेधा तत्र सदनुष्ठाने सीदतः साधून्नोपेक्षेत-प्रेरयेदित्यर्थः । गृहिणस्तु आरम्भे सीदत उपेक्षेत न व्यापारयेत् 12, प्रमार्जनासंयम:-पथि पादयोर्वसत्यादेच विधिना प्रमार्जनं 13, परिष्ठापनासंयमःअविशुद्धभक्तोपकरणादेविधिना त्यागः 14, मनोवाकायसंयमा:-अकुशलानां मनोवाकायानां निरोधाः 17, श्रीउमास्वातिवाचकपादैस्तु संयमभेदाः प्रशमरतावेवमुक्ताः " पश्चाश्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति, संयमः sptdshbhedH॥1॥" iti sNymH| dasavidhe वेयावच्चे paM0 ta0 आयरियषयावच्चे 1 उवज्झायवे0 2 थेरपे0 3 तवस्सिवे. 4 गिलाणवे0 5 सेहवे0 6 कुलवे07 गणवे0 8 संघवे0 9साहम्मियवेयावच्चे 10, इति वैयावृश्यम् । नव बंभचेरगुत्तीओ paM0 taM0 विवित्ताई सयणासणाई सेवित्ता भवति णो इत्थिसंसत्ताई नो पसुसंसत्ताई नो पंडगसंसत्ताई 1, नो इत्थीणं कह कहेत्ता हवै । नो स्त्रीणां केवलानां कयां धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपां 2, नो इत्थिठाणाई सेवित्ता भवति । ThA0 निषद्या 3, णो इत्थीणं मणोहराई मणोरमाई इंदियाई आलोतिता निज्झाइत्ता भवै 4, णो पणीयरसभोई 5, णो
Page #88
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 40 ॥ पाणभोयणस्स ऐमायमाहारए सया भवति 6, णो पुव्वरय पुव्वकीलियं सरिता भवै 7, णो सद्दाणुवाती णो रूवाणुवाई णो सिलोगाणुवाई 8, णोसायासोक्खपडिबद्धे याविभवै 9, इति ब्र्ह्म्गुप्तिः|jnyaandrshncaaritrlkssnnNjnyaanaaditrik,त्पो द्वादशधा पूर्वोक्तं 12, क्रोधमानमायालोभत्यागः 4 क्रोधादिनिग्रहः, इति चरण 70 / वस्त्र 1 पात्र 2 वसति 3 आहार 4 शुद्धिलक्षणा चतुर्धा पिण्डविशुद्धिः । इरियासमिई 1, भासासमिई 2, एसणासमिई 3, आदाणभंडमत्तणिक्खेवणासमिई 4, उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणियासमिई 5, इति समितिः । अनित्यभावना 1 अशरणभा02 भवभा0 3 एकत्वभा0 4 अन्यत्वभा0 5 अशौचभा0 6 आश्रवभा0 7 संवरभा0 8 निर्जराभा0 9 धर्मस्वाख्यातताभा0 10 लोकमा0 11 बोधिभा0 | 12 इति भावनाः । बारसभिक्खुपडिमाओ paM0 ta0 मासिया भिक्खुपडिमा 1 दोमासिया 2 तिमासिया 3 चउमासिया 4 पंचमासिया 5 छम्मासिया 6 सत्तमासिया7 पढमा सत्तराइंदिया भिक्खु08दोच्चा सत्तराईदिया भिक्खु09 तच्चा सत्तराईदिया भिक्खुप0 10 अहोराइया भिक्खुप0 11 एकराइया भिक्खुप0 12 / इति प्रतिमाः । मनोज्ञामनोज्ञेषु शब्द 1 रूप 2 गंध 3 रस 4 स्पर्शेषु 5 श्रोत्र 1 चक्षु 2 ओण 3 जिह्वा 4 त्वगिन्द्रिय 5 विषयीभूतेषु रागद्वेषवर्जनात् प्न्य्च्धेन्द्रिय्निरोध्ः। 'दिद्विपडिलेह एगा, छुद्द्द्द्प्क्खोद्द्तिग्तिग्त्रिआ। अक्खोडपमज्जणया, नव नव मुहपुत्तिपणवीसा ॥ 1 ॥ ' प्रथमं दृष्टिपतिलेखना 1, ततः पार्थद्वयेऽपि त्रयस्त्रयः ऊर्ध्वप्रस्फोटाः कार्याः एवं 7, ततो हस्ततले मुखवत्रिकामलगयद्भिरास्फोटा लगयद्भिः प्रमार्जनाश्च परस्परं त्रिकत्रिकान्तरिताः प्रत्येकं नव नव कार्याः, एवं 18, इति मुखवत्रिकापतिलेखना25 स्युः। 'पायाहिणेण तिअतिअ, वामेयरबासीसमुहहिअए । असुट्टाहोपिट्ठी, चउछप्पयदेहपणवीसा 2 इति प्रतिलेखनाः 25 / ॥ 40 ॥
Page #89
--------------------------------------------------------------------------
________________ मनोवाकायगुप्तिरूपास्तिस्त्रो गुप्तयः, द्रव्यक्षेत्रकालभावभेदाच्चत्वारोऽभिग्रहाः, इति करणमिति । गायाछन्दः ॥ 34 ॥ अथ संविग्नपाक्षिकस्यैव किश्चित्कर्त्तव्यं दर्शयन्नाहसम्मग्गमग्गसंपट्ठिआण, सांहूण कुणै वच्छल्लं । ओसहभेसज्जेहि य, सयमन्नेणं तु कारेइ ॥ 35 ॥ व्याख्या सन्मार्गमार्गसंपस्थितानां-सन्मुनिमार्गे सम्यक्मवृत्तानां साधूनां-मुनीनां करोति-विधत्ते स्वयं-आत्मना वात्सल्यं-समाधिसम्पादनं अधिकारात्संविग्नपाक्षिकः, कैः ? औषधभैषज्यैस्तत्रौषधानि-केवलद्रव्यरूपाणि बहिरुपयोगीनि वा, भैषज्यानि-सांयोगिकानि अन्त ग्यानि वा, चशब्दोऽनेकान्यप्रकारसूचकः । तथाऽन्ये-आत्मव्यतिरिक्तेन कारयति, तुशब्दात् कुर्वन्तमन्यमनुजानातीति । गाथाछन्दः ॥ 35 ॥ अथाधिकारात् परवात्सल्यकारिणामतिस्तोकतामाह भूए अत्थि भविस्संति, केइ तेलुक्न्मिअक्म्जुअला। जेसिं परहिअकरणिक-बद्धलक्खाण वोलिही कालो ॥ 36 ॥ व्याख्या-भूता-अतीतकाले 'atyi'tti सन्ति-विद्यन्ते वर्तमानकाले भविष्यन्ति-भविष्यत्काले केचिदतिस्तोका एव, ते पुरुषाः किभूताः ? त्रैलोक्येन-स्वर्गमर्त्यपाताललक्षणेन तन्निवासिपाणिगणेनेत्यर्थः, नतं क्रमयुगलं येषां ते त्रैलोक्यनतक्रमयुगला, ते के? येषां परहितकरणैकबद्धलक्षाणां परेषा-अन्येषां हित-वात्सल्यं परहितं, परहितस्य करणं परहितकरणं तस्मिन् ,
Page #90
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 41 ॥ एक अद्वितीयं बद्धं लक्ष वेध्यं तस्य च लयहेतुत्वेन कारणे कार्योंपचासल्लयो यैस्ते पर हितकरणैकानां परहित कक्षा एवंविधान सतां 'बोलिहित्ति प्रकृतत्वात् व्यतिचक्राम व्यतिक्रामति व्यतिक्रमिष्यति वा कालः समयादित्य क्षण इति । गीतिछन्दः । तल्लक्षणं चेदम- " आर्यामधमदलोक्तं, यदि कथमपि लक्षणं भवेदुभयोः । दलयोः कृतयतिशोभां," तां गीतिं गीतवान् भुजङ्गेशः " ॥ 36 ॥ अथ ये नाममात्रग्रहणेनापि पराहितकारिणः मूरयस्तानाह-- ती आणागकाले, केई होहिंति गोयमा सूरी । जेसिं नामग्गहणे वि, होइ नियमेण पच्छित्तं ॥ 37 ॥ व्याख्या --- अतीतकाले ते केचिदनिर्दिष्टनामानोऽभूवन्निति शेषः, अनागतकाले च होहिति-भविष्यन्ति, 'आद्यन्तग्रहणे मध्यस्यापि ग्रहण' इति न्यायेन वर्त्तमानकाले च सन्ति । हे गौतम! सूरयः - आचार्या नामधारकाः येषां परिचयकरणादिकं दूरे आस्ताम्, नामग्रहणेऽपि भवति नियमेन - निश्चयेन प्रायश्चित्तम् । तथा चोक्तं श्रीमहानिशीथपश्चमाध्ययने " इत्थं चायरियाणं, पणपण्णं होंति कोडिलक्खाओ । कोडिसहस्से कोडी, सए य तह एतिए चैव ॥ 1 ॥ एतेसि मज्झाओ, एगे निबुड गुणगणाइणे । सव्वुत्तमभंगेणं, तित्थयरस्साणुसारिगुरू ॥ 2 ॥ " इति गाथाछन्दः ॥ 37 ॥ अथात्र हेतुमाहजओ, सयरी भवंति अणविरकयाइ, जह भिच्च वाहणा लोए । पडिपुच्छाहिं चोयण, तम्हा उ गुरू सया भयै ॥ 38 ॥ व्याख्या - ' जओ ऽत्ति भिन्नं पदं, यतो भणितं, 'सयरि 'त्ति स्वेच्छाचारीणि भवन्ति 'अणविक्खयाइ 'ति अनपेक्षया SA ॥ 41 ॥
Page #91
--------------------------------------------------------------------------
________________ शिक्षारहितत्वेन यथा लोके' भिचवाहण 'त्तिं भृत्याश्च - सेवका वाहनानि च - हस्त्यश्ववृषभमहिषादीनि इतिद्वन्द्वे भृत्यवाहनानि, तथा विनेया गुरूणां प्रतिपृच्छाभिः कार्यं कार्य प्रतिपृच्छा प्रतिपृच्छा ताभिः चोयण 'त्ति प्राकृतत्वाद्विभक्तिलोपः चोदनाभिव विनेति शेषः स्वेच्छाचारिणो भवन्तीत्यर्थः । यस्मात्स्वेच्छाचारिणो भवन्ति, 'तम्हा उ ' त्ति तस्मादेव कारणात्मति पृच्छामि वोदनाभिवाचार्यो विनेयान् सदा सर्वकालं ' भयै 'ति भजते सत्यापयति शिक्षयतीत्यर्थः । गाथाछन्दः ॥ 38 ॥ " अथ नोदनाया अकर्षुः फलं दर्शयन्नाह - जो उ पमायदोसेणं, आलस्सेणं तहेव य । सीसवग्गं न चोएइ, तेण ANA विराहिया ॥ 39 ॥ व्याख्या - यो गणी तुशब्दादुपाध्यायादिः प्रमाददोषेण प्रमादरूपो यो दोषस्तेन आलस्येन तथैव च 'चकारादुशेष महादिभिश्व उक्तं च- " आलस्स 1 मोह 2 वन्ना 3, थंभा 4 कोहा 5 पमाय 6 किविणत्ता 7 / भय 8 सोगा 9 अन्नाणा 10, नक्वेक 11 कुऊहला 12 रमणा 13 ॥ 1 ॥ " एतैर्हेतुभिः शिष्यवर्ग अन्तेवासिवृन्दं म मेरयतिः मोक्षानु इन शेष:, तेनाचार्येणोपाध्यायेन वा 'आइ (भ) "त्ति : जिनाहा- विराधिता - खण्डितेत्यर्थः । अनुष्टुप्छन्दः ॥ 39 ॥ अथ गुरुलक्षणमुपसंहरन् गच्छलक्षणं च विवक्षुराह संवेणं मए सोम, वन्नियं गुरुलक्खणं । गच्छस्स लक्खणं धीर, संखेवेणं निसामय ॥ 40 ॥ व्याख्या - सङ्क्षेपेण- विस्तराभावेन मया हे सौम्य ! हे गौतम! वर्णितं प्ररूपितमित्यर्थः गृणाति वदति तत्त्वमिति गुरु FACE
Page #92
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 42 ॥ स्तस्य लक्षणं-चिन्हं, अथेति शेषः गच्छरय-यतियतिनीसमुदायलक्षणस्य लक्षणं, धिया राजत इति धीरस्तस्य सम्बोधन क्रियते हे धीर ! सङ्खपण निशमय-आकर्णयेति । अनुस्स्त्तुप्छ्न्द्ः॥ 40 ॥ इति श्रीमत्तपागच्छनभोमणिभट्टारकपुरन्दरश्रीआनन्दविमलसूरीश्वरचरणाम्भोजरजश्वञ्चरीकायमाणपण्डितश्रीविजयविमलगणिविरचितायां गच्छाचारप्रकीर्णकटीकायामाचार्यस्वरूपनिरूपणाधिकारः प्र्थ्म्ः॥ अपश्चितमाचार्यस्वरूपम् । अथ क्रमप्राप्तं यतिस्वरूपं प्रपश्यते । तत्रापि प्रयमं येन मुनिना छद्मस्थेनापि साकं केवली विहरेत् तत्स्वरूपं गाथाद्वयेनाहगीअत्थे जे सुसंविग्गे, अणालस्सी दढवए । अक्खलियचरित्ते सययं, रागद्दोसविवजिए ॥ 41 ॥ निविआट्ठमयठाणे, सोसिअकसाए जीण्दिए। विहरिज्जा तेणसद्धिंतु, छउमत्थेणवि केवली ॥ 42 ॥ अनयोआख्या-गीत:-परिज्ञातोऽर्थः छेदसूत्रस्य येन स गीतार्थः, यद्वा गीतार्थावस्य विद्यते इत्यभ्रादित्वादमत्यये गी। तार्थः । तत्र गीतं सूत्रं अर्थस्तव याख्यानम् । उक्तं च श्राबृहरकल्पभाष्यपीटिकायां-"गी मुणितेग?, विदिअत्यं खलु वयंति गीयत्यं । गीएण य अत्येण य, गीअत्थो वा सुअण्गी॥1॥ गीएण होइ गीई, अत्यी अत्येण होइ नायवो । गीएण य 'अत्थेण य, गीअत्यं तं विआणाहि ॥ 2 ॥ " यः सुसंविग्गोऽत्ति अत्यथै संवेगवान्, आलस्यमस्यास्तीति आलस्यी न आलस्यी अनालस्यी आलस्यरहित इत्यर्थः । दृढानि-निश्चलानि व्रतानि-नियमा उत्तरगुणा इति यस्यासौ दृढव्रतः, अस्खलितं-अतीचार ॥ 42 ॥
Page #93
--------------------------------------------------------------------------
________________ रहितं चारित्रं - मूलगुणरूपं यस्यासौ अस्खलितचारित्रः, सततं - अनवरतं रागद्वेषविवर्जितस्तत्र मायालोभात्मको रागः, क्रोधमानात्मको द्वेष इति निष्ठापितानि क्षयं नीतान्यष्टौ मदस्थानानि - मानभेदा जातिकुलरूपबललाभश्रुततपोविभवमदाख्या अरत् निष्ठापिताष्टमदस्थानः, शोषिताः - कृशीकृताः कषायाः - सभेदाः क्रोधमानमायालोभाख्याः, नोकषाया वा येनासौ शोपितकषायः, जितान्यात्मवशीकृतानीन्द्रियाणि श्रोत्रहग्नासाजिह्वात्वग्मनोरूपाणि येनासौ जितेन्द्रियः : स्यादिति शेषः । एवंविधेन तेन छद्मस्थेनापि सार्द्धं केवलं - एक ज्ञान पस्यास्तीति केवली विहरेत् विचरेत्, तुशब्दादेकत्र वसेदपि यद्वा तेन छद्मसार्द्धं केवल्यपि विहरेत् छद्मस्थस्तु तेन सार्द्धं सुतरां विहरेदित्यर्थः । इति विषमाक्षरेति लक्षणे गाथाछन्दसि ॥ 41 ॥ 42 ॥ अथ यैः सह विहारादि न विधीयते तानाह - जे ही अपरमत्थे, गोअमा संजए भवे । तम्हा ते वि विवजिज्जा, दुग्गर्3अपंथदायगे ॥ 43 ॥ व्याख्या - हे गौतम! ये संयता अपि-संयमवन्तोस्त्प 'अणहीअपरमत्य' ति अनधीता-अनभ्यस्ताः परमार्थाः - आगमरहस्यानि यैस्ते अनधीत परमार्था अगीतार्था इत्यर्थः । यत् - यस्मात् अज्ञातद्रव्यक्षेत्रकालभावौचित्या भवन्तीति शेषः, तस्मात् तान् अगीतार्थान् विवर्जयेत्-विहारे एकत्र निवासे वा दूरतस्त्यजेत् । अपि शब्दोऽत्र भिन्नक्रमः, स च यथास्थानं योजित एव । किंभूतान् तान् दुर्गतिपथदायकान् तिर्यग्नार ककुमानुष कुदेवरूपदुर्गतिमार्गमापकानित्यर्थः । अत्रागमरहस्यानि कानि - चिद्दर्श्यन्ते । यथा-" जे आसवा ते परिस्सवा 1 जे परिस्सवा ते आसवा 2 जेअणासवा ते अपरिस्सवा 3 जे अपरिस्सवा ते अणासवा 4 / " इदमाचाराङ्गचतुर्थाध्ययनसूत्रमस्य व्याख्या - ये आश्रवति - आगच्छति अष्टप्रकारं कर्म्म यैरारम्भैस्ते आश्रवाः Xin Cha
Page #94
--------------------------------------------------------------------------
________________ कर्मवन्धस्थानानीत्यर्थः, ये परिसमन्तात् श्रवति-गलति सच्छिद्रघटबत् यैरनुष्ठानविशेषैस्ते परिश्रवाः-कर्मनिर्जरास्थानानीत्यर्थः, अयं भावः-यानीतरजनाचरितानि स्रगङ्गनादीनि सुखकारणतया तानि कर्मबन्धहेतुत्वात् आश्रवाः-कर्मबन्धस्थानानि, पुनस्तान्येव तत्त्वविदो-विषयसुखपराङ्मुखाणां निस्सारतया संसारसरणिदेश्यानीति कृत्वा वैराग्यजनकानि अतः परिश्रवाःनिर्जरास्थानानीत्यर्थःशय एव परिश्रवाः-निर्जरास्थानानि अर्हत्साधुतपश्चरणदशविषचक्रवालसामाचार्यनुष्ठानादीनि तान्येव कम्मोदयादशुभाध्यवसायस्य जन्तोराश्रवा भवन्ति-पापोपादानकारणानि जायन्त इत्यर्थः 2 / ये आवेभ्योऽन्येऽनाश्रवाःव्रतविशेषाः, तेऽपि कर्मोदयादशुभाध्यवसायिनो न परिश्रवा aprishrvaaH-क्र्म्ब्न्ध्स्थानानीत्य्र्थ्ः। दुर्मुखव्याहृतप्रथमध्यानस्थप्रसन्नचन्द्रराजर्षिकौङ्कणसाध्वादिवत् 3 / ये न परिश्रवाः-कर्मबन्धस्थानानि ते न आश्रवा अनाश्रवाः-कर्मबन्धनानि न भवन्ति । केनचिदुपाधिना प्रवचनोपकारादिना क्रियमाणा अपरिश्रवाः करवीरलताभ्रामकक्षुल्लस्येवानाश्रवाः-कर्मबन्धनानि न स्युरिति 4 / तथा "उप्पन्ने इ वा 1 विगमे इ वा 2 धुवे इ वा 3" व्याख्या-उत्पत्तिश्चतुर्दा, जीवाज्जीवस्योत्पत्तिर्यथा मातापितृभ्यां पुत्रस्य 1, जीवादजीवस्योत्पत्तिर्यया सजीवदेहान्नखकेशादेः2, अजीवाजीवस्योत्पत्तिर्यथा-काष्ठात् घुणकस्य यद्वा द्राक्षादेरिलिकादीनां 3, अजीवादजीवस्योत्पत्तिर्यथा-कल्कयोगेन ताम्रात् स्वर्णस्येति 4 / विगमः-विनाशः सोऽपि चतुर्दा, जीवाजीवस्य विगमो भुजङ्गान्मनुष्यस्य 1, जीवादजीवस्य नकुलसञ्चारात् दुग्धस्य यद्वा चिर्भटयोगात्कणिकायाः 2, अजीवाजीवस्य विषान्मनुष्यादेः 3, अजीवादजीवस्य तक्रात् दुग्धस्येति 4, वस्तुनो ध्रुवताऽप्यस्ति, यथा-स्वर्णकङ्कणस्य भग्नत्वात् तस्य विनाशः केयूरस्य घटितत्वान् केयूरस्योत्पत्तिः स्वर्णस्यावस्थितत्वात् ध्रुवता, यद्वा तक्रयोगेन दुग्धस्य विनाशो दन उत्पत्तिः स्नि ॥ 43 ॥
Page #95
--------------------------------------------------------------------------
________________ ग्या ये पुद्गलाः ते तु ध्रुवाः, यद्वा जीवमेरुविमानादीनां द्रव्यास्तिकनयमतेन ध्रुवता । तथा " उस्सग्गसु किंची, किंची अववाइ भवे सत्तं । किंची तदुभयमुर्त, मुत्तस्स गमा मुणेअब्बा ॥ 1 ॥ " उत्सर्गसूत्रं 1 अपवादमूत्र 2 तदुभयसूत्रं द्विधा. उत्स पवादिकं 3 अपवादोत्सर्गिक 4 एते मूत्रस्य गमा:-प्रकाराश्चत्वारः, अथवा गमानामद्विरुच्चारणीयानि पदानि, तेनोत्सरौत्सर्गिक 5, अपवादापवादिकं 6 / नो कल्पते साधोर्गोचरं पर्यटनो गृहद्वयापान्तराले निषीदनमित्युत्सर्गसूत्रं 1, त्रयाणां पुनः कल्पते इत्यपवादसूत्रं 2, नो कप्पइ गओ वा विआले वा सेज्जासंथारयं पडिगाहित्तए, नन्नत्य एगेणं पुवपडिलेहिएणं सिजासंथारएणं, इदमुत्सर्गापवादिकं 3, यत्पुनर्निग्रन्थीनां कल्पते पक्वं तालपलम्ब विधिभिन्नं नाविधिभिन्नमित्यपवादोसनिक 4, नो कप्पइ असणं वा 4 पढमाए पोरिसीए पडिगाहित्ता पच्छिमं पोरिसं उवाइणावित्तए से अ आहच उवाइणा विएसिआ जो तं भुंजइ भुजंतं वा साइज्जइ से आवजइ चाउमासि परिहारहाणमित्युत्सगौत्सर्गिकं 5, तथा येषु मूत्रेषु अपवादो भणितस्तेष्वेवार्थतः पुनरनुज्ञा प्रवर्तते तानि अपवादापवादिकानि सूत्राणि 6, इति श्रीबृहत्कल्पवृत्तौ, इयं च मूत्रषड्भङ्गी श्रीनिशीथचूर्णिषोडशोद्देशकेऽप्यस्ति । नया" नेगम 1 संगह 2 ववहारु 3 जुसुए 4 चेव होइ बोधव्ये । सद्दे 5 अ समभिरूढे 6, एवंभूए अमूलनया ॥ 1 ॥ " तत्थ "णेगेहि माणेहि, मिणइ त्ति (य)णेगमस्स य निरुत्ती। सेसाणपि नयाणं, लक्खणमिणमो सुणह बुच्छं ॥ 2 ॥ " नैकैर्मानमहासत्तासामान्यविशेषादिनिर्मिगीते मिनोति वा वस्तूनि परिछिनत्तीति नैगम इतीय नैगमस्य निरुक्तियुत्पत्तिः1, "मंगहियपिडियत्थं, संगहवयणं समासओ विति 2 / वजंति विणिच्छयत्य, क्वहारो सच्चदम्बेसु ॥ 3 ॥ " सङ्ग्रहाति सामान्यरूपतया मर्व वस्तु क्रोडीकरोतीति सङ्घहोऽयमुच्यते 2, विशेषेण मिश्चयो विनिश्चयः
Page #96
--------------------------------------------------------------------------
________________ वृत्ति गच्छा चार ॥ 44 ॥ एवंभूतनयः 7 ॥5॥"सावान् व्यञ्जन । आबालगोपालाङ्गनाधवबोधः, न कतिपयचिद्विषयस्तदर्थं व्रजति व्य्व्हार्न्य्ः3॥3॥" पच्चुप्पन्नग्गाही, उज्जुसुओणयविही मुणेयव्बो 4 / इच्छइ विसेसियतरं, पच्चुप्पन्नं णो सद्दो 5 ॥ 4 ॥ " साम्प्रतमुत्पन्न प्रत्युत्पन्नमुच्यते वर्तमानकालभावीत्यर्थस्तद्ग्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही ऋजुसूत्रो नयः 4, शब्दनयः प्रत्युत्पन्नं वर्तमानं तदपि ऋजुसूत्राभ्युपगमापेक्षया विशेषिततरमिच्छति 5 ॥ 4 ॥ "वत्थूओ संकमणं, होइ अवत्थू णए समभिरूढे 6 / वंजणमत्थतदुभए, एवंभूओ विसेसेति 7 ॥ 5 ॥ " वस्तुन इन्द्रादेः सङ्क्रमणमन्यत्र शक्रादाविति दृश्यं भवत्यवस्वसदित्यर्थः 6, vyaanArthazabdayoya'stanirdezaH प्राकृतत्वात् व्यानं शब्दोऽर्थस्तु तद्गोचरस्तच्च तदुभय-शब्दार्थलक्षणं विशेषयति नैश्चित्येन स्थापयति एवंभूतनयः 7 ॥1॥"स्व्वेसिपि नयाणं, बहुविहवत्तव्वयं निसामेत्ता। तं सव्वनयविसुद्धं, जं चरणगुणष्ट्रिओसाहू ॥ 6 ॥ " sa0 सर्वनयसम्मत्तं । ca0 चारित्रं क्रियागुणोऽत्र ज्ञानमिति ॥ 6 ॥ इत्यावश्यकनियुक्तौ-तथा "इत्थ पत्थगदिहतो जहा-से जहा नामए केइ पुरिसे परसुं गहाय अडविहुत्तो गच्छेज्जा, तं च केइ पासित्ता वएज्जा कहिं भवं गच्छइ ? अविसुद्धोणेगमो भणइ, पत्थगस्स गच्छामि । तं च केइ छिज्जमाणं पासित्ता वएज्जा कि भवं छिंदसि ? विसुद्धतरोणेगमो भणइ, पत्थगं छिंदामि । तं च केइ तच्छिज्जमाणं पासित्ता वएज्जा कि भवं तच्छसि ? विसुद्धतराओ णेगमो भणइ, पत्थगं त्च्छेमि। तं च उक्किरमाण पासित्ता वएज्जा किं भवं उकिरसि ? विसुद्धतराओ णेगमो भणइ पत्थगं उकिरामि। तं च केइ लिहमाणं पासित्ता वएज्जा किं भवं लिहसि ? विसुद्धतराओ णेगमो भणइ पत्थग लिहामि, एवं विसुद्धत्तरनेगमस्स नामा उडियपत्थओ7" एवमनेन प्रकारेण तावन्नेयम्, यावद्विशुद्धतरनैगमस्य 'नामाउडिय' त्ति आकुट्टितनामा प्रस्थको अयमित्येवं नामाश्रितो निष्पन्नमस्थक इति 1 / "एवमेव ववहारस्सवि 2 संगहस्स चिओ मिओ गावश्यकनियुक्ती-तथा चरणगुणट्ठिभोसाहू ॥ 6 ॥ ॥ 4 ॥
Page #97
--------------------------------------------------------------------------
________________ मेज्जसमारूढो पत्थओ " सामान्यरूपतया सर्वं वस्तु सङ्ग्रहाति - क्रोडीकरोतीति सङ्ग्रहरतस्य मतेन चितादिविशेषणविशिष्ट एव प्रस्थो भवति नान्यः, तत्र चितो-धान्येन व्याप्तः, स च देशोनोऽपि भवति, अत आह मितः- पूरितः अनेनैव प्रकारेण मेयं समारूढं यत्र स आहिताग्न्यादेराकृतिगणखात् मेयसमारूढः, अयमत्रभावार्थ:- प्राक्तननयद्वयस्याविशुद्धखात् प्रस्थककारणमपि प्रस्थक उक्तो, अनिष्पन्नः प्रस्थकोऽपि स्वकार्याकरणकालेऽपि प्रस्थक इष्टः, अस्य तु ततो विशुद्धताद्धान्यमानलक्षणं स्वार्थं कुर्वन्नेव प्रस्थकः 3 / " उज्जुसुयस्स पत्थओ विपत्थओ मे पि पत्थओ । " ऋजुसूत्रस्य निष्पन्नस्वरूपोऽर्थक्रियाहेतुः प्रस्थकोऽपि प्रस्थकः तत्परिच्छिन्नं धान्यादिकमपि प्रस्थकः, उभयत्र प्रस्थकोऽयमिति व्यवहारदर्शनात्तथा प्रतीतेः 4 " तिण्डं सद्दनयाणं पत्थगाहिगाजाणओ पत्थओ, जस्स वा वसेणं पत्थओ निप्पज्जइ 5 / 6 / 7 / " तथा च - " से जहा नामए केइ पुरिसे कंचि वएज्जा कहिं भवं वससि ? अविसुद्ध गमो भणइ लोए वसामि । लोए तिविहे paM0 taM0 अहोलोए तिरियलोए ur3अलोए, एएसु ससु भवं वससि ? विसृद्धतराओ गमो भणइ तिरियलोए वसामि । तिरियलोए जंबुद्दीवाइया सयंभूरमणपज्जवसाणा असंखेज्जा दीवसमुद्दा तेसु सर्व्वसु भवं वससि ? विमुद्धतराओ गमो भणइ जंबुद्दीवे वसामि । जंबुद्दीवे दस खित्ता paM0 taM0 भरहे 1 एरवर 2 जान विदेहे एएस सधेसु भवं वससि ? विमुद्धतराओ णेगमो भणइ भरहे वसामि । भारहे वासे दुविहे paM0 taM0 दाहिणद्धभरहे उत्तरद्धभरहे य एएस दोस्र भवं वससि ? विमुद्धतराओ गमो भणइ दाहिणभरहे वसामि । दाहिणभरहद्धे अणेगाईं गामागर नगरजावसन्निवेसा य तेसु सव्वेसु भवं वससि ? विमुद्धतराओ णेगमो भणइ पाडलिपुत्ते वसामि । पाटलिपुत्ते अणेगाईं घरसयाई तेसु सवेसु भवं वससि ? विसुद्धतराओ णेगमो भंणइ देवदत्तस्स घरे वसामि । देवदत्तस्स घरे अणेगाईं कोट्ठागाराई तेसु ससु ***
Page #98
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 45 ॥ भव वससि ? विमुद्धतराओ णेगमो भणइ गन्मघरे वसामि । एवं विसुद्ध णेगमस्स वसमाणी वसई 1 / एवमेव वबहारस्स विसं गहस्स संथारंगसमारूढो वसइ 3 / उज्जुसुयस्स जेसु आगासपएसेमु ओगाढो तेसु बसइ 4 / तिन्हं सहनयाण आयभावे वसई 5 / 6 / 7 / " इति अनुयोगद्वारसूत्रे । एवमन्यान्यपि सप्तभङ्गयादीन्यागमरहस्यानि स्वयं ज्ञेयानि इति । विषभाक्षरेति गाथाछन्दः ॥ 43 ॥ अथ गीतार्थोंपदेशः - सर्वोऽपि सुखावहो भवतीत्याह I अथ वयणं, विसं हालाहलं पिबे । निविकप्पो य भक्खिज्जा, तक्खणे जं समुदवे ॥ 44 ॥ परमत्थओ विसं नोतं, अमयरसायणं खु तं । निविग्धं जं न तं मारे, मओ वि अमयसमो ॥ 45 ॥ अनयोर्व्याख्या - गीतार्थस्य वचनेन - उपदेशेन तद्विषं - गरलं, किं भूतं ? हालाहलं - स्थावर विषभेदरूपं निर्विकल्पो - गतशङ्कः सन् सुधीः पिबेत् भक्षयेच्च, तत्र द्रवरूपं पिबेत्, अद्रवं तु भक्षयेत्, गीतार्थोपदेशेन विषमिव दृश्यमानमसुन्दरमप्यनुष्ठानं समाचरेदिति परमार्थः, यत्तत्क्षणे - भक्षणक्षण एव समुद्रावयेत् पञ्चत्वं प्रापयेत् । विषभक्षणे हेतुमाह - परमार्थतः - तश्वतस्तद् गीतार्थोपदिष्टविषं विषं न स्यात्, खु-निश्चितं तद्विषं अमृतरसायनममृतमेव रसायनं - जराव्याधिजिदौषधं, अमृतरसायनं हितकारीत्यर्थः, यद्विषं निर्विघ्नं करोति तद्विषं न मारयति । यतः स मृतोऽपि मरणं प्राप्तोऽपि अमृतसमो - जीवन्नेव भवतीत्यर्थः । गीतार्थोपदेशेन विषभक्षणस्याप्यायतौ शाश्वतमुख हेतुत्वादिति । प्रसङ्गाद् गीतार्थसंविग्नयोरत्र चतुर्भङ्गी यथा - संविग्गा नाम एगे नो गीअत्था 1, नो संविग्गा नाम एगे गीयत्था 1, संविग्गा नाम एगे गीयत्थावि 3, नो संविग्गा नाम एगे नो **** चि ॥ 45 ॥
Page #99
--------------------------------------------------------------------------
________________ गीत्थावि 4 / तत्थ न ताव पढमभंगिल्ला धम्मायरिया, जओ नाम किं तेण संविग्गेणं जो गीयत्थत्तविरहिओ, जओ सुयं "पढमं नाणं तदया, एवं चिह्न स्न्ग्घ्स्ण्जे। अन्नाणी किं काही, किं वा णाही छेयपावगं ॥ 1 ॥ " तहा । "जो हेउवायपक्खम्मि, हेउओ आगमे य आगमिओ । सो ससमयपन्नवओ, सिद्धंतविराहगो अन्नो ॥ 1 ॥ " तहा " उस्सग्गसुयं किंची, किंची अववाइयं भवेत् । तदुभयमुत्तं किंची, सुत्तस्स गमा मुणेयवा ॥ 1 ॥ " तहा " सावज्जणवज्जाणं, वयणाणं जो न जाणइ विसेसं । वृत्तं पि तस्स न खमं, किमंग पुण देसणं काउं ॥ 1 ॥ " जे आगमरहस्सविगलावि होऊण गच्छं परियहंति, बाहिं बहुस्सुयाणुगिंईकुताविन ते भवधवाओ जीवाण उत्तारणाय अलं, किं बहुणा छम्मासियाइ दुकरकिरियारओ वि अगीयत्योः गुरू विसं व विसहरुव्व खलसंगुध कुलडासंबंधुव भीममसाणं व दुस्साहियपिसाउब्व डज्झमाणमहारनं व परिहरियध्वु तिः । एष प्रथमभङ्गः 1 / तहा अन्ने गीयत्था नो संविग्गा, तत्य किं नाम तेण सुरण अत्थेण वा णाएण ! न. जम्हा संवेगो आया वा पयट्टै, केवलं गलतालुसोसणफलं । जओ - " जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं खुः नाणी चरणेण होणो, नाणस्स भागी न हु सुग्गईए । / 1 / / " तहा उज्जनकुसलावि, नट्टिया तं जणं न तोसेइ । जोगं अर्जुजमाणी, निंद खिंसं च सा लहै ॥ 1 ॥ इअ लिंगनाणसहिओ, काइयजोगं न जुजई जो उ । न लहै स मुक्खक्ख, लह य निंद सपक्खाओ ॥ 2 ॥ जाणतो वि य तरिउ~, काइयजोगं न जुजै नईए । सो बुझै सोएणं, एवं NANI चरणहीणो ॥ 3 ॥ " जह साली महया परिस्समेण निष्फाइत्ता कुट्टागारे छुभित्ता, जै तेहिं सालीहि खज्जपिज्जइओ उपभोगो न कीरह तो सालिसंगहो अफलो हवर, अह तेहिं उपभोगो कीरह तो सफलो भवै, तो एवं नाणेण नाऊण हेयमुवादेयं च
Page #100
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 46 ॥ ENG वत्थं हे हिचा उवादे पर्यट्टिज्जति, अहवा इत्थ 'संविग्गपक्खवाई सुद्धपरूवगो वंदै न य वंदावे ' इच्चाइगुणगणसंगओ भवर, तओ आगामियत्ताए सुलभवोहियत्तेण आराहगो भवै । एष द्वितीयो भङ्गः 2 / जे ते संविग्गा गीयत्था ते नाणसंपया संपउत्तयाए चरणगुणप्पहाणयाए आराहगत्तेण धम्मायरिया भवंति । नणु ते एवंविहा गणहरा चउद्दसपुव्विणो वा, संप कालेन तहविहं सुयं, न तहा अप्पमायप्पहाणा किरिया, कहं धम्मायरियतं ? गुरू भणइ सोम ! सुणसु- वट्टमाणे काले जं नाणं वट्टई तस्स सुत्थेहिं सुतत्थाओ गहियट्ठा पत्तट्ठा विणिच्छियट्टा गीयत्था समहेबट्टाईणमणुभावओ वीरियमगोविंता संविग्गा जओ सुयं-" को वा तहा समत्थो, जह तेहि कथं तु धीरपुरिसेहिं । जहसी पुण कीरै, दृढप्पइन्ना हव एवं ॥ 1 ॥ कालोचियजयणाए, मच्छररहियाण उज्ज ताण । जणजत्तारहियाणं, होइ जैतं जईण सया ॥ 2 ॥ " जं पुण ज |यंताण वि पमायबहुलत्तयाए कहवि खलियं न तेण चारितविराहणा । जओ - " कंटयपहिव्व खलणा-तुल्ला हुज्जा पमायछल । जाओ विणणो, चारित्तं न उण सा हणइ ॥ 1 ॥ " तहा अववायपया लंबणे वि सुद्धचरणो चैव जहा - " काउस्सगो उद्धट्ठाण कायव्वो, अववारण अतरंतो उ निसन्नो करिज्जा । तह विहु असहू निवन्नो उ संबाहुवस्सए वा कारणे सहू वि य निसन्नो । " इत्यादि श्राद्धप्रतिक्रमणचूर्णिगतमिति । एष तृतीयभङ्गः 3 / ये तु न संविग्ना न गीतार्था ज्ञानक्रियोभयविकलाः, केवलं लिंगमात्रोपजीविनो धर्मस्यानाराधकत्वेन न ते धर्माचार्या इत्येष चतुर्थभङ्गः 4, अत्र तु तृतीयेनाधिकार इति । अनुष्टु विषमाक्षरेति गाथाछन्दसी ॥ 44 ॥ 45 ॥ अथ गीतार्थोपदेशः सर्वोऽपि दुःखावहो भवतीत्याह -- अगीयत्थस्त वयणेणं, अमियंपि न घुंटए । जेण नो तं भवे अमयं, जं अगीयत्थदेसियं ॥ 46 ॥ वृतिः । ॥ 46 ॥
Page #101
--------------------------------------------------------------------------
________________ परमत्थओ न तं अमयं, विसं हालाहलं खु त्ण्|n तेण अजरामरो हुजा, तक्खणा निहणं वए ॥ 47 ॥ अनयोर्व्याख्या-अगीतार्थस्य पूर्वोक्तप्रथमचतुर्थभङ्गतुल्यस्य वचनेन ,अमृतमपि न घुटए' ति न पिवेत् अगीतार्थीपदेशेनामृतवद् दृश्यमानं सुन्दरमप्यनुष्ठानं न कुर्यादिति परमार्थः, येन कारणेन न तदमृतं भवेत् । यदगीतार्थदेशितं-अगीतार्थोपदिष्टं एतदेव विशेषेणाह परमार्थतः-तत्त्वतो न तदमृतं न गुणकारीत्यर्थः । तद्विषं हालाहलं, खु-निश्चितं न तेन अजरामरो-मोक्षसुखभाग भवेत् , तत्क्षणादेव निधनं-विनाशं अनन्तजन्ममरणलक्षणं व्रजेत्-आप्नुयात् । अगीतार्थोपदेशेनामृतपानस्यापि अनन्तसंसारहेतुत्वात् । उक्त च-" जं जयै अगीयत्थो, जं च अगीयत्यनिस्सिओ होइ । वट्टावेइ य गच्छं, अणंतसंसारिओ होइ ॥ 1 ॥ कह उ जयंतो साहू, वहावेइ य जो उ गच्छं तु । संजमजुत्तो हौ, अणंतसंसारिओ भ्न्निओ॥2॥ दवं खित्तं कालं, भावं पुरिसपडिसेवणाओ य । न वि जाणइ अगीओ, उस्सग्गववाइयं चेव ॥ 3 ॥ जहठियदत्वं न याणइ, सच्चित्ताचित्तमीसियं चेव । कप्पाकप्पं च तहा, जोग वा जस्स जै होइ ॥ 4" इत्यादि उपदेशमालायामिति । विषमाक्षरेति गाथाछन्दसी ॥ 46 ॥ 47 ॥ अथ गाथाद्वयेनागीतार्थसङ्ग सर्वथा त्याजयन्नाहागीयत्थकुसीलेहि, संगं तिविहेण वोसिरे । मुकमग्गस्सिमे विग्घे, पहमी तेणगे जहा ॥ 48 ॥ व्याख्या-अगीतार्थाश्च कुशीलाश्च तैरगीतार्थकुशीलैरत्र शीलग्रहणात तुलामध्यन्यायेन सभेदपार्थस्थावसनसंसक्तयथाछन्दैश्च सह सङ्ग-मिलनं त्रिविधेन-मनोवाकायलक्षणेन योगेन करणकारणानुमतिलक्षणेन करणेन वा व्युत्सृजेत् त्यजे
Page #102
--------------------------------------------------------------------------
________________ gacchA caar||47|| Zhu Zuan Zhu Ban Fei Fei Fei Fei Jian Fei Zi दित्यर्थः । तथा चोक्तं महानिशीथषष्ठाध्ययने - " वासलक्खंपि सूलीए, संभिन्नो अच्छियामुहो । अगीयत्थेण समं, एकं खणद्धं पि न संवसे ॥ 1 ॥ " ननु स्वगुरोः पार्श्वस्थादित्वमाप्तस्य किं क्रियते उच्यते आगमोक्तविधिना त्यागो विधीयते यदुक्तमुपदेशमालायां 376 गाथाहेयोपादेयवृत्तौ - " गीयत्थं संविग्गं, आयरियं सुयै वलै गच्छस्स । गुरुणो य अणापुच्छा, जं किंचि वि देइ गिओएस् वा ॥ 1 ॥ " गीतार्थ - अधितागमं संविग्नं मोक्षाभिलाषिणमाचार्य - निजगुरुं मुञ्चति - निष्प्रयोजनं परित्यज्य गच्छतीत्यर्थः । इह च गीतार्थसंविग्नग्रहणमगीतार्थासंविनं पुनरागमप्रतिपादितक्रमेणात्मानं मोचयित्वा मुञ्चतोऽपि न दोष इति ज्ञापनार्थमिति । तथा स्थानाङ्गतृतीयस्थानकेऽप्युक्तं, यथा-" एवं विजहणा " - अस्य वृत्तिः एवमिति आचार्यत्वादिभेदेन त्रिधैव विहानं - परित्यागस्तच्चाचार्यादेः स्वकीयस्य प्रमाददोषमाश्रित्य वैयावृत्त्यक्षपणार्थमाचार्यान्तरोपसम्पच्या भवतीत्यादि, यतो मोक्षमार्गस्य - निर्वाणपथस्येमे पूर्वोक्ता 'विग्ध' त्ति विघ्नाः कारणे कार्योपचारात् विघ्नकरा इत्यर्थः । दृष्टान्तमाह-यथा पथि मार्गे ' तेणगे ऽत्ति चौरा विघ्नकरा भवन्तीति । विषमाक्षरेति गाथाछन्दः ॥ 48 ॥ पज्जलियं हुयवहं दहुं, निस्संको तत्थ पविसिउं । अत्ताणं निद्दहिजाहि, नो कुसीलस्स अल्लिए ॥ 49 ॥ व्याख्या- प्रज्वलितं हुतवहं वैश्वानरं दुहुमिति दृष्ट्वा - विलोक्य निःशङ्कः त्यक्तशङ्कस्तत्र हुतवहे प्रविश्य-प्रवेशं कृत्वा आत्मानं निर्दहेत्-ज्वालयेदित्यर्थः । परं नो - नैव ' कुसीलस्स ' त्ति ' क्वचिद् द्वितीयादेः ' ( 8-3-134) इति प्राकृतसूत्रेण द्वितीयास्थाने षष्ठीविधानात् कुशीलं ' अल्लिए ' ति आश्रयेदनन्त संसारहेतुत्वात् । उक्तं च श्रीमहानिशीथ द्वितीयाध्ययनप्रान्ते - " जीवे संगमाइणे, घोरं वीरं तवं चरे । अचयंतो इमे पंच, कुज्जा सवं निरत्ययं ॥ 1 ॥ पासत्थोसन्नहा छंदे, कुसीले PRESE दृति: ॥ 47 ॥
Page #103
--------------------------------------------------------------------------
________________ सबले तहा । दिट्ठीए वि इमे पंच, गोयमा न निरिक्खए ॥ 2 ॥ " अत्र चतुर्थाध्ययनोक्तसुमतिदृष्टान्तो यथा - " से भयवं ! कहं तेण सुमइणा कुसीलसंसग्गी कया आसीओ जीए उ एरिसे ऐदारुणे अवसाणे समक्खाए जेण भवकायठिईए अगोरपारं भवसायरं भमिही, से बराए दुक्खसंतत्ते अलभंते सहन्नुवएसियाहिंसा लक्खणखमाइदसविहे धम्मे बोहिति ? गोयमा ! णं इमे तं जहा - अस्थि इहेव भारहे वासे मगहा नाम जणवओ, तत्थ कुसत्थलं नाम पुरं, तम्मि य उवलद्धपुन्नपावे सुमुणियजीवाइपयत्थे नाइलसुमैनामधिज्जे दुवे सहोयरे महिडिए sar3अगे अहेसि । अह अन्नया अंतरायकम्मोदएण विलियं विहवं तेसिं, न उण सत्तपरकमे । एवं तु अचलियसत्तपरकमाणं तेसिं अचंतपरलोगभीरुणं विरयकूडकवडालियाणं पडिवन्नजहोवैदाणाइच उक्खंधौवासगधम्माणं अपिसुणाणं अमच्छरीणं अमायावीणं किं बहुणा ? गोयमा ! ते उवासगे णं आवसहे गुणरणार्ण पभावती निवासे सुयणमितीणं, एवं तेसिं बहुवरिसवन्नणिज्जगुणरयणाणं जाहे असुहकम्मोदरणं न पहुप्पए संपया ताहे न पहुष्पंति अट्ठाहिया महिमादयो इट्ठदेवयाणं जहट्ठिए पूयासकारे साहम्मियसम्माणे बंधुजणसंववहारे अ । अहन्नया अचलंतेसुं अतिहिसकारेसुं अपूरिज्जमाणेसुं पणयजणमणोरहेसु विहडतेसु य सुहियं सयणमित्तबंधवकलत्तपुत्तणत्तुयगणेसुं विसायमुवगएहिं गोयमा ! चिंतियं तेहिं सङ्गेहिं तं जहा - 'जा विहवो ता पुरिसस्स, होइ आणापडिच्छओ लोगो । गलिओदयं वर्णं विज्जुला वि दूरं परिचय ॥ 1 ॥ ' एवं च चिंतिऊण अवरुप्परं भणिउमारद्धे, तत्थ par3हमो- 'पुरिसेण माणधणवज्जिएण, परिहीणभागधिज्जेण । ते देसा गंतवा, जत्थ सवासी न दीसंति ॥ 1 ॥ ' तह बीओ - 'जस्स घर्णं तस्स जणो, जस्सत्थो तस्स बंधवा बहवे । धणरहिओ अ मणूसो, होइ समो दासपेसेहिं ॥ 1 ॥ ' अह एवं अवरुप्परं संजोजेऊण गोअमा ! कर्य
Page #104
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 48 ॥ HK देसपरिच्चायनिच्छयं तेहिं जहा बच्चामो देसंतरं ति, तत्थ णं कयाइ पुज्जंति चिरचितिए मणोरहे हवै य पवज्जाए सह संजोगो ज दिवो बहुमन्निज्जा, जाव णं उज्झिऊण तं कमागयं कुसत्थलं पडिवन्नं विदेसगमणं । अह अन्नया अणुपहेण गच्छमाणेहिं दिट्ठा तेहिं पंच साहुणो छट्टै समणोवासगं ति । तओ भणियं-नाइलेणं जहा - भो भो सुमई भद्दमुह ! पिच्छ केरिसो साहुसत्यो ता एएण चैव साहुसत्थेणं गच्छामो, जै पुणो वि नृणं गंतवं । तेण भणियं एवं हौ त्ति, तओ संमिलिया तत्थ सत्थे, जाव णं पयाणगमेगं वहति, ताव णं भणिओ सुमई नाइलेणं-जहा णं भद्दमुह ! मए हरिवंसतिलयमरगयच्छविणो सुगहियनामधिज्जबावीसहमतित्थगरस्स णं अरिट्टनेमिनामस्स पायमूले मुहनिसन्नेणं एवं अवधारियं आसी, जहा-जे एवंविहे अणगाररूवे भवंति, ते अ कुसीले, जे कुसीले ते दिट्ठीए वि निरिक्खिउं न कप्पंति, ता एते साहुणो तारिसे, मणागं न कप्पर एएसि सममम्हाण गमणसंसर्ग, ता वञ्चंतु एते, अम्हे अप्पसत्थेणं चैव वैस्सामो, न कीरै तित्थयरवयणस्सातिकमो, जओ णं ससुरासुरस्सावि जगस्स अलंघणिज्जा तित्थयरवाणी, अन्नं च जाव एतेहिं समं गम्मै ताव णं चिट्ठौ ताव दरिसणं आलावादीणि निमा भवति, ता किं अम्हेहिं तित्थयरवाणी उल्लंघैत्ता णं गंतवं ? एवं निअमणे भाविऊण तं सुमति हत्थे गहाय निवडिओ नाइलो साहुसत्या निविट्ठो अ चक्खु विसोहीए फासुगभूपएसे । तओ सुमइणा भणियं जहा - ' गुरुणो मायावित्त (पिअर) स्स, जिभाया (उणा) तहेव भयणीणं । जत्थुत्तरं न दिज्जइ, हे देव! भणामि किं तत्य ॥ 1 ॥ आए समवामाण, पमाण पुढं तह त्ति नायचं । मंगलममंगलं वा, तत्थ त्रियारो न कायवो ॥ 2 ॥ नवरं इत्थ य मे वी, दायचं अज्जमुत्तरमिमस्स । खरफरुसककसानिट्ठ-दुट्ठनिहुरसरेहिं तु ॥ 3 ॥ अहवा कह उच्छलौ, जीहा मे जिट्ठभाउणो पुरओ । जस्मुच्छंगे विणिअं, सिणेहरमिओऽमुइविलिचो ॥ 4 ॥ अहवा 1443 वृत्तिः ॥ 48 ॥
Page #105
--------------------------------------------------------------------------
________________ * कीस न लज्जइ, एस सयं चैवमेव पभणंतो । जं नु कुसीले एते, दिट्ठीए बी न दट्ठवे ॥ 5 ॥ ' साहुणो त्ति जाव न एव इयं बागरे, ताव इंगियागारकुसलेण मुणियं नाइलेणं, जहा णं अलियकसाइओ एस मणागं सुमती ता किमहं पडिभणामिति चिंतिउ~ समाढत्तो । जहा-' कज्जेण विण अकंडे, एस पकुविओ हु ताव संचिट्ठे । संपइ अणुणिज्जंतो, न याणिमो किं व बहु मण्णे ॥ 1 ॥ ता किं अणुणेमि मिणं, उदाहु बोलौ खणद्धतालं वा । जेणुवसपियकसाओ, पडिवज्जइ तं तहा सर्व्व ॥ 2 ॥ अहवा पत्थावमिण, एयस्स बि संसयं अवहरेमि । एस न याणइ भद्दं, पावविसेसं न परिकहियं ॥ 3 ॥ वि चिंतेऊण भणिउमाढत्तो- 'नो देमि तुज्झ दोसं, न यावि कालस्स देमि दोसमईं । जं हियबुद्धीइ सहोयरा वि भणिया पकुर्व्वति ॥ 1 ॥ जीवाणं चिय इत्थं, दोसं कम्मट्ठजालकिसियाणं । चउगइनिप्फिडियाणं, हिओवएसं न बुज्झंति ॥ 2 ॥ घणरागदौसकुग्गह- मोहमिच्छत्तखवलिअमणाणं । भाइ विसं तालौर्ड, हिओवरसाइ मन्नति ॥ 3 ॥ एवमायनिऊण तओ मणियं सुमहणा जहा- तुमं चैव सचवाई भणसु एयाई, नवरि न जुत्तमेयं जं साहूणं अवण्णवार्य भासिज्जइ, अन्नं च किं न पिच्छसि एएसिं महाणुभागाणं चेट्ठियं-छट्टट्ठमदसमदुवालसममासखवणाइहिं आहारगहणं गिम्हायावणट्टाणवीरासणडकुडुयासणादिनाणाभिग्गहधारणेण उक्तिवाणुचरणेणं च सुकं चम्ममंससोणियं ति ? महाडवासगो सि तुमं ! महाभासासमिविदिया तए ! जेणेरिसगुणोवउत्ताणंपि महाणुभागाणं साहूणं कुसील चि नाम संकप्पियं ति । तओ भणियं नाइलेणं जहा- मा वच्छ ! तुमं एतेण परितोसम्मुवयासि, जहा अहियं अलीयाचारेणं परिमुसिओ अकामनिज्जराए बि किंचि कम्मक्रवयं भवै, किं पुण जं बालतवेष्ण, ता एते बालतवस्सिणो दट्ठवा, जओ णं किं किंची उस्सुतं मग्गयातिरितमेतेसिं पदी -
Page #106
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 49 ॥ सइ । अन्नं च सुमई ! नत्थि मम इमाणुवरि कोवि मुहुमोवि मणसावि पओसो जेणाहं एएसि दोसग्गहणं करेमि, किंतु मए भगवओ तित्थगरस्स सगासे एरिसं अवधारियं जहा कुसीले अदट्टवे, ताहे भणियं सुमइणा जहा-जारिसओ तुम निबुद्धिओ तारिसो सो वि तित्थयरो जेण य तुज्झमेयं वागरियं ति, तओ एवं भणमाणस्स सहत्थेणं झंपियं मुहकुहरं सुमैरस, नाइलेणं भणि ओ अ जहा-भद्दमुह ! मा जगिकगुरुणो तित्थयरस्सासायणं कुणसु, मए पुणो भणमु जहिच्छियं, नाहं ते किंपि पडिभणामि । तओ भणियं सुमइणा-जै एते वि साहुणो कुसीले, ता इत्थ जगे न कोइ सुसीलो अस्थि । तओ भणियं नाइलेणं-भद्दमुह सुमई ! इत्यं जइऽलंघणिज्जवक्कस्स भगवओ वयणमायरेयत्वं, जं चेत्थ कयाइ न विसंवएज्जा, नो णं बालतवस्सीणं चेटिअं, जो णं जिणिदवयणेणं नियमओ ताव कुसीले इमे दीसंति, पञ्चज्जाए पुण गंधपि नो दीसइ एएसि, जेण पिच्छ पिच्छ तावेयस्स । साहुणो बीज्जियं मुहर्णतयं दीसइ, ता एस ताव अहिंगपरिग्गहदोसेण कुसीले, न एयं साहूणं भगवया आइट, जमहिगपरिग्गहधारणं कीरै, तावेत्थ हीणसत्तो hu~to एसेवं मणसाऽज्झवसे, जहा-जै ममेयं मुहणतगं विप्पणिरिसहिता बीयं कत्थ पाविज्जा? नो एवं चिंतेइ मूढो, जहा अहिगाणु वओगोवहीधारणेण माझ परिगहवयस्स भंग होही । अहवा किं संजमेऽभिरओ एस मुहर्णतगादि संजमोवओग्गधम्मोवगरणेण वि सीएज्जा? निउमओ णं विसीएण य सत्ताण य हीणसत्तो हमी पायडेइ उम्मग्गायरणं च पयंसेइ पवयणं च मैलेइ त्ति । एस पुण पिच्छसि सामन्नवन्नो? एएण कल्लं तीए वि निसणाए इत्थीए अंगं दिढे, निज्झाइऊण जन्नालोइयपडिकंत, तं किं तए न विष्णाय ? एस उण पिच्छसि परूढविष्फोडगविम्हियाणणो? एएण संपयं चेव लोयद्वाए सहत्थेणं अदिन्नच्छारगहणं कयं तए वि दिट्टमेयं ति। एसो उण पिच्छसि संघडियकन्नो ? एएण अणुग्गए मूरिए उढेइ । ॥ 49 ॥
Page #107
--------------------------------------------------------------------------
________________ बच्चामो उपयं मरियं ति तया वि हसियमिणं । एसो उपेच्छसि ? इमेसिं जेट्टसहो एसोअज्जरयणीए अणुवउत्तो पमुत्तो विज्जुक्काए फुसिओ न एतेणं कप्पग्गहणं कर्य, तहा पभाए हरियतणं वासाकप्पंचलेण संघट्टियं, तहा बाहिरोदगस्स परिभोग कर्य, बीअकायस्सोपरेणं परिसकिओ, अविहीए एस खारथंडिलाओ महुरं थंडिलं संकमिओ, तहा पहं पडिवणेणं साहुणा कमसयाइकमे इरियं पडिकमिया । तहा चरेयवं, तहा चिट्ठया, तहा सएयत्वं, तहा भासेयत्वं, जहा छकायमैगयाणं जीवाणं महमबायरपज्जत्तापज्जत्त [गमागम] सवजीवपाणभूयसत्ताणं संघट्टणं परियावणा किलामणोद्दवणं वा न भ्वेजा। ता एतेसिं पवैयाणं एयस्स एकमपि न इत्य दीसइ । जं पुण मुहणतय पडिलेहमाणो अज्जमए एसो चोइओ जहा-एरिस पडिलेहण करेसि जेण वाउकायं फडफडस्स संघटेज्जा सरियं च पडिलेहणाए संतिअं कारणं ति। ता भद्दमुह ! एएण सम्म संजमट्ठाणंतराणं एगमवि । नो परिरक्खियं ता किमेस साहू भन्नज्जा ? जरसेरिसं पमत्तत्तणं, न एस साहू जस्सेरिस निद्धम्मसंपलत्तणं । भद्दमुह ! पिच्छ पिच्छ सूणो इव निद्धंसो छक्कायविमद्दणो कहाभिरमे एसो । अहवा वर सूणो जस्स णं सुहुममविनियमवयभंग नो भविज्जा एसो उ नियमभंग करेमाणो केण उवमिज्जा । ता वच्छ सुमै भद्दमुह ! न एरिसकत्तवायरणाओ भवंति साहू । एतेहिं च कत्तवेहि तित्थारवयणं सरेमाणो को एतेसिं वंदणगमवि करिजा । अन्नं च एएसि संसग्गेणं कयाइ अम्हाणपि चरणकरणेसु सिढिलत्तं भवेजा, जेणं पुणो पुणो आहिं डेमो घोरं भवपरंपरं । तओ भणियं सुमइणा-जै एए कुसीले तहावि मए एएहि समं पञ्चज्जा कायवा । जं पुण तुमं करेसि तमेव धम्म नवरं को अज्ज तं समायरि सक्को । ता मुअमु कर मए एएहि समं गंतवं जाव णं नो दूरं वयंतिमे साहुणो त्ति । तओ भणिय नाइलेणं-भद्दमुह मुमै ! नो कल्लाणं एतेहिं समं गच्छमाणस्स तुझं
Page #108
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 50 ॥ ति, अहं च तुज्झ हियवयणं भणामि । एवं ठिए जं चेव बहुगुणं तमेव अणुसेवय, नाहं तव दुक्खेण धरेमि । अह अन्नया अणेगोवाएहिं निवारिज्लंतो न ठिओ, गओ सो मंदभग्गो सुमई गोयमा ! पद्दइओ य । अह अन्नया वचंतेणं मासपंचगेणं आगओ महारोरवो दुवालससंवच्छरिओ दुभिक्खो, तो ते साहुणो तत्कालदोसेण अणालोइयपडिक्कंता मरिऊणोववन्ना भूयजक्खरक्खसपिसायाणं वाणमंतरदेवाणं वाहणत्ताए, तो चविऊण मेच्छजाईए कुणिमाहारकूरज्झवसायदोसाओ सत्तमाए पुढवीए, तो उबट्टिऊण तईयाए चउवीसगाए सम्मत्तं पाविहंति, तओसम्मत्तलंभभवाओ तैयभवे चौरो सिज्झिहिंति एगोन सिज्झिहीजो सोपंचमगो सबजेट्टो, जओणं सो एगंतमिच्छद्दिट्टीअभवो आसे भयवं!जेपसे सुमई से भवे उयाहु अभवे? गोयमा ! भवे, से भयवं ! जै णं भवे ताणं मए समाणे कहिं समुप्पण्णे ? गोयमा ! परमाहम्मियासुरेसु । से भय ! किं भवे परमाहम्मियासुरेसुं समुप्पज्जइ ? गोयमा ! जे केइ घणरागदोसमोहमिच्छत्तोदएणं सुकहियं पि परमहिओवएस अवमनेत्ता णं दुवालसंगं च सुयनाणमप्पमाणीकरिय अयाणित्ता य समयसम्भावं अणायारं पसंसित्ता णं तमेव च उच्छप्पिज्जा, जहासुमइणा उच्छप्पियं-न भवंति एए कुसीले, अहाणं एए वि कुसीले तो इत्थ जगे न कोवि सुसीलो अत्थि, निच्छियं मए एएहिं समं पवज्जा कायवा, तहा जारिसो तुमं निब्बुद्धिओ सो वि तित्थयरो त्ति, एवमुचारेमाणेणं से णं गोयमा ! महंतपि तवमणुढेमाणे परमाहम्मियासुरेसु उववज्जिज्जा । से भयवं ! परमाइम्मियासुरदेवाणं उबट्टे समाणे सुमई कह उववज्जिज्जा ? गोयमा! तेणं मंदभग्गेणं अणायारपसंसुच्छप्पणं करेमाणेणं सम्मम्गपणासणं अभिनंदियं तक्कम्मदोसेण अणतसंसारियतणं अज्जियंतो कित्तिए अवाए तस्स साहेज्जा ? जस्स णं अणंतपुम्गलपरियडेसु वि नत्थि चउगइसंसाराओ अवसाणं ति, तहा वि संखेवओ 1 अणेग प्र. ॥ 5 ॥
Page #109
--------------------------------------------------------------------------
________________ * सुण-गोयमा ! इणमेव जंबुद्दीवं परिविषिऊणं किए जे एस लवणजलही, एबस्स णं जं थामं सिंधुमहानईपविट्ठा तप्पएसओ दाहिनेणं दिसाभाने पणपणाए जोयमेसुं वेश्याए मञ्यंतरं अस्थि पडिसंताचदायां नाम अद्धतेरसजोयणपमाणं हत्थिकुंभागारं थलं । तस्स य लवणजलोवरेणं अदुट्ठजोयणाणि उस्सेहो । तर्हि च णं अचंतघोरतिमिसंथवाराभी घडियालगसं ठाणा सीयालीसं गुहाओ, तासुं चणं जुग जुगं निरन्तरे जलयारिणो मणुया परिवसंति । ते य वज्जरिसहनाराय संघयणे महाबलपरकमे श्रद्धत्तेरसरयणी प्रमाणेणं संखिज्जवासाऊ महुमज्जमंसप्पिए सहाबओ इत्थि लोले परमदुवन्नमुडमाल अणिद्धखरफरुसियतणू मायंगवैकयमुहे सीहघोरदिट्ठी कयंतभीसणे अदावियपिट्ठी असणिद्दनिडुरपहारी दप्पुद्धरे य भवति । तेसिं जाओ अंतरंगोलियाओ ताओ गहाय चमरीणं संतिएहिं सेअपुच्छबालेहिं गुंथिऊणं जे केइ उभयकन्ने निर्बंधिऊणं महग्घुत्तमजच्चरयणस्थी सागरमणुपचिसिज्जा । से णं जलहस्थिमहिसगाहगमगरमहामच्छतंतुसुंसुमारभिईएहिं दुट्ठसावएहिं अभेसिए चेव सर्व्वपि सागरजलं आहिंडिऊण जहिच्छाए जन्चरयणसंगहं करिय अहयसरीरे आगच्छिला । ताणं च जैन रंगोलियाण संबंधेणं ते वरागा गोयमा ! अणोर्मंसुघोरदारुणं दुक्खं पुष्वज्जियरुद्द कम्मवसगा अणुइवंति । से भयवं ! केणं अट्टणं ? गोयमा ! ते सिं जीवमाण की समत्यो ताओ गोलियाओ गहेडं, जे जया उण ते धिष्यति, तथा बहुविहाहिं नियंतणाहिं महया साहसेणं संनद्धबद्धकरवालकुंतचकाइप हरणाडोवेहि बहुसूरधीरपुरिसेहि बुद्धिपओगेणं सजीवियडोलाए धिप्पंति । तेचि धिप्पमा जाई सारीरमाणसाई दुक्खाई भवंति, ताई सबेसु नारयदुक्खेसु जै परं उवमेज्जा से भयवं ! को उण ताओ अंतरंगोलियाओ गिहिज्जा ? गोयमा ! तत्थेव लवणसमुद्दे अत्थि रयणदीवं नाम अंतरद्दीवं, तस्सेव पडिसंतावदायगाओ थलाओ
Page #110
--------------------------------------------------------------------------
________________ वृत्तिः गच्छा चार ॥ 51 ॥ एगतीसाए जोयणसएहि, तन्निवासिणो मणुया सति । भयवं! कयरेण पओगेण ? खित्तसम्भावसिद्धपुत्वपुरिससिट्टेणं च विहाणेणं । से भयब ! कयरे उण से पुत्वपुरिससिट्टविही तेसिं ति ? गोयमा ! तहियं रयणदीवे अत्यि वीसं एगूणवीसं अट्ठारस दस अट्ठ सत्त धणुपमाणाई घरट्टसंठाणाई वरवैरसिलासंपुडाई, ताई च विहाडेऊणं, ते रयणदीवनिवासिणो मणुया पुद्दसिद्धखित्तसहावसिद्धेणं चेव जोगेणं पभूयमच्छियामहूए अभंतरओ अच्चंतलेवडाई काऊण, तओ तेसिं पक्कमसखंडाणि बहणि जच्चमहुमज्जभंडगाणि पक्खिवंति । तो एयाई करियमुरुंददीहमहडुमकडेहिं आरुहिताणं सुस्सायपोराणमज्जमच्छिगा महुमंसपडिपुन्ने बहुए लाउगे गहाय पडि संतावदायगथलमागच्छंति । जाव णं तत्थागए समाणे ते गुहावासिणो मणुआ पिच्छति, ताव णं तेसिं रयणदीवग निवासिमणुयाणं वहाय पडिधावति । तओ ते तेसिं महुपडिपुन्नं लाउग पैच्छिऊणं अब्भत्थपओगेणं ते कट्ठजाणं जयणयरवेग दुतं खेविऊण रयणदीवाभिमुहं वच्चति । इयरे यतं महुमजमसमासाइय पुणो सुट्टयर तेसि पिट्ठीए धावति । ताहे गोयमा ! जाव णं अच्चासन्ने भवंति, ताव णं सुस्साउबहुगंधदवसंसकारियपोराणमज्जलाउगं पमुत्तूण पुणो वि जयणयरवेगेण रयणदीवहुत्तो वच्चंति, इयरे य त सुसाउबहुगंधदवसंसकारियपोराणमज्जमंसमासाइय पुणो सुड्डयरं तेसि पिट्ठीए धावंति, पुणो वि तेसिं महुपडिपुन्नं लाउगमेगं मुंचंति, एवं ते गोयमा ! महुमजलोलए संपलग्गे ताव णयंति जाव णं ते घरट्टसंठाणे वैरसिलासंपुडतो जाव णं तावैयं भूभाग संफुसंति, ताव णं जमेवासन्नं वैरसिलासंपुर्ड जंभायमाणपुरिसमुहागारं विहाडियं चिट्ठइ, तत्येव जाई महुमज्जमंसपडिपुन्नाई समुदरियाई सेसाई लाउगाई ताई तेसिं पिच्छमाणाणं तत्थ मुत्तूर्ण निअनिलएमु वर्चति । इयरे अ मज्जमहुलोलए जाव णं तत्य पविसंति, ताव गं गोयमा ! जे ते । ॥ 51 ॥
Page #111
--------------------------------------------------------------------------
________________ खड मत तुढि महतं पमोय भवैया एगे सन्नद्धबद्धसाउहकरम्मा तमय मेलिज्जमाणे गोयमा ! जै णं । पुत्वमुक्के पक्कमसखंडे जे अ ते महुमज्जपडिपुन्ने भंडगे, जं च महुए चेव आलित्तं सत्वं ते सिलासंपुडं पिक्खंति, ताव गं तेसिं महंत परिओसं महंत तुर्व्हि महंत पमोयं भवै, एवं तेसिं महुमज्जपक्कमंसं परिभुंजेमाणाणं जाव णं गच्छति सत्तदसपंच वा दिणाणि, ताव ण ते रयण दीवनिवासी मणुया एगे सन्नद्धबद्धसाउहकरग्गा तं वैरसिलं वेढिऊण सत्तद्वपंतीहि अच्छति । अन्ने तं घरट्टसिलासंपुढं मज्झट्ठियाणं ताणं जलमाणुसाणं एगहें मिलति । तंमि य मेलिज्जमाणे गोयमा ! जै णं कहवि तुडिविभागाओ तेसिं एकस्स दुण्हपि वा निप्फेडं भ्विज्जा। तओ तेर्सि रयणदीवनिवासिमणुयाण सविडविपासायमंदिरे स चउप्पयाणं तक्खणा चेव तेसि हत्याणं संहारकालं भवेज्जा । एवं तु गोयमा! तेसिं तेण वज्जसिलाघरट्टसंपुडेणं मिलियाणपि तहियं चेव जाव णं सबटिए दलिऊणं न संपीसिए सुकुमालिया य ताव णं तेसिं नो पाणाइक्कम भ्विज्जा। तेउ अट्ठीवैरमिव दुद्दले तेसि तु तत्थ य वैरसिलासंपुढं कण्हगगोणगेहि आउत्तमादरेणं अरहट्टघरट्टखरसन्हिगचक्कमिव परिमंडलं भमाडिय ताव णं खेडंति जाव णं संवच्छर, ताहे तं तारिस अच्चतघोरदारुणं सारीरमाणसं महादुक्खसन्निवायं समणुभवेमाणाणं पाणाइक्कम भवै तहावि ते तेसिं अट्टिओ नो फुडंति नो दोफले भवति नो संदलिज्जति, नो पहिरिसंति, नवरं जाई काई वि संधिसंधाणबंधणाई ताई सहाई विच्छुडेता विजज्जरीभवंति, तओ णं इय उवलघरट्टस्सेव परिस्सडियं चुन्नमिव किचि अंगुलाइयं अद्विखंडं दडणं ते रयणदीवगे परिओसमुबहंति । सिलासंवुडाई उबिहाडिऊण ताओ अंतरंडगोलियाओ गहाय जे तत्थ तुच्छविहवे ते पभूयदव्वसंधारण विकिणति । एएणं विहाणेणं गोयमा ते रयणदीवनिवासिणो मणुया ताओ अंतरंडगोलियाओ गिण्हति । से भयवं ! कह ते बराए तं तारिसं अच्चंतं घोरदारुणं सुदुस्सहं du
Page #112
--------------------------------------------------------------------------
________________ द्यात गच्छा चार ॥ 52 ॥ क्खनियर विसरमाणे निराहारपाणगे संबच्छरं जाव पाणेवि धारपंति ? गोयमा ! सकपकम्माणुभावामी, शेवं तु नव्याकरणवृद्धविवरणादवसेयम् । से भयवं ! सओ मए समाणे से सुमई जीवे कह उववायं लभेज्जा ? गोयमा ! तत्वेव परिसंताप्रदायगथले तेणेव कमेणं सत्तभवंतरे तो वि दुसाणे 1 तओ विकण्हे 2 तओ वि वाणमंतरे 3 तओ वि लिंबताए massaie 4 tao vi मणुएसु इस्थिताए 5 तओ वि छठ्ठीए 6 तओ वि मणुयत्ताए कुट्ठी 7 तओ वि महक्काए जूहाहिबई मए 6 सञ्चो वि मरिऊण मेहुणासत्ते अणंतवणप्फईए 9 तओ वि अणंतकालाओ मणुएम संजाए महानेमित्ती 10 तओ पि सतपाए 11 तओ वि महामच्छे चरमोयहिम्मि 12 तओ सत्तमाए 13 तओ वि गोणे 14 तओ मणुए 15 तओ विडविकोइ लिव 16 तओ वि जलोयं 17 तो वि महामच्छे 18 तओ वि तंदुलमच्छे 19 तओ वि सत्तमीए 20 तओ रासहे 21 तओ वि साणे 22 तओ वि किमी 23 तओ दहुरे 24 तओ तेउकाए 25 तओ वि कुंभू 26 तओ वि महुयरे 27 सओ वि चिडए 28 तो वि उद्देहिग 29 तओ वि वणफई 30 तओ भणंतकालाभो मणुएस इत्थीरयणं 31 तओ वि छट्ठीए 12 तओ वि करेणू 33 तओ वेसामंडियनामपट्टणं तत्योवज्झायगेहासन्ने लिंबत्तेण वस्सई 34 तओ वि मणुएमु खुज्जित्थी 35 तओ वि मणुयत्ताए पंडगे 36 सो वि मणूयत्तेण दुग्गए 37 तओवि दमए 34 तओ वि पुढवादीसु भवकायठीए पत्तेयं 39 तओ वि मणुए 40 तओ बालतवस्सी 41 तओ वाणमंसरे 42 तओवि पुरोहिए 43 तओ वि सत्तमाए 44 तओ वि मच्छे 45 तओ वि सत्तमाए 46 तओ वि गोणे 47 तओ वि मणुए महासम्मदिट्टी अविरए चक्कहरे 48 तो पढमाए 49 तओ वि इन्मे 50 तओ वि समणे अणगारे 51 तो वि अणुत्तरसुरे 52 तओ वि चक्कहरे महासंघयणी भविचाणं निदिन ॥ 52 ॥
Page #113
--------------------------------------------------------------------------
________________ FOLLAP कामभोगे जहोवै संपुन्नं संजमं काऊण गोयमा ! से णं सुमै जीवो परिनिव्वुडिज्जा । तहा य-जे भिक्खू वा भिक्खुणी वा सो वा sar3o वा परपासंडीणं पसंसं करिज्जा, जे आ विणं निन्हगाणं पसं करिज्जा, जेणं निन्हगाणं अणुकूलं भासिज्जा, जेणं निन्हगाणं आययणं पवेसिज्जा, जेणं निन्हगाणं गंथसत्यपयक्खरं वा परूविज्जा, जेणं निन्हगाणं संतीए का किलेसाइए तवे वा संजमे वा नाणे वा विन्नाणे वा सूए वा पंडिचे वा अभिमुहमुद्धपरिसामज्झगए सिलाज्जा, सेय णं परमाहम्मिएसुं उवरज्जेज्जा जहा सुमई, इत्यादिभावना श्रीमहानिशीथचतुर्थाध्ययनादेवावसेया । से भयवं ! सो उण नाइलसडो कहिं समुप्पन्नो ? गोयमा ! सिद्धीए । से भयवं ! कहं ? go0 ! तेण महाभागेण तेसिं कुसीलाणं नियट्टिऊण तीए चैव बहुसावयतरुडसंकुलाए घोरकंताराए अडवीए सडपावकलिमलकलंक विप्पमुकं तित्थयरवयणं परमहियं सुदुल्लाहं भवरवि इति कलिऊण अचंतविसुद्धासएण पासुद्देसंमि निप्पडिकम्मं निरायारं पडिवनं पायवोवगममणसणं ति, अन्नया तेणेत्र पसे णं विहरमाणो समागओ तित्थयरो अरिट्ठनेमी (ग्रं0 2000) तस्स य अणुग्गहट्ठाए, तेण य अचलिअसत्तो भैसत्तो त्ति काऊण, उत्तमट्टसाहणी कया साइसया देणा तमायन्नमाणो सजलजलहरनिनायदेवदुंदुहीनिग्घोस तित्थयरभारई सुहज्झवसायपरो आरूढो खवगसेणीए अवुल्वकरणेणं अंतगडकेवली जाओ, एएण अद्वेणं एवं बुच्चै जहा णं गोयमा ! सिद्धए । तेण गोयमा कुसीलसंसग्गीए विप्पहियाए एवैयं अंतरं भवति इति सुमतिसम्बन्ध इति । विषमाक्षरेति गाथाछन्दः ॥ 49 ॥ अथ गच्छस्यागच्छत्वं स्यात् तथाह पजलंति जत्थं धगधग धगस्त गुरुणा वि चोइए सीसा ।
Page #114
--------------------------------------------------------------------------
________________ गच्छा चार रागदासेण विअणु-सएण तं गायम! न गच्छं ॥ 50 ॥ व्याख्या-प्रज्वलन्ति अग्निवत् यत्र गच्छे 'धगधगधगस्स' ति अनुकरणशब्दोऽयं धगद्धगिति-धगधगायमानं यथा स्यात्तथेत्यर्थः, प्राकृतत्वाच्चैवं प्रयोगः, गुरुणा-आचार्यणापिशब्दादुपाध्यायादिनाऽपि ' चोइए ऽत्ति भवादृशामयुक्तमेतदित्यादिना प्रकारेण नोदिते सति के शिष्या:-अन्तेवासिनः केन प्रज्वलन्त रागद्वेषेण अत्र समाहारद्वन्द्वादेकवचनं, तथाऽनुशयेनापि-हा कथं निरन्तरातिदुःसहदुःखसन्तापव्यापव्याकुलीकृतान्तःकरणाः प्रवज्योररीकृता मयेत्यादि पश्चात्तापकरणेन चेत्यर्थः, अपिशब्दः चशब्दार्थ, यद्वा रागद्वेषेण किम्भूतेन ? 'विअणुसएण' ति विगतोऽनुशयः-पश्चात्तापो यत्र तद् व्यनुशयं तेन पश्चातापरहितेनेत्यर्थः, हे गौतम ! स गच्छो न भवतीति । गाथाछन्दः ॥ 50 ॥ अथ गच्छे वसतां बही निर्जरा स्यादित्याहगच्छो महाणभावो, तत्थ वसंताण निजरा विउला|सार्न्न्वार्न्न्चोअन्न्-माईहि न दोसपडिवत्ती 51 व्याख्या-गच्छ:-मुविहितमुनिवृन्दरूपः महाननुभावः-प्रभावो यस्यासौ महानुभावः, 'तत्थ' चि तत्र गच्छे वसतां-वासं कुर्वतां निर्जरा-कर्मक्षयरूपा भवतीति शेषः किम्भूता विपुला-महती कुत इत्याह-यतस्तत्र वसतां स्मारणावारणाचोदना। दिभिः मोऽलाक्षणिकः न दोषप्रतिपत्तिः-न दोषावाप्तिर्भवति । तत्र विस्मृते क्वचित्कर्त्तव्ये भवतेदं न कृतमिति स्मारणा, अकर्तव्यानां निषेधी-वारणा, संयमयोगेषु स्खलितस्यायुक्तमेतद्भवादृशां विधातुमित्यादिस्वरमधुरवचनैः प्रेरणं चोदना, आदिशब्दात्तथैव पुनः पुनः प्रेरणरूपा प्रतिचोदनेति । गाथाछ्न्द्ः॥51॥ पूर्व गच्छे वसतां बह्वी निर्जरा दोषाप्रतिपत्ति। थोक्ता । अथ सा किंविधानां स्यादिति गाथाचतुष्टयेनाह- . ॥ 53 ॥
Page #115
--------------------------------------------------------------------------
________________ गुरुणो छंदणवत्ती, सुविणीए जिअपरीसहे धीरे । नवि थद्धे नवि लुद्धे, नवि गारविए विगहसीले ॥ 52 ॥ खते दंते गुत्ते, मुत्ते वेरग्गमग्गमल्लीणे । दसविहसामायारी, आवस्सगसंजमुज्जुत्ते ॥ 53 ॥ खरफरुसककसाए, अणिट्ठदुट्ठाइ निद्र्गिराए। निब्भच्छणनिद्धाडण-माईहि न जे पउस्संति ॥ 54 ॥ जे अ न अकित्तिजणए, नाजसजणए नकजकारी a|n पवयणुड्डाहकरे, कंठग्गयपाणसेसे वि॥55॥ आसां व्याख्या-गुरो छन्दानुवर्तिनः-गुरोरभिप्रायानुयायिनः सुविनीताः-शोभनविनययुक्ताः जिताः-पराजिताः परीषहाः शीतोष्णरूपाः यैस्ते जितपरीपहाः । यदुक्तमाचाराङ्गनियुक्तौ-" इत्थीसकारपरीसहा य दो भावसीयला एए। सेसा वीसं उपहा, परीसहा होंति णायचा ॥ 1 ॥ जे तिवपरीणामा, परीसहा ते भवंति उहाओ|जे मंदपरीणामा, परीसहा ते भवे सीया ॥ 2 ॥ " धिया राजन्त इति धीराः, नापि स्तब्धा-नैवाइंकारपराः, नापि लुब्धा-नैवाहारोपधिपात्रादिषु लोलुपाः, नापि गौरविला-नैव ऋद्धि ? रस 2 सात 3 गौरव-त्रिकान्विताः,नापि विकथाशीला-नैव विरुद्ध्क्थाक्थ्न्स्व्भावाः। क्षान्ताः-क्षमायुक्ताः स्कन्दकाचार्य शिष्यवत् , दान्ताः-दमितेन्द्रिया धन्यानगारवत् , गुप्ता-गुप्तेन्द्रियाः ज्ञाताधर्मकथाङ्गोक्तकूर्मवत् , मुक्ताः-निर्लोभतायुक्ता जम्बूस्वामिवज्रस्वाम्यादिवत, वैराग्यमार्गमालीना-वैराग्यपथमाश्रिता गजसुकुमालातिमुक्तककुमारादिवत् , दशविधसामाचार्युद्यतास्तत्र श्रीउत्तराध्ययनोक्ता दशविधसामाचारी चेयम् " आवस्सिया नाम पढमा 1, बीया होइ निसीहिया 2 / आपुच्छणा य तैया 3, चउत्थी पडिपुच्छणा 4 ॥ 1 ॥ छंदणा पंचमा होइ 5, इच्छाकारो य
Page #116
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 54 ॥ छट्टो 6 / सत्तमो मिच्छकारो य 7 तहकारो य अट्टमो 8 ॥ 2 ॥ अभुद्वाणं च नवमा 9 दसमा उवसंपया 10 / एसा दसंगा साहूणं, सामाचारी पवेदिया ॥ 3 ॥ गमणे आवत्सिय कुज्जा 1, ठाणे कुजा निसीहियं 2 / आपुच्छणा करणे 3, परकरणे पडिपुच्छणा 4 ॥ 4 ॥ छंदणा दव्वजाएणं 5, इच्छाकारो य सारणे 6 / मिच्छाकारो य जिंदाए 7, अएकारो पसिएरे 8 ॥ 5 ॥ अभुट्टाणं गुरुपूया 9, अच्छणे उवसंपया 20 / एवं दुपंच संजुत्ता, सामायारी पवेदिया ॥ 6 ॥ " ga0 आवश्यकेषु - अप्रमत्ततया अवश्यकर्त्तव्यव्यापारेषु सत्सु भवा आवश्यकी तां गमने कुर्यात् 1, स्थाने-उपाश्रये प्रविशन् इति शेषः, नैषेधिक कुर्यात्, तत्र निषेधः प्रमादेभ्य आत्मनो व्यावर्त्तनं तत्र भवा नैषेधिकी 2, आमच्छना - इदमहं कुर्सी न वा इत्येवंरूपा स्वयमिति-आत्मनः करणं कस्यचित्कार्यस्य स्वयंकरणं तस्मिन् 3, अन्यस्य कार्य विधाने प्रतिप्रच्छना - गुरुनियोगेऽपि पुनः प्रवृत्तिकाले गुरोः प्रच्छना प्रतिप्रच्छना स हि कार्यान्तरमप्यादिशेत् सिद्धं वा तदन्यतः स्यादिति 4 ॥ 4 ॥ छं0 द्रव्यजातेन द्रव्यविशेषेण पूर्वगृहीतेन छन्दना - निमन्त्रणा 5, इच्छा-स्वाभिप्रायः तया करणं - तत्कार्यनिर्वर्त्तनं इच्छाकारः सारणे इति-औचित्येनात्मनः परस्य वा कृत्यं प्रति प्रवर्त्तने, तत्रात्मसारणे यथेच्छाकारेण युष्मचिकीर्षितं कार्यमिदमहं करोमीति, अन्यसारणे च मम पात्रलेपनादि इच्छाकारेण कुरुतेति 6, मिथ्याकारः - आत्मनो निन्दायाम् वितथाचरणे धिगिदं मिथ्या मया कृतमिति 7, तथाकार - इदमित्थमेवेत्यभ्युपगमः प्रतिश्रुते-प्रतिश्रवणे वाचनादीनां गुरोः पार्श्वत् 8 ॥ 5 ॥ a0 आभिमुख्येनोत्थानं - उद्यमनमभ्युत्थानं तच्च गुरुपूजायां सा च गौरवार्हाणां आचार्यग्लानवालादीनां यथोचि ताहारादिसम्पादनम् 9 ' अच्छजे ' त्ति आसने प्रक्रमादाचार्यन्तिरादिपाश्र्वविरथाने उप-सामीप्येन सम्पादनं गमनं उपसम्पत् KANAKAT Wan वृत्तिः ॥ 54 ॥
Page #117
--------------------------------------------------------------------------
________________ इयन्तं कालं भवदन्तिके आसितव्यमित्येवरूपा एवं द्विपञ्चकसंयुक्ता-दश संख्या युक्ता सामाचारी प्रवेदिता-कथिता । 10 ॥ 6 ॥ तथा अन्या पंचवस्तुकप्रवचनसारोद्धाराद्युक्ता दशविधसामाचारी यथा-"पडिलेहणा 1 पमज्जण 2-भिक्खि 3 रिया 4 लोय 5 मुंजणा 6 चेव । पत्तगधुवण 7 वियारा 8, थंडिल 9 आवस्सयाईया 10 ॥ 1 ॥ " तत्र प्रत्युपेक्षणा उपधेः 1, प्रमार्जना वसतेः2, भिक्षा-विधिना पिंडानय 3, इर्या-तत्सूत्रोच्चारणपुरस्सरं कायोत्सर्गः4, आलोचनं-पिंडादिनिवेदनं 5, भोजनं चैवेति-प्रतीतं 6, पात्रकधावनं-अलाब्वादिप्रक्षालनं 7, विचारो-बहि मिगमनं 8, स्थंडिलं-परानुपरोधिमासुको भूभागः 9, आवश्यक-अतिक्रमणं 10, आदिशब्दात् कालग्रहणादिपरिग्रह इति सक्षेपार्थः विस्तरार्थस्त्वस्याः सामाचार्याः पञ्चवस्तुकगतप्रतिदिनक्रियाभिधद्वितीयद्वारादवसेयः, तथा अवश्यं कर्तव्यमावश्यकम , अथवा गुणानां A-समन्तादृश्यमात्मानं करोतीत्यावश्यकम्, अथवा गुणशून्यमात्मानं आ समन्तात् वासयति गुणैरित्यावासकम, तत्र उद्युक्ता-उद्यताः, अनावश्यकस्वरूपं किश्चित् श्रीअनुयोगद्वारसूत्रोक्तं यथा-" से किं तं आवस्सयं? आवस्सयं चउनिह paM0 ta0 नामावस्सय 1 ठवणावस्सयं 2 दवावस्सयं 3 भावावस्सयं 4 / से किं तं नामावस्सयं ? नामावस्सयं जस्स णं जीवस्स वा अजीवस्स वा जीवाणं वा अजीवाणं वा तदुभयस्स वा तदुभयाणं वा-आवरसए ति नाम कजइ से तं नामावस्सयं 1 / से कि तं ठवणावस्सयं ? ठवणावस्सयं जणं कट्टकम्मे वा 1 चित्तकम्मे वा 2 पोत्थकम्मे वा 3 लेप्पकम्मे वा 4 गंथिमे वा 5 वेढिमे वा 6 पूरिमे वा 7 संघाइमे वा 8 अक्खे वा 9 वराडए वा 10 एगो वा अणेगो वा सब्भावठवणा वा असम्भावठवणा वा आवस्सए त्ति ठवणा ठविज्जैसे ते ठवणावस्सयं । " काष्ठकादिष्यावश्यकक्रियां कुर्वन्तो यत्स्थापनारूपाः साध्वादयः स्थाप्यन्ते तत्स्थाप
Page #118
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 55 ॥ XXXNN नावश्यकमिति । 'कम्मे ऽति तत्र क्रियते इति कर्म्म काष्ठे कर्म्म काष्ठकर्म्म काष्ठनिष्कुट्टितरूपकमित्यर्थः 1, चित्रकर्म-चित्रलिखितरूपकं 2, पोतं - वस्त्रमित्यर्थः, तत्र कर्म तत्पल्लवनिष्पन्नं ढीउल्लियारूपमित्यर्थः, अथवा पोत्थं-पुस्तकं 3, लेप्यरूपकं 4, ग्रन्थिमं कौशलातिशयाद् ग्रन्थिसमुदाय निष्पादितरूपकं 5, ve0 पुष्पवेष्टनक्रमेण निष्पन्नरूपकं एकं द्वयादीनि वा वस्त्राणि वेष्टयन् कचिद्रूपमुत्थापयति तद्वेष्टिमं 6, पूरिमं भरिमं पित्तलादिमयप्रतिमावत् 7, सङ्घातिमं - वस्त्रादिखण्डसङ्घातनिष्पन्नं कङ्चुकवत् 8, अक्षः - चन्दनकः 9, वराटकः - कपर्दकः 10, अत्र वाचनान्तरे अन्यान्यपि दन्तकर्मादिपदानि दृश्यन्ते, एतेषु काष्ठकर्म्मादिष्वावश्यक क्रियां कुर्वन् एकादिसाध्वादयः सद्भावस्थापनया असद्भावस्थापनया वा स्थाप्यमानाः स्थापनावश्यकं तत्र काष्ठकर्मादिवाकारवती सद्भाव स्थापना साध्वाद्याकारस्य तत्र सद्भावात् । अक्षादिषु त्वनाकारवती असद्भावस्थापना साध्याद्याकारस्य तत्रासद्भावात् । " नाम ठेवणाणं को पइविसेसो ? नामं आवकहियं ठवणा इत्तरिया वा होज्जा आवकहिया वा हवेज्जा से तं ठेवणावस्सयं 2 | से किं तं दद्दावस्सयं ? दद्दावरसयं दुविहं paM0 taM0 आगमओ य 1 नोआगमओ य 2 / " आगमत आगममा 1 | " से किं तं आगमओ दवावस्सयं ? 2 जस्स णं आवस्सए त्ति पयं सिक्खियं ठियं जियं मियं परिजियं नामसमं घोससमं अहीणक्खरं अणञ्चक्खरं अवाइद्धक्खरं अक्खलियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंटो विप्पमुकं गुरुवायणोवयं से णं तत्थ वायणाए पुच्छणाए परियहणाए धम्मकहाए नो अणुप्पेहाए, कम्हा ? अणुवओओगो दवमितिकट्टु । णेगमस्स णं एगो अणुवउत्तो आगमओ एवं दद्यात्रस्सयं, दोन्नि अणुवत्ता आगमओ दोन्नि दद्दावस्सयाइ~, तिन्नि अणुवउत्ता आगमओ तिन्नि दवावस्सयाईं, एवं जावैया अणुवत्ता आगमओ तावैयाई दवावस्सयाई 1 / एव C वृत्तिः ॥ 55 ॥
Page #119
--------------------------------------------------------------------------
________________ मेव आगमओ ववहारस्स वि 2 / संगहस्स णं एगो वा अणेगो वा अणुव उत्तो वा अणुवउत्ता वा आगमओ दहावस्सय वा दहावस्सयाणि वा से एगे दहावस्सए 3 / उज्जुसुयस्स एगो अणुवउत्तो आगमओ एग दहावस्सयं पुहत्तं नेच्छइ 4 / तिहं सद्दनयाणं जाणए अणुवउत्ते अवत्थु, कम्हा ? जै जाणए अणुवउत्ते ण भवै जै अणुवउत्ते जाणए ण भवै, तम्हा नस्थि आगमओ दहावस्सयं, से तं आगमओ दद्दावस्सयं 7 / " मूत्रादित आरभ्य पठनक्रियया यदन्तं नीतं तत् शिक्षितं, तदेवाविस्मरणतश्चेतसि स्थितत्वात स्थितं, परावर्तनं कुर्वतः परेण वा कचित्पृष्टस्य यच्छीघ्रमागच्छति तज्जितं, विज्ञातश्लोकपदवर्णादिसख्यं मितं, परिसमन्तात् सर्वप्रकारेजितं परिजितं-परावर्ननं कुर्वतो यत् क्रमेणोत्क्रमेण वा समागच्छति, नामाभिधानं तेन समं नामसमं यथा स्वनाम कस्यचिच्छिक्षितं स्थितं जितं मितं परिजितं भवति तथैतदपीत्यर्थः, यथा गुरुणा अभिहिता घोषास्तथा शिष्योऽपि यत्र शिक्षते तद् घोषसमं एकद्व्यादिभिरक्षरीन हीनाक्षरं न तथा अहीनाक्षरं, एकादिभिरक्षरैरधिकमत्यक्षरं न तथा अनत्यक्षरं, विपर्यस्तरत्नमालागतरत्नानीव व्याविद्धानि-विपर्यस्तानि अक्षराणि यत्र तद्व्याविद्धाक्षरं न तथाऽब्याविद्धाक्षरं, उपलशकलाद्याकुलभूभागे लालमिव स्खलति यत् तत्स्खलितं न तथा अरखलितं, परावर्तमानस्य यत्र पदादिविच्छेदो न प्रतीयते तन्मिलितं न तथा अमिलितं, अस्थानविरतिकं व्यत्यानेडितं न तथाऽव्यत्याप्रेडितं, मूत्रतो बिन्दुमात्रादिभिरन्यूनमर्थतस्त्वध्याहाराकाङ्क्षादिरहितं प्रतिपूर्ण, उदात्तादिघोषैरविकलं प्रतिपूर्णघोषं, कण्ठौष्ठविप्रमुक्तं बालमूकभाषितवद्यदव्यक्तं न भवति, गुरुपदत्तया वाचनया उपगतं प्राप्तं गुरुवाचनोपगतं न तु कर्णाघाटकेन शिक्षितं न वा पुस्तकात्स्वयमेवाधीतमिति । 'से णं' ति यस्यावश्यकशास्त्रं शिक्षितादिगुणोपेतं भवति स जन्तुस्तत्रावश्यक
Page #120
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 56 ॥ शास्त्रे वाचनया प्रच्छनया परावर्तनया धर्मकथया वर्तमानोऽपि अनुपयुक्तत्वादागमतो द्रव्यावश्यक 'नो अणु' अनुप्रेक्षयाग्रन्थार्थानुचिन्तनरूपया तत्र वर्तमानो न द्रव्यावश्यक अनुप्रेक्षाया उपयोगमन्तरेणाभाशत्, 'अवत्थु' ति न सम्भवति । "से कितनोआगमओ दहावस्सयं ? नोआगमओ दवावस्सयं तिविहं paM0 ते जाणगसरीरदवावस्सयं 1 भवियसरीरदवावस्सयं 2 जाणगसरीरभवियसरीरवैरित्तं दवावस्सयंसे किं तं जाणगसरीरदद्यावस्सयं? जाणगशरीरदवावस्सयं आवस्सए त्ति पयस्थाहिगारजाणगस्स जं सरीरयं ववगयचुयचावियचत्तदेई जीवविप्पजह सिज्जागय वा संथारगयं वा निसीहियागयं वा सिद्धिसिलायलगयं वा पासित्ताण कोइ वएन्जा-अहो णं इमेणं सरीरसमुस्सएणं निणोवैटेणं भावेणं आवस्सए त्ति पयं आयवियं पन्नवियं परूवियं दंसियं निदंसियं उवदंसियं, जहा को दिढतो? अयं महुकुंभे आसि अयं घयकुंभे आसि, से तं जाणगसरीरदबावरसय " आवश्यकशास्त्रार्थाधिकारज्ञशरीरं द्रव्यावश्यकं भवति, व्यपगतच्युतच्यावितत्यक्तदेहं, व्यपगतं-अचैतन्यलक्षणं पर्यायान्तरं प्राप्त, च्युतं-उच्छासनिःश्वासपरिभ्रष्टं, च्यावितं-बलीयसा आयुःक्षयेण परिभ्रंशितं, त्यक्तो देह:आहारपरिणतिजनितोपचयो येन तत् त्यक्तदेहं, 'जीववि0' जीवरहितं, शय्या-महती सर्वाङ्गप्रमाणा तां गतं शय्यागतं, संस्तारो-लघुकोऽर्द्धतृतीयहस्तमानस्तं गतं, नैपेधिकी-शबपरिस्थापनभूमिस्तत्र गतं, यत्र साधवस्तपःपरिकम्मितशरीराः स्वयमेव गत्वा भक्तपरिज्ञाद्यनशन प्रतिपन्नपूर्वाः प्रतिपद्यन्ते प्रतिपत्स्यन्ते च तत्सिद्धिशिलातलमुच्यते तत्र गतं, अहोशब्दो दैन्यविस्मयामन्त्रणेषु वर्त्तते स चेह त्रिष्वपि घटते, तथा हि-अनित्यं शरीरमिति दैन्ये, आवश्यकं ज्ञातमिति विस्मये, अन्य पाश्चस्थितमामन्त्रयमाणस्यामन्त्रगे, अनेन शरीरमेव पुद्गलसङ्घातत्वात् समुच्छ पस्तेन जिनोपदिष्टेन-तीर्थकराभिमतेन भावेन-कर्मनि ॥ 56 ॥
Page #121
--------------------------------------------------------------------------
________________ PELAPAPE रणाभिप्रायेण आवश्यक पदाभिधेयं शास्त्रं, आघ0 गुरोः सकाशादा गृहीतम्, पन्न0 सामान्यतो विनेयेभ्यः कथितम्, परू0 तेभ्य एव सूत्रार्थकथनतः, 'दंसिअं' प्रत्युपेक्षणादिक्रियादर्शनतः, इयं क्रिया एभिरक्षरैरत्रोपात्ता इत्थं च क्रियते इत्येवं विनेयेभ्यः प्रकटितमिति भावः, निर्द0 कथञ्चिदगृह्णतः परयाऽनुकम्पया निश्चयेन पुनः पुनः दर्शितं, उवदं0 सकलनययुक्तिभिः, अत्रातीतपर्यायानुवृत्त्यभ्युपगमपरनयाऽनुवृत्त्याऽतीतमावश्यककारणत्वपर्यायमपेक्ष्य द्रव्यावश्यकम् शय्यादिगतं तच्छरीरं स्यात् । यद्यत्रार्थे कश्चिद् दृष्टान्तः स्यादिति विकल्प्य पृच्छति यथा कोऽत्र दृष्टान्तः ? इति पृष्टे सत्याह-यथा अयं मधुकुम्भ आसीदित्यादि, एतदुक्तं भवति यथा मधुनि घृते वा प्रक्षिप्यापनीते तदाधारपर्यायेऽतिक्रान्तेऽप्ययं मधुकुम्भोऽयं च घृतकुम्भ इति व्यपदेशो लोके प्रवर्त्तते, तथाऽऽवश्यककारणत्व पर्यायेऽतिक्रान्तेऽप्यतीतपर्यायानुवृत्त्या द्रव्यावश्यकमिदमुच्यते इति भावः 1 / " से किं तं भविसरीरदवावस्सय ? 2 जे जीवे जोणीजम्मणनिक्खते इमेणं चैव आत्तएणं सरीरसमुस्सएणं जिणोवैद्वेणं भावेणं आवस्सएति पयं से काले सिक्खिस्सइ न ताव सिक्खइ, जहा को दिहंतो ? अयं घयकुंभे भविस्सइ अयं महुकुंभे भविस्सर, से तं भवियसरीरदवावस्सयं 2 | से किं तं जाणगसरीरभवियसरीरवैरित्तं दवावस्सयं ? 2 तिविहं paM0 taM0 लोइयं 1 कुप्पावयणियं 2 लउत्तरियं 3 | से किं तं लोइयं दव्वावस्सयं ? 2 जे इमे राईसरतलवरमार्ड बियकोडंबियैन्भसेट्ठिसेणावैसत्यवाह भइओ कल पाउपभायाए रयणीए सुविमलाए फुल्लुप्पलकमल कोमलुम्मिलियंमि अहपंडुरे पहाए रत्तासोगप्पगास किंसुयसुयमुहगुंजद्धरागसरिसे कमलागरनलिणिसंडबोहए उट्ठियंमि सूरे सहस्सरस्सिंमि दिणयरे तेयसा जलते मुहधोयणदंत पक्खालणफणिहसिद्धत्थयहरियालिया अद्दागधूवपुप्फमल्लगंधर्तबोलवत्थमाझ्याई दवावस्सयाई करेन्ति, 2 तओ पच्छा रायकुलं वा देवकुलं E
Page #122
--------------------------------------------------------------------------
________________ वोत्तम गच्छा चार वा सम वा पर्व वा आराम वा उज्जाणं वा गच्छंति, से तं लोइयं दवावस्सय (अनुयोग्द्वारे)|" फणिहा-कंकतकस्तं मस्तकादौ व्यापारयन्ति, सिद्धार्थाः-सर्षपाः, हरितालिका-दुर्वा एतद् द्वयं मङ्गलार्थ शिरसि प्रक्षिपन्ति, 'अदाग' ति आदर्श मुखादि निरीक्षन्ते, शेवं सुगमम् ॥ 1 ॥ " से किं तं कुप्पावयणियं दवावस्सयं? 2 जे इमे चरगचीरियचम्मखंडियभिक्खोण्डपंडुरंगगोयमगोवैयगिहिधम्मधम्मचिंतगाविरुद्धविरुद्धवुडसावयपभीओ पासंडत्या कल्लं पाउप्पभायाए रयणीए जाव तेअसा जलंते इंदस्स वा खंदस्स वा रुद्दस्स वा सिवस्स वा वेसमणस्स वा देवस्स वा नामस्स वा जक्खस्स वा भूतस्स वा मुगुदस्स वा अज्जाए वा दुग्गाए वा कोहकिरियाए वा उवलेवणसम्मज्जणावरिसणधूवपुप्फगंधमल्लाइयाई दवावस्सयाई करेन्ति, से तं कुप्पावणिय दवावस्पयं (अनुयोग्द्वारे)|" धाटिवाहकाःसन्तो ये भिक्षां चरन्ति ते चरकाः अथवा ये भुआनाश्चरन्ति ते चरकाः, रथ्यापतितचीवरप। रिधानाः चोरकाः, चर्मपरिधानाचमखण्डिकाः,ये भिक्षामेव भुअते न तुस्वपरिगृहीतगोदुग्धादिकं ते भिक्षोण्डाः, भस्मोद्धूलितगात्राः । पाण्डुराङ्गाः, गौतमो-इस्वो बलीवईस्तेन गृहीतपादपतनादिविचित्रशिक्षणेन जनचित्ताक्षेपदक्षेण भिक्षामटन्ति ये ते गौतमाः, गोचर्यानुकारिणो गोत्रतिकास्ते हि वयमपि तिर्यक्षु वसाम इति भावनां भावयन्तो गोभिनिर्गच्छन्तीभिनिर्गच्छन्ति स्थिताभिस्तिष्ठन्ति आसीनाभिरुपविशन्ति भुनानाभिस्तदेव तृणपत्रपुष्पफलादि भुनते, गृहस्थधर्म एव श्रेयानित्यभिधाय तद्यथोक्तचारिणो गृहिधर्माः, याज्ञवल्क्यप्रभृतिऋषिप्रणीतधर्मसंहिताश्चिन्तयन्ति ताभिश्च व्यवहरन्ति ते धर्मचिन्तकाः, देवताक्षितीशमातापितृतिर्यगादीनामविरोधेन विनयकारित्वादविरुद्धाः-वैनयिकाः, पुण्यपापपरलोकायनभ्युपगमपरा अक्रियावादिनो विरुद्धाः, सर्वपाखण्डिभिः सह विरुद्धचारित्वात् वृद्धा:-तापसाः, श्रावका:-ब्राह्मणाः प्रथमं भरतादिकाले श्रावकाणामेव सतां ॥ 57 ॥
Page #123
--------------------------------------------------------------------------
________________ पश्चाद्राह्मणत्वभावात् , सिवः-व्यन्तरविशेषः, आर्या-प्रशान्तरूपा, दुर्गा-सैव महिषारूढा, तत्कुट्टनपरा कोट्टक्रिया, अत्रोपचारादिन्द्रादिशब्देन तदायतनमप्युच्यते, u0 छगणादिना saM0 दण्डपुञ्छनादिना आवर्षणं गन्धोदकादिना शेष स्पष्टम् 2 / " से किं ते लोगुत्तरियं दवावस्सयं ? 2 जे इमे समणगुणमुक्कजोगी छक्कायणिरणुकंपा हया इव उद्दामा गया इव निरंकुसा घट्टा मट्ठा तुप्पोट्ठा पंडुरपडपाउरणा जिणाणं अणाणाए सच्छंद विहरिऊण उभओ कालमावस्सगस्स उवटुंति, से तं लोगुत्तरिय दवावस्सय । से तं जाणगसरीरभवियसरीरवैरित्तं दवावस्मयं । से तं नोआगमओ दवावस्सयं । से तं दवावस्सयं । " गजा इव-दुष्टद्विरदा इव निरंकुशा-गुर्वाज्ञाव्यतिक्रमचारिण इत्यर्थः, 'घट्ट' ति येषां jar3e श्लक्ष्णीकरणार्थ फेनादिना घृष्टे भवतस्तेऽवयवावयविनोरभेदोपचारात् घृष्टाः, तथा 'मट्ट' ति तैलोदकादिना येषां केशाः शरीर वा मृष्टते तथैव मृष्टाः, 'तुप्पोट्ट ' ति तुमाः-म्रक्षिता मदनेन वा वेष्टिताः शीतरक्षादिनिमित्तमोष्ठा येषां ते तुमोष्ठाः, तथा मलपरीपहसहिष्णुतादूरीकृतत्वात् पाण्डुरो-धौतः पट:-प्रावरणं येषां ते तथा, उभयकालं प्रतिक्रमणायोपतिष्ठन्ते 3 / " से किं तं भावावस्सय ? 2 दुविहं paM0 तं. आगमतो य नोआगमओ य । से किं तं आगमओ भावावस्सय 12 जाणए उवउत्ते, से तं आगमओ भावावस्सयं । " 'जाणए उवउत्ते' त्ति ज्ञायक उपयुक्तः आगमतो भावावश्यक इदमुक्तं भवति-आवश्यकपदार्थज्ञस्तज्जनितसंवेगविशुदयमानपरिणामस्तत्रैवोपयुक्तः साध्वादिरागमतो भावावश्यकम् । "से किं तं नोआगमओ भावावस्सयं ? 2 तिविहं paM0 ta0 लोइयं 1 कुप्पावयणियं 2 लउत्तरियं 3 / से किं तं लोइयं भावावस्सयं ? 2 पुवण्हे भारई अवरहे रामायणं, से तं लोइयं भावावस्सयं से कि तं कुण्पावयणियं भावावस्सयं ? 2
Page #124
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 58 ॥ जे इमे चरगचीरियजावपासंडत्या इज्जंजलिहोमजपोन्दुरक्कणमोकारमाइयाई भावावस्सयाई करेन्ति, से तं कुप्पावयणियं भावावस्सयं । " यजनमिज्या-पूजा गायत्र्यादिपाठपूर्वकं विप्राणां सन्ध्यार्चनमित्यर्थः, 'उंदुरक' देवतादिपुरतो वृषभगजितादिकरणमित्यर्थः, नमस्कारो-नमो भगवते दिव्स्नाथायेत्यादिक्ः2|" से किं तं लउत्तरियं भावावस्सय 12 जण्णं सम गो वा समणी वा सावओ वा साविया वा तचित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तित्वज्झवसाणे तदट्ठोवउत्ते तदप्पियकरणे तब्भावणाभाविए अण्णत्य कत्यै मणं अकुबमाणे उवउत्ते एगमणे अविमणे जिणवयणधम्मरागरत्तमणे उभओ कालं आवस्सयं करेन्ति, से तं लोगुत्तरियं भावावस्सयं । से तं नोआगमओ भावावस्सयं । से तं भावावस्सयं । " 'समणो' त्ति श्राम्यतीति श्रमणः-साधुः1, श्रमणी-साध्वी 2, शृणोति साधुसमीपे जिनप्रणीतां सामाचारीमिति श्रावक:श्रमणोपासकः 3, श्राविका-श्रमणोपासिका, वा शब्दाः समुच्चयार्थाः, तस्मिन्नेवावश्यके चित्तं सामान्योपयोगरूपं यस्येति स तच्चित्तः, तस्मिन्नेव मनोविशेषोपयोगरूपं यस्य स तन्मनाः, तत्रैव लेश्या शुभपरिणामरूपा यस्येति स तल्लेश्यः, तस्मिनेवावश्यके अध्यवसितं क्रियासम्पादनविषयमस्येति तदध्यवसितः, तत्तीव्राध्यवसानस्तस्मिन्नेवावश्यके तीव्र प्रारम्भकालादारभ्य प्रतिक्षणं प्रकर्षयायिप्रयत्नविशेषलक्षणं अध्यवसानं यस्य स तथा, तदर्थोपयुक्तस्तस्यावश्यकस्यार्थस्तदर्थस्तस्मिन्नुपयुक्तस्तदर्थोपयुक्तः, तथा तदर्पितकरणः करणानि-तत्साधकतमानि देहरजोहरणमुखवत्रिकादीनि तस्मिन्नावश्यके यथोचितव्यापारनियोगेनार्पितानि-नियुक्तानि येन स तथा सम्यग् यथास्थानन्यस्तोपकरण इत्यर्थः, तद्भावनाभावितस्तस्यावश्यकस्य भावना तदनुष्ठानरूपा तया भावितः, तदेवं यथोक्तप्रकारेण प्रस्तुतव्यतिरेकतोऽन्यत्र कुत्रचिन्मनोऽकुर्वन्नुपलक्षणत्वा ॥ 58 ॥
Page #125
--------------------------------------------------------------------------
________________ द्वाचं काय चान्यत्राकुर्वन्नेकाथिकानि वा विशेषणान्येतानि प्रस्तुतोपयोगकर्षपतिपादनपराणि, अमूनि च लिङ्गपरिणामतः श्रमणी श्राविकयोरपि योज्यानि, तस्मात्तचित्तादिविशेषणविशिष्टाः श्रमणादय उभयकालं-उभयसन्ध्यं यदावश्यकं कुर्वन्ति तल्लोकोत्तरिक भावमाश्रित्यावश्यक, भावश्चासावावश्यक चेति वा भावावश्यक, अत्राऽवश्यकरणादावश्यकत्वं, तदुपयोगपरिणामस्य सद्भावाद् भावत्वं, मुखवस्त्रिकाप्रत्युपेक्षणरजोहरणब्यापारादिक्रियालक्षणदेशस्यानागमत्वानोआगमत्वं भावनीय, 'से तं' इत्यादि निगमनं, तदेवं स्वरूपत उक्तं भावावश्यकमित्यलं प्रसङ्गेन ! / अथ प्रकृतं तत्र संयमः सप्तदशभेदो यथा-"पंचासववेरमणं, पंचिंदियनिग्गहो कसायजओ । तियदंडविरमणाओ, सतरसहा संजमो होइ ॥ 1 ॥ " तस्मिन्नाताः-उद्यतास्तथा खरपरुषकर्कशया अनिष्टदुष्टया निष्ठुरगिरा निर्भत्सननिर्धटनादिभिश्च मोऽलाक्षणिकः, ये मुनयो न प्रद्विपन्ति-न प्रद्वेष यान्ति तत्र खरा-शूचीतुल्या, परुषा-बाणतुल्या, कर्कशा-कुन्ततुल्या, अनिष्टा-काकशब्दवत् , दुष्टा-सकोपव्याघ्रशब्दवत्, निष्ठुरा-प्रस्तरागमनवत् , एकाथिकान्येव वा प्रायो गिर्विशेषणान्येतानि प्रस्तुतनिष्ठुरत्वार्थप्रकर्षप्रतिपादनपराणि, अथवाऽन्योप्यों यथा सम्प्रदायमवगन्तव्यःनिर्भर्त्सनं-अङ्गाल्यादिना तर्जनं, निटिनं-वसतिगणादिभ्यो निष्काशनं, आदिशब्दादन्येऽपीदृशाः प्रकारा ग्राह्याः, तथा ये च मुनयो नाकीर्तिजनकाः चशब्दान्नावर्णजनकाः नाशब्दजनकाः नाश्लाघाजनकाः, तत्र सर्वदिग्व्याप्यसाधुवादोऽकीर्तिः, एकदिग्व्याप्यसाधुवादोऽवर्णः, अर्द्धदिग्व्याप्यसाधुवादोऽशब्दः, तत्स्थान एवासाधुवादोऽश्लाघेति, तथा नायशोजनकास्तत्रायशो-निन्दनीयतादि, तथा नाकार्यकारिणः-वासदनुष्ठानकर्तारः, तथा न प्रवचनोड्डाहकरा:-नैव प्रवचनमालिन्यकरा आवश्यकोक्तकाष्टसाधुवत् , कण्ठगतप्राणशेषेऽपि कण्ठे गतः कण्ठगतः कण्ठग
Page #126
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 59 ॥ ANTONY तश्वासौ प्राणशेषश्च कण्ठगतप्राणशेषः, तस्मिन्नपि मरणान्तकष्ठेऽपीत्यर्थः, ते बहुतरनिर्जराभाजो दोषाभाववन्तश्च भवन्तीति शेषः । चत्वार्यपि गाथाछन्दांसि ॥ 52 ॥ 53 ॥ 54 // 55 // अथ शिष्य स्वरूपप्रतिपादनद्वारेण गच्छस्वरूपमेव प्रतिपादयन्नाह - गुरुणा कज्जमकज्जे खरकक्कसदुट्ठनिहुरगिराए । भणिए तहत्ति सीसा भणति तं गोयमा गच्छं ॥ 56 ॥ व्याख्या--गुरुणा-आचार्येण कार्यं च अकार्यं च कार्याकार्य तस्मिन् मकारोऽलाक्षणिकः, खर कर्कशदुष्टनिष्ठुरगिराअत्यर्थनिष्ठुरतरवाण्या भणिते प्रवृत्तिनिवृत्त्यर्थे कथिते सति ' तह त्ति ' तथेति यद्यथा यूयं वदथ तत्तथैवेति यत्र गच्छे शिष्याःविनेयाः भणन्ति - प्रतिपद्यन्ते इत्यर्थः तं गच्छं हे गौतम! घण्टालालान्यायेन भणन्तीति क्रियाया अत्रापि संबन्धाद् भणन्तिप्रतिपादयन्ति तीर्थकर गणधरादय इति शेषः । गाथाछन्दः ॥ 56 ॥ अथ गच्छस्वरूपाधिकारादेवेदमाहदूरुज्झियपत्ताइसुममत्तए निप्पिहे सरीरे वि । जायमजायाहारे बायालीसेसणाकुले ॥ 57 ॥ व्याख्या - ' दूरुज्झियपत्ताइसुममत्तए ' ति दूरत उज्झितं त्यक्तं पात्रादिषु ममत्वं येन स दूरोज्झितपात्रादिममत्वः सूत्रे त्वार्षत्वाद्विभक्तेरलोपः अथवा दूरत उज्झितं पात्रादिषु सु-अतिशयेन ममत्वं येन स दूरोज्झितपात्रादिसुममत्वः तथा निःस्पृहः-ईहारहितः मेघकुमारादिवत् क शरीरेऽपि स्ववपुष्यपि किं पुनरन्यत्र तथा 'जायमजायाहारो' त्ति मकारस्यालाक्षणिकत्वात्, जातः - संपन्नोऽजातश्च - असम्पन्न आहारो यस्यासौ जाताजाताहारः कदाचित्कृताहारः कदाचिदकृताहार इत्यर्थः । तत्र शुद्धलब्धे जाताहारः, अलब्धेऽशुद्धे वा लब्धेऽजाताहारः, उक्तञ्च - " अलब्धे तपसो वृद्धिर्लब्धे देहस्य धारणे " वृत्तिः ॥ 59 ॥
Page #127
--------------------------------------------------------------------------
________________ अथवा 'जायमजायाहारे' ति यात्रामात्राहारः यात्रायै मात्रयाहारो यस्यासौ यात्रामात्राहारः आर्षत्वाचेत्थं सिद्धिः, तत्र यात्रा-संयमस्वाध्यायादिरूपा मात्रा तु-तदर्थमेव पुरुषस्वीपण्डानां क्रमेण द्वात्रिंशदष्टाविंशतिचतुर्विंशतिकवलप्रमाणाहारमध्यादेकद्विव्यादिकवलेनाहारग्रहणमिति । कवलप्रमाणं कुक्कुटचण्डकमानेन तथाहि-इह कुक्कुटी द्विधा, द्रव्यभावभेदेन, द्रव्यकुक्कुटी द्विधा, उदरकुक्कुटी ? गलकुक्कुटी (च) 2, तत्र साधोरुदरं यावन्मात्रेणाहारेण न न्यूनं नाप्यधिकं स आहारः उदरकुक्कुटी, उदरपूरक आहारः कुक्कुटीव उदरकुक्कुटीति मध्यमपदलोपिसमासाश्रयणात् तस्य द्वात्रिंशत्तमो भागोऽण्डकं तत्पमाणं कवलस्य 1, गल कुक्कुटीव गलकुक्कुटी तस्या अन्तरालमण्डकं अयं भावः अविकृताऽऽस्यस्य पुंसो गलान्तराले यः कवलोऽविलग्नः प्रविशति, तत्पमाण कवलस्य 2 अथवा शरीरमेव कुक्कुटी तन्मुखमण्डकं तत्राक्षिकपोलभ्रुवां विकृतिमनापाद्य यः कवलो मुखे प्रविशति, तत्पमाणं कवलस्य अथवा कुक्कुटी पक्षिणी तस्या अण्डकं तत्पमाणं कवलस्य 1 / भावकुक्कुटी तु येनाहारेण भुक्तेन न न्यून नाप्यत्याघ्रातं स्यादुदरं धृतिं च समुधति ज्ञानदर्शनचारित्राणां च वृद्धिरुपजायते, तावत्प्रमाण आहारो भावकुक्कुटी, अत्र भावस्य माधान्यविवक्षणादेष प्रान्द्रव्यकुक्कुटयप्युक्तः इह भावकुक्कुटी उक्तः, तस्य द्वात्रिंशत्तमो भागोऽण्डकं तत्प्रमाणं कवलस्येति 2 पिण्डनियुक्तिवृत्तिप्रान्ते तथा भगवती सप्तमशतप्रथमोद्देशकवृत्तावपि यथा 'कुक्कुडिअंडगपमाणमेत्ताण' ति कुक्कुटपण्डकस्य यत्प्रमाणं मानं तन्मात्रापरिमाणं मानं येषां ते तथा अथवा कुटीव-कुटीरकमिव जीवस्याश्रयत्वात् कुटी-शरीरं कुत्सिता अशुचिप्रायत्वात् कुटी कुक्कुटी तस्या अण्डकमिवाण्डकमुदरपूरकत्वादाहारः कुक्कुटयण्डकं तस्य प्रमाणतो मात्रा द्वात्रिंशदूपा येषां ते कुक्कुटचण्डकपमाणमात्राः अतस्तेषां अयमभिप्रायो-यावान् यस्य पुरुषस्याहारस्तस्य द्वात्रिंशत्तमो भागस्तत्पुरुषा
Page #128
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 6 ॥ पेक्षया कवल इदमेव कवलमानमाश्रित्य प्रसिद्धकवलचतुःषष्ठयादिमानाहारस्यापि पुरुषस्य द्वात्रिंशता कवले प्रमाणप्राप्ततोपपन्ना स्यात् नहि स्वभोजनस्याई भुक्तवतः प्रमाणप्राप्तत्वमुपपद्यते, प्रथमव्याख्यानं तु प्रायिकपक्षापेक्षयाऽवगन्तव्यमिति । अथवा 'जायमजायाहारे' ति मकारस्यालाक्षणिकत्वात् जाताजाताधारः आवश्यकपारिष्ठापनिकानिर्युक्त्युक्तजाताजातारव्यपारिष्ठापनिकाविधिज्ञ इत्य्र्थ्ः। तत्र जाताजातस्वरूपं यथा "आहारम्मि उजा सा, सा दुविहा होइ आणुपुब्बीए । जाया चेव सुविहिआ, नायव्वा तह अजाया y॥1॥ आहाकम्मे अ तहा, लोहविसे आभिओगिए गहिए । एएण होइ जाया, वोच्छं से विहीइ वोसिरणं ॥ 2 ॥ " आधाकर्मणि च तथा लोभाद् गृहीते विपकृते गृहीते मक्षिकादिविपच्या ज्ञाते आभियोगिके वशीकरणादिमत्राभिसंस्कृते चेतोऽन्यथात्वादिलिङ्गतो ज्ञाते सति एतेनाधाकर्मादिदोषेण जाता स्यात् 'से' तस्या विधिना पुत्सर्जन वक्ष्ये 2 / 'एगंतमणावाए, अच्चित्ते थंडिले गुरुबैठे । छारेण अक्कमित्ता, तिढाणं सावणं कुज्जा ॥ 3 ॥ ' त्रीन वारान् श्रावणं कुर्यात् अमुकदोषादिदं त्यज्यते इति त्रिरुच्चरेत् 3 / 'आयरिए अगिलाणे, पाहुणए दुल्लहे सहसलाभे । एसा उ खलु अजाया, वोच्छं से विहीइ वोसिरणं ॥ 4 ॥ ' आचार्याद्यर्थे तथा दुर्लभे विशिष्टे द्रव्ये सति सहसा च तल्लाभे जाते सति इत्यादिहेतोरधिकग्रहणं स्यात् , एषाऽजातापारिष्ठापनिका 4 / 'एगंतमणावाए, अच्चित्ते थंडिले गुरुवैहे । आलोए तिण्णि पुंजा, तिहाणं सावणं कुजा ॥ 5 ॥ ' आलोके-प्रकाशे शुद्धाहारस्य त्रीन् पुञ्जान् कुर्यात् , आधाकर्मादिमूलगुणदुष्टे एक उत्तरगुणदुष्टे तु द्वौ इति विशेषः, पूर्ववत्रिः श्रावणं च कुर्यात् , एवमुपकरणविषयेऽपि जाताजाते पारिष्ठापनिके ज्ञेये इति । तथा द्विचत्वारिंशदेषणाकुशल:-द्विचत्वारिंशदेषणादोषवर्जनचतुर उपलक्षणत्वात् पञ्चग्रासपणादोषवर्जनचतुरश्चेत्यर्थः । एवंविधो गच्छवासी मुनिः स्यादिति शेषः, तत्र एपणा ॥ 6 ॥
Page #129
--------------------------------------------------------------------------
________________ चतुर्दा, कस्यापि एपणेति नामेति नामैषणा 1, एपणावतः साध्वादेरयमेषणेति स्थापनेति स्थापनैषणा 2, द्रव्यैषणा सचित्ताचित्तमिश्रभेदात् त्रिधा 3, भावैषणाऽपि गवेषणैषणाग्रहणैषणाग्रासैपणाभेदात् त्रिधा, तत्र गवेषणैषणायां प्रथमे बात्रिंशदोषाः ग्रहणैषणायां शङ्कितादिदशदोषा ज्ञेयाः, तत्र दायकदोषस्य किश्चिदुच्यते, तत्रोत्सर्गेण बालादिचत्वारिंशदायकानां हस्ताद् ग्रहणं न कल्पते, अपवादे तु बालादिपञ्चविंशतिसंख्यानां हस्ताद् ग्रहणं भजनीयम्, अन्येषां पश्चदशानां हस्तादग्रहणमिति । भजना यथा-यदि बालो दक्षः स्यात् तदा तेन मातुः परोक्षे भिक्षामात्रे दीयमाने यदि वा पार्श्ववर्तिना मात्रादिना सन्दिष्टे सति तेन दीयमानेऽविचारितमेव ग्राह्यम्, अतिप्रभूते तु बालेन दीयमाने किमद्य त्वं प्रभूतं ददासीति विचारणे सति यदि पार्श्ववर्तिमात्रादि सानुकूलता स्यात् तदा ग्राह्य नान्यथा 1, स्थविरो यदि प्रभुर्भवति यदि वा कम्पमानोऽन्येन धृतः स्यात् स्वरूपेण वा दृढशरीरस्तदा ततः कल्पते 2, यो मनाग् मत्तः स च यदि श्राद्धोऽविह्वलश्च ततः तस्मात् कल्पते यदि सागारिको न विद्यते नान्यथेति 3, उन्मत्तो दृशादिर्यदि शुचिर्भद्रकश्च तदा तद्धस्तात्कल्पते नान्यथा 4, वेपितोऽपि यदि दृढहस्तस्तदा तस्मात्कल्पते 5, ज्वरितादपि ग्राह्यं ज्वरे शिवे सति 6, अन्धोऽपि यदि देयमन्येन धृतं ददाति स्वयं श्राद्धश्च यदि वा स एवान्धोऽन्येन विधृतः सन् ददाति तर्हि ततो ग्राह्यम् 7, मण्डलपमूतिकुष्टी सागारिकाभावे चेद्ददाति तर्हि ततः कल्पते न शेषकुष्टिनः 8, पादुकारूढोऽपि यदि भवत्यचलस्तदा कारणे सति कल्पते 9, पादयोर्बद्धो यदि इतश्चेतश्च पीडामन्तरेण गन्तुं शक्तस्ततो बद्धादपि तस्मात् कल्पते, यस्तु इतश्चेतश्च गन्तुमशक्तः स चेदुपविष्टः सन् ददाति न च कोऽपि तत्र सागारिको विद्यते तदा ततोऽपि कल्पते, हस्तबद्धस्तु भिक्षां दातुमपि न शक्नोति, तत्र प्रतिषेध एव न भजना 10, छिन्नकरोऽपि
Page #130
--------------------------------------------------------------------------
________________ गच्छा ॥ 6 ॥ यदि सागारिकाभावे ददाति तर्हि कल्पते 11, छिन्नपादो ययुपविष्टः सन् सागारिकासम्पाते प्रयच्छति ततस्ततोऽपि कल्पते 12, नपुंसको यदि लिङ्गाधनासेवकस्तहि ततः कल्पते 13, आपन्नसत्वापि यदि नवममासगर्भा तदा स्थविरकल्पिकैः परिहार्या, तद्विषरीतायाः कराद् ग्राह्यम् 14, या बालवत्सा स्तन्यमात्रोपजीविशिशुका सा त्याज्या, यस्यास्तु बाल आहारेऽपि लगति तस्या हस्तात्कल्पते जिनकल्पिकास्तु मूलत एवापन्नसत्त्वां बालवत्सां च सर्वथा परिहरन्ति 15, भुनाना अनुच्छिष्टा सती यावदद्यापि न केवलं मुखे प्रक्षिपति तावत्तद्धस्तात् कल्पते 16, भृज्यमानाऽपि यत्सचित्तं गोधूमादिकडिल्लके क्षिप्त तत् भृष्ट्वोत्तारितं अन्यच्चाद्यापि हस्ते न गृहाति अत्रान्तरे यदि साधुरायातः सा चेत् ददाति तर्हि कल्पते 17, दलयन्ती सचित्तमुद्गादिना दल्यमानेन सह घर मुक्तवती अत्रान्तरे साध्वावागते सा यात्तिष्ठति अचेतनं वा भृष्टमुद्गादिकं दलयति तर्हि तद्धस्तारकल्पते 18, कण्डयन्त्याः कण्डनायोत्पाटितं मुशलं न च तस्मिन् मुशलके कापि काश्यां बीजं लग्नं स्यादत्रान्तरे साधावागते यदि साऽनपाये प्रदेशे मुशल स्थापयिखा भिक्षां ददाति तर्हि कल्पते 19, पिंपती यदि पेषणपरिसमाप्तौ पासुकं वा पिषती ददाति तदा कल्पते 20, असंसक्तं दध्यादिमन्थत्याः कल्पते 21, कर्त्तयन्त्यपि यदि सूत्रं तन्तुश्वेतताविधायिता शंखचूर्णेन हस्तौ न धवलयति धवलितौ वा शौचनाग्रहशीलतया न प्रक्षालयति तदा कल्पते 22, लोढयन्ती 23, विकीजयन्ती 24, पिंजयन्ती च कसं 25, यदि तदस्थिकान् न संघट्टयति देयद्रव्यखरंण्टितकरधावने जलं च न विराधयति तदा कल्पत इति, शेषेषु 15 षट्वायव्यग्रहस्तादिष्वपवादाभावादग्रहणमिति 2 / ग्रासैषणायां संयोजनादिपश्च दोषाः तत्र संयोजनाप्रमाणयोः किञ्चिदुच्यते विशिष्टस्वादनिमित्तं दुग्धदथ्योदनादीनां विशिष्टद्रव्याणां मीलनं संयोजना । सा च द्विधा ॥ 6 ॥
Page #131
--------------------------------------------------------------------------
________________ वसतेरन्तर्बहिर्मेदात् , अन्तः संयोजनापात्रकवलवदनभेदात विधा, तत्र पात्रे मण्डकगुडघृतादिरसमृदथा संयोज्य भक्षयति एषा पात्रसंयोजना, एतान्येव कक्ले हस्तस्थिते संयोजयति एषा कवलसंयोजना, वदने कवलं प्रक्षिप्य ततः शालनक प्रक्षिपति, यद्वा मण्डकादिकं पूर्व प्रक्षिप्य पश्चात् गुडादिकं प्रक्षिपति एषा वदनसंयोजना, किश्च उपकरणं गवेषयत एव साधोश्चोकपदृकायाप्तौ विभूषाप्रत्ययमन्तरकरपं याचित्वा परिभुआनस्य बहिरुपकरणसंयोजना दसतौ चागत्य तथैव परिभुभानस्य अन्तरुपकरणसंयोजनेत्यायपि द्रष्टव्यमिति । कारणे तु संयोजनापि भवति । यदाह-" रसहेउं संजोगो, परिसिद्धो कप्पए गिलाणहा । जस्स व अभक्तछंदो, सुहोचिओऽभाविओ जो य ॥ 1 ॥ " रसहेतोः प्रतिषिद्धसंयोगो ग्लानार्य तु कल्पते यद्वा यस्य अभक्तछन्दो-भक्तारुचिर्यश्च सुखोचितो राजपुत्रादिर्यश्चाद्याप्यभावितो-'परिणतचारित्रः शैक्षस्तनिमित्तै संयोगोऽपि कल्पते इति, प्रमाणद्वारे सामान्येन सर्वसुदरं पभिर्भागइविभज्यते तत्र भागत्रयमशनतकशाकादिना पूर्यते द्वौ भागौ पानीयेन षष्ठं तु भागं वायुमविचारणार्थमूनं कुर्यात, विशेषेण तु कालापेक्षया अतिशीतकाले द्रवस्यैको भागः 1 चत्वारो भक्तस्य 4 एकोऽनिलाय 1, मध्यमे तु शीतकाले द्वौ भागौ पानीयस्य 2 त्रयस्तु भागा भक्तस्य 3 एकोऽनिलाय 1, अत्युष्णकाले त्रयो भागा द्रवस्य द्वौ भक्तस्य एकोऽनिलाय, मध्यमोष्णकाले द्वौ भागौ पानीयस्य त्रयो भक्तस्य एकोऽनिलायेति । गाथाछ्न्द्ः॥ 57 ॥ पूर्वगाथायां 'बायालीसेसणाकुसलेऽत्ति अनेन मुनिनिर्दोषमाहारं भुञ्जीतेति परमार्थत उक्तम्, अथ तमपि न रूपाद्यर्थमश्नीयादिति दर्शयन्नाहतं पि न रूवरसत्थं, न य वण्णत्थं न चेव दप्पत्थं । संजमभरवहणत्थं, अक्खोवंगंव वहणत्थं ॥ 5 ॥
Page #132
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 6 ॥ व्याख्या-तमपि निर्दोषाहारमपि न रूपरसाथै रूपं च-लावण्यं रसश्च-भोजनास्वादस्तदर्थ, न च-नैव वर्णार्थ-शरीरश्लाघार्थ गौरताद्यर्थ वा, न चैव दप्पार्थ-अनङ्गवृद्धयर्थ, किन्तु संयमभरवहनार्थ-चारित्रभारनिर्वहणार्थ शरीरस्याधारमात्रभृतं साधुर्दद्यादिति शेषः । अत्र दृष्टान्तमाह-'अक्खोवंग व वहणत्थं' ति अक्षोपाङ्गमिव वहनाथ अयमभिप्राय:-यथा अक्षस्य-धुर उपाङ्गो-'भ्यानं नवनीतादि तच्च तावन्मात्रमेव दीयते यावता शकटमनायासेन भारमुबहति, न चास्तीति कृत्वा प्रकामं नवनीतादेरभ्यानस्य दानं निष्फलत्वात् , एवं साधुनापि यावता दशविधचक्रवालसामाचारीस्वाध्यायभिक्षाचक्रमणादिक्रियासमर्थ शरीरादि भवति तावन्मात्रमेवाभ्यवहार्य, नातिरिक्तं रूपाद्यर्थमिति । गाथाछन्दः ॥ 58 ॥ अयेह पद्भिः कारणैः साधोराहारमाहारयति-पभिरेव च कारणैराहारं परित्यजति तत्र यैः षभिः कारणैराहारमाहारयति तानि दर्शयतिवेअण 1 वेयावच्चे 2, इरिअट्ठाए ya3संजमट्ठाए । तह पाणवत्तिआए 5, छटुं पुण धम्मचिंताए ॥ 59 ॥ व्याख्या-पदैकदेशे पदसमुदायोपचारात् 'veaNa'tti क्षुद्वेदनोपशमनाय भुञ्जीत, यतो नास्ति क्षुत्सदृशी वेदना । उक्त च-"पंथसमा नत्थि जरा, दारिद्दसमो अ परिभवो नत्थि । मरणसम नत्थि भय, छुहासमा वेदणा नत्थि ॥ 1 ॥ नत्थि ज न वाहै, तिलतुसमित्तपि एत्थ कायरस । सन्निझं सबदुहाइ, दिति आहाररहिअस्स ॥ 2 ॥ "1, तथा बुभुक्षितः सन् वैयावृत्त्यं कर्तुं न शक्नोति अत आचार्यादीनां वैयावृत्त्यकरणाय 2, तथा ईर्थ-ईसिमित्यर्थ 3, तथा संयमः-प्रत्युपेक्षणाप्रमार्जनादिलक्षणः साधुव्यापारः तत्पालनाथै, बुभुक्षित एनं कर्तुं न शक्नोतीति 4 , तथा माणा-जीवितं प्राणो वा-स्थानं तत्प्रत्ययार्थ-तत्सन्धारणार्थ यतो बुभुक्षितस्स तद् द्वयमपि परिहीयते 5, तथा षष्ठं पुनः कारणं धर्मचि ॥ 62 ॥
Page #133
--------------------------------------------------------------------------
________________ न्तार्थ-मूत्रार्थानुचिन्तनादिलक्षणशुभचित्तप्रणिधानार्थ एतदपि बुभुक्षितः कर्तुं न शक्नोतीति 6, अत्र-मुजीतेति क्रियाशेषः सर्वत्र स्म्ब्न्ध्नीय्ः। अत्र प्रसङ्गतोऽभोजनकारणान्यपि पडुच्यन्ते-" आर्यके 1 उवसग्गे, तितिक्खया 2 बंभवेरगुत्तीसु 3 / पाणिदया 4 तवहेउ~ 5, सरीरवोच्छेअणट्ठाए 6 ॥ 1 ॥ " आतङ्के-ज्वरादावुत्पन्ने सति न सुनीत 1, तथा उपसर्ग-राजस्वजनादिकृते देवमनुष्यतिर्यक्कृते वा सजाते सति तितिक्षार्थ-उपसर्गसहनार्थ 2, तथा ब्रह्मचर्यगुप्तिष्विति अत्र षष्ठ्यर्थे सप्तमी ततोऽयमर्थः-ब्रह्मचर्यगुप्तीनां परिपालनाय 3, तथा प्राणिदयार्थ-वृष्टिमहिकामूक्ष्ममंडूकादिरक्षार्थ 4, तथा तपोहेतो:-तपःकरणनिमित्तं 5, तथा चरमकाले शरीरव्यवच्छेदार्थ 6, सर्वत्र न भुञ्जीतेति क्रियासम्बन्ध इति । गाथाछ्न्द्ः॥ 59 ॥ अथ पुनरपि गच्छस्वरूपमेवाह जत्थ य जिट्ठकणिट्ठो, जाणिजइ जिट्ठवयणबहुमाणो, दिवसेण वि जो जिहो, न य हीलिज्जइ स गोअमा गच्छो ॥ 60 ॥ व्याख्या-यत्र च गणे ज्येष्ठः कनिष्टश्व ज्ञायते, तत्र ज्येष्ठः-पर्यायेण वृद्धः कनिष्टः पर्यायेण लघुः, तथा यत्र ज्येष्ठस्य वचन-आदेशो ज्येष्ठवचनं तस्य बहुमान:-सन्मानः ज्ञायते, 'जिविणयबहमाणोऽत्ति पाठे तु ज्येष्ठस्य विनयबहुमानौ ज्ञायते, तथा यत्र च दिवसेनापि यो ज्येष्ठः स न हील्यते, चकाराद्यत्र पर्यायेण लघरपि गुणद्धौ न होल्यते सिंहगिरिशिष्यैर्वजशिशुरिव, हे गौतम ! स गच्छो ज्ञेय इति । गीतिच्छन्दः ॥ 60 ॥ अथार्याव्यतिकरण गच्छ स्वरूपमेव गाथादशकेनाहजत्थ य अज्जाकप्पो, पान्न्च्चाएविरोर्द्भिक्खे|न्य् परिभुजै सहसा,गोयम गच्छं तयंभणियं ॥ 1 ॥
Page #134
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 63 ॥ व्याख्या -- यत्र च गणे आर्याणामेव साध्वीनामेव कल्पते इत्यार्याकल्पः - साध्यानीताहार इत्यर्थः, प्राणत्यागेऽपि - मरणागमनेऽपि रोरदुर्भिक्षे - दारुणदुष्काले न च नैव परिभुज्यते साधुभिरिति शेषः, कथं सहसा -'विमृश्य संयमस्य विराधनाऽविराधने यतः - सर्वत्र संयममेव रक्षेत्, संयमे च तिष्ठति आत्मानमेव रक्षेत्, आत्मानं च रक्षन् हिंसादिदोषाद् मुच्यते, मुक्तस्य च प्रायश्चित्तप्रतिपश्या विशुद्धिः स्यात् न च हिंसादिदोषप्रतिसेवन कालेऽप्यविरतिः तस्याऽऽशयविशुद्धतया विशुद्धपरिणामत्वात् । उक्तं चौधनिर्युक्तो 81 गाथायां - " सव्वत्य संजमं संजमा उ अप्पाणमेव रक्खेज्जा । मुच्चै ऐवायाओ, वि सोही न याविरई ॥ 1 ॥ " ततो विमृश्य परिनुज्यतेऽपि अर्णिकापुत्राचार्यैरिव, यदाह - "अन्नियपुत्तायरिओ, भत्तं पाणं च पुष्पचूलाए । उवणीयं भुंजतो, तेणेव भवेण अंतगडो ॥ 1 ॥ " हे गौतम! स गच्छो भणितः, सूत्रे नपुंसकत्वं प्राकृतत्वादिति । अणिकापुत्राचार्यसम्बन्धवायम् - अत्थि इह भरहवासे, बहुभद्दा पुप्फभद्दिया नयरी । जसु परिसरं mi defra, ass सुपयोहरा गंगा ॥ 1 ॥ तत्थासि सकुलकेऊ, रिजकुलकेऊ अ पुप्फकेउनिवो । जस्स करेस्सी रेहै, विजयसिरीवेणिदंड व ॥ 2 ॥ सुद्धमई हंसगई, विणयवई नयवई सुसीलवई । देवगुरुविहिअपणई, तस्स पि आसि पुप्फवई ॥ 3 ॥ बिसयहमणुहताण, ताण मिहुर्णं मणोहरं जायं । तणओ अ पुप्फचूलो, तणया पुण पुप्फचूला य ॥ 4 ॥ समगं रममाणाणं, समरूवाणं पवट्टमाणाणं । निश्वमपिम्मपराणं, वाणं वच्चैति दिअहाई ॥ 5 ॥ कैया विकामलीला - वणम्मि तारुण्यंमि vahU'tA । ते नियवि निवो निअमाणसंमि इअ चिंतिउ~ लग्गो ॥ 6 ॥ जै एयाण परूप्पर, पिम्मपराण समाणरूवाणं । कहवि हु कीरै विरहो, ता णूणममंगलं हुआ ॥ 7 ॥ तो एयाणं करगह- मंगलकरणम्मि निम्मिए संते । / वृतिः ॥ 63 ॥
Page #135
--------------------------------------------------------------------------
________________ विहिणो अविनाण, पयडणं सहलयं होइ ॥ 8 ॥ अहमवि विरहं एयाण - मक्खमो पिक्खिउ~ मणागंवि । तणयतणयाण पाणिगहणमओ कारवेमि लहुं ॥ 9 ॥ तो मंतिषमुहनायर - कोर सद्दाविडं निवो भणइ । अंतेरंभि रयणं, उत्पज्जइ तस्स को सामी ॥ 10 ॥ ते वि हु भणति सामिय ! सयलम्मि वि मंडलम्मि जं रयणं । उप्पज्जइ तस्स पहू, निवो किमंतेउरगयस्स ॥ 11 ॥ नियदेसे जं रयणं, जायै जणौ व तं जहिच्छाए । विणिवेसंतो सययं, वारिज्जइ केण धरणिधरो ॥ 12 ॥ इय तच्चयणछलेणं, छलप्पहाणो नरेसरो हिट्ठो । लोयसमक्खं नियदारगाण कारेह करगहणं ॥ 13 ॥ पुप्फबई तब्भज्जा, सावयधम्मुज्जुया अकज्जाओ । वारंती वि न गणिया, भूवइणा कुग्गहग्गहिणा ॥ 14 ॥ सिरिपुप्फचूलकुमरी, विसयहं तीइ पुष्पचूलाए । सद्धिं अणुहवमाणो, गमेइ कालं निमेसु च ॥ 15 ॥ कमसो अकित्तिकद्दम-मलिणे निवपुप्फकेयमि मए । सिरिपुप्फचूलराया, पालै नीईइ महिवलयं ॥ 16 ॥ तैया अकज्जकरणा-वसरे पइणाऽवमाणिया संती । पुप्फवई निवेया, पडिवन्ना जिणवरचरित्तं ॥ 17 ॥ मिरवज्जं पवज्र्जं, पालिय खालियपमायमलपडला ! सा मरिकणं सुहझाण-संगया दिवि सुरो जाओ ॥ 18 ॥ ओहिं जाव पउंजइ, सो तियसो ताव सोयरेण समं । पिक्खे वि पुप्फचूल, भोगपरं चितिउं लग्गो ॥ 19 ॥ मम आसी पुचभवे, पाणाउ वि वल्लहा सुया एसा । वा तह करेमि अडुणा, जेण न नरए फुडं पडै ॥ 20 ॥ इय चिंतिय पडिबोहण - विहियमई पुप्फबैवरो अमरो । निसिसुताए बीए, नरदुहे सए एवं ॥ 21 ॥ साहाविय तिसु उन्हा, मीस चउत्थी इसीय उवरि तिगे । परमाहम्मिय अन्नुन्नुदीरणा वेणा तत्थ ॥ 22 ॥ ऐसकडमुहघडियालया असुरेहि कडुरडंतसरा । कट्टिजंति हु केई, जंताओ लोहंतंतु व CATE
Page #136
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 64 ॥ 1444 ॥ 24 // // 23 // ताडिज्जंति य केई, सिलायले वज्जकंटयाइने । असुरेहि गहियचलणे, खालणपारद्धवसणं व पीडिज्जंति य केई, उच्छुषि व लोहजंतमज्झमि । करवत्तेहिं केई दारुब वियारियज्जति ॥ 25 ॥ आलिंगाविज्वंती, केई लोहित्थिमग्गितवियतणुं । खाविज्वंति समंसं छिंदे के वि छुरियाहिं ॥ 26 ॥ तिण्हातरला केई, पाइज्जंती य उण्हतजयाई । के वि हु जलिरंगारे, खाविज्वंता छुहकिलंता ॥27॥ राइयपमाणखंडे, काऊ के वि कडुरडता वि । कुंभीपाए पावा, पचति य सागपत्तं व ॥ 28 ॥ अच्चुण्हतावियासुं, केवि तलिति पप्पड व फुडं । चूरिज्जंति य केई, घडु व मुग्गरपहारेहिं ॥ 29 ॥ केवि तवियदविहुयतंव - तौयसमनीरपूर भरियाए । वेयरणीपदद्ध ति, पुकरंता विविज्जति ॥ 30 ॥ केई ताए पुलिणे, वसहु व महाभरं वहिज्जता । पलयाणलपज्ज लिए, भट्ठे चणय व फुहंति ॥ 31 ॥ छायात्थिणो य केई, असिवणपत्ता समीरखित्तेहिं । सवंगं छिज्जती, पहरणरूवेहि पत्तेहि ॥ 32 ॥ अंबे 1 अंबरिसी चेव 2, सामे अ 3 सबले त्तिय 4 / रुद्दो 5 वरुद्द 6 काले य 7, महाकाले त्ति यावरे 8 ॥ 33 ॥ असि 9 पत्तधणू 10 कुंभे 11, वालू 12 वेयरणीइ य 13 / खरस्सरे 14 महाघोसे 15, एए पंनरसाहिया ॥ 34 ॥ धाडंति पहार्डति य, हर्णेति विधति तह निसुंभंति । मुंचति अंबरतले, अंबा खलु तत्थ नेरइए 1 ॥35॥ ओहयए य तहियं, निस्सन्ने कप्पणीहि कप्पंति । विदलमचडुलगच्छिन्ने अंबरिसी तत्थ नेरइए ॥ 2 ॥36॥ साडणपाडणतोडण - विंधण रज्जूतलप्पहारेहिं । सामा नेरइयाणं, पवत्त-" यंती अपुण्णाणं 3 ॥ 37 ॥ अंतजरफिफिसाणि य, हिययं कालिज्जपुप्फसेवके । सबला नेरइयाणं, पवत्तयंती अपुन्नाणं 4 ॥ 38 ॥ असिसत्तिकुंततोमर - मूलतिसूलेस सइअग्गेसु । पोयंति रुद्दकम्माउ, नरगपाला तर्हि रुद्दा 5 ॥ 39 ॥ जंति वृत्तिः ॥ 64 ॥
Page #137
--------------------------------------------------------------------------
________________ अंगमंगाणि, ऊरु बाहू सिराणि करचरणे । कप्पंति कप्पणीहि, उवरुद्दा पावकम्मरए 6 ॥ 40 ॥ मीराम सुंठएमुं कंडूसु य पयणगेसु ya pyNti। कुंभोमु य लोहीसु य, पयंति काला u neraie jaa4॥kppti कागिणी मंसगाणि छिदंति सीहपुच्छा. णि । खाविंती नेरइए, महकाला पावकम्मरया 8 ॥ 42 ॥ हत्थे पाए ऊरू, बाहुसिरा तह य अंगमंगाणि । छिदि पगाम तू, असिनेरइया उ नेरइए 9 ॥ 43 ॥ कन्नोढनासकरचरण-दसण तह थणपुतोरुबाहूणं । छेयणभेयणसाडण, असिपत्तधणूहि पाडिति 10 ॥ 44 ॥ कुंभीसु य पयणेसु य, लोहीसु य कंदुलोहकुंभीसु । कुंभी उ नरगपाला, हणंति पाचंति नरएसु 11 ॥ 45 ॥ तडतडतडस्स भज्जति, भज्जणिकलंबवालुयापिट्टे । वालुअगा नेरइए, लोलती अंबरतलम्मि 12 ॥ 46 ॥ वसपूयरुहिरकेसहि-वाहिणीकलकलंतजतुसोया । वेयरणिनरयवाला, नेरइए ऊ पवाहिति 13 ॥ 47 ॥ कप्पति करकएहिं, कप्पंति परुष्परं परसुगेहिं । संबलियमारहंती, खरसरा तत्थ नेरइए 14 ॥ 48 ॥ भीए य पलायंते, समंतओ तत्थ ते निरंभंति । पसुणो जहा पसुवहे, महघोसा तत्थ नेरइए 15 ॥ 49 ॥ इय नेरइयसरूवं, सुदारुणं पासिऊण पडिबुद्धा । सुरहि व वग्यतट्ठा, सइ व परपुरिसकरभट्ठा ॥ 50 ॥ हसि व सेणनट्ठा, मूसि व विडालदसणपलाणा । सा पुष्फचूलजाया, जाया भयवेविरसरीरा ॥ 51 ॥ अप्पाणं नयरगयं व, पिक्खमाणा मणमि संबुद्धा । सवं सुविणसरूवं, सा साहै निअयदैयस्स ॥ 52 ॥ सो वि हु तीए दुसुविण-उवसमणत्थं paY=यविहवेहिं । संतियनिउणजणेहिं, कारावै संतियं कम्मं ॥ 53 ॥ पुर्व व पुष्फचूला, सुयापबोहाय पुष्फबैतियसो । वारं वारं नरए, दंसइ सा वि हु भणइ पइणो ॥ 54 ॥ ता सो गोसे नि। यपिय-यमाइसहिओ सहंगओ सत्वे । दसणिणो आणाविय, नरयसरूवाइ~ पुच्छेइ ॥ 55 ॥ ते वि हु भणति नरवर,
Page #138
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 66 ॥ दारिदं रोगसोगसंतावा । परवसभावो गुत्तीइ, ठाणमिय नरयचिन्हाई ॥ 56 ॥ मुमिणविसंवायाओ, तबयणमसवयं वियाणित्ता । मोडेऊणं वयणं, ते लहु देवी विसज्जेइ ॥ 57 ॥ रन्ना अनियपुत्ता-परिओ हक्कारिऊण अहपुट्ठो । जहठियनरयसरूवं, तेसिं पुरओ परूवेइ ॥ 58 ॥ देवी भणेइ भयवं, ममं व तुम्हेहि सुविणमझमि । किं नरयाण सरूवं, सयलपि पलोइयं एयं ॥ 59 ॥ मूरीवि भणइ भद्दे ! सुविणेण विणावि जिणवरागमओ । जाणिज्जइ अम्हेहिं, लोयसरुवं असेसंपि ॥ 60 ॥ तो निवजाया पुच्छइ, भयवं विहिएण केण कम्मेण । जीवा पावंति इमाणि, नरयदुक्खाणि तिक्खान्नि॥61॥ अन्नियपुत्तो साहै, कुणिमाहारे सया पवत्ताणं । महरंभमहपरिग्गह-पसत्तचित्ताण सत्ताणं ॥ 62 ॥ पंचिंदियघाईणं, गुरुपडिणीयाण रुद्दझाणीणं । नरए हवेइ पडणं, उल्लालियदंडनाएण ॥ 63 ॥ इय कहिऊणं अनिय-पुत्तायरिया गया नियं ठाणं । जणणी देवो वि तओ, तीसे दंसेइ सग्गाई ॥ 64 ॥ तत्थ य तियसा मणिमय-विमाणमालानिवाससुहसहिया । अमरतरुनियरपूरिय-समीहियस्था ऐपसत्था ॥ 65 ॥ कुंडलतिरीडहार-पमुहाहरणेहि भूसियसरीरा । नियकंतकंतिपूरेहि, पूरियासेसदिसिविदिसा ॥ 66 ॥ अरयंबरवत्थधरा, अणमिसनलिणोवमाणनयणजुया । अमिलाणपुप्फमालाघोलिरगलकंदला सययं ॥ 67 ॥ देवंगणागणेहि, सह विसयमुह सया समाणता । बहुविहजलाइकीला-पसत्तचित्ता दुहच्चचा ॥ 68 ॥ गामसरताणमुच्छण-मुच्छियवरगीयसवणनिहुअमणा । ताललयमाणरम्मं, नट्टारंभ पलोयंता ॥ 69 ॥ सयलजणलोललोला-कोडीहिं पि हुन पनि सक्कं । ईसरियमणुहवंता, चिट्ठति पगिट्ठिमया ॥ 70 ॥chhi कुलयं ॥ इय पिक्खिऊण सुमिणे, देवसरूवं सकउगा देवी । पडिबुज्झिऊण पइणो, जहडिअं कहै वुत्ततं ॥ 71 ॥ गोसे तोसेण निवो, ॥ 65 ॥
Page #139
--------------------------------------------------------------------------
________________ दंसणिणो आहवित्तु पुच्छेइ । किं सग्गस्स सरूवं, तेसिं एगो कहै एवं ॥ 72 ॥ पियसंगमाउ अवरो, सग्गो नो अत्यि इत्य भुवणम्मि । अवरो भणेइ जं जं, सुहजणयं स स हवे सग्गो ॥ 73 ॥ एवं सग्गसरूवं, तकहियं पुष्फचूलनिवदैया । नो मन्नेइ जओ सा, तद्दिठिई सयं सुविणे ॥ 7 ॥ अह इक्कारिय रन्ना, अन्नियउत्तो नमित्तु परिपुट्ठो । तियसालयस्सरूवं, जहडियं साहए सई ॥ 75 ॥ तं सुणिय पुष्फचूला, विणयावणया भणेइ गुरुपुरओ । भयवं ! ममं व सुविणे, किं तुम्ह वि पिक्खिया सम्गा ॥ 76 ॥ वागरै गुरू भद्दे ! जिणवयणपईवभासियमणाणं । सग्गसरूवं अनं पि, सबमम्हाण पुण पयर्ड ॥ 77 ॥ निवदझ्या वि पमाणं, जिणवयणंमि जाणित्ता । पुच्छेइ गुरुं सग्गो, पाविज्जइ केण कम्मेण ॥ 78 ॥ तो वागरै गुरू वि हु, भद्दे ! जिणदेसियाइ दिक्खाए । सबसुहाणं ठाणं, लब्भइ सग्गो पवग्गो वि ॥ 79 ॥ इय सुणिय भग्गदुग्गइमग्गा रंगंतरंगसंवेगा । सिरिपुप्फचूलनरवर-पाणपिआ विन्नवेइ गुरुं ॥ 8 ॥ भयवं दैयं पुच्छिय, पवजं तुम्ह पायमूलम्मि । गहिउ~ नरजम्मदुमं, सुहफलफलियं करिस्सामि ॥ 81 ॥ इय भणिरी निवभज्जा, नमिऊण गुरुं विसज्जए हरिसा । तत्तो नियदैयं पइ, जंपइ महुराइ वाणीए ॥ 82 ॥ तुम्ह पसायं सामिय ! भोगुवभोगा मए सया भुत्ता । इन्हिं कुणह पसायं, पवजं जेण गिण्हेमि ॥ 83 ॥ तमयंडवज्जपाय, पिव सुणिय वयं निवो पयंपेइ । सुयणु मह पिम्मपउमं, मा उम्मूलेसु करिणि व ॥ 84 ॥ सत्तंगसंगयं पि हु, रजं अंतेउरं तहा नयरं । मह तुह विरहे ससिमुहि ! सुन्नं रन्नं व पडिहाइ ॥ 85 ॥ अह चिट्ठसि न कहं पि हु, ता तं अंगीकयत्वया संती । गिव्हसु मह गिहि भिक्ख, जेणणुजाणामि दिक्खढें ॥ 86 ॥ रन्नो तहत्ति पडिव-जिऊण तं वयणममयपाणं व दीणाइयाण दाणं, दाऊणं कप्पवल्लि b॥ 87 ॥ सवत्थाभयदाण, उग्घोसिय चेइएम
Page #140
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 66 ॥ तह पूयं । काऊण दैयकारिय-निक्खमणमहुस्सवुक्करिसा ॥ 88 ॥ गंतूण अन्नियाय - गगहरपासम्मि पुप्फचूला सा । पडिवज्जइ पचज्जं, बीयं पिव मुक्खरुक्खस्स ॥ 89 ॥ गहणासेवणसिक्खं, सम्मं सा सिक्खिउं म्हाद्क्खा। संजाया गुरुयाणं, संगो हि गुणावहो होइ ॥ 90 ॥ अह नाणेणं नाउं, बारससंवच्छराइ दुब्भिक्खं । अन्नियउत्तायरिओ, गच्छं पर जंपए एवं ॥ 91 ॥ वच्छ ! गच्छह तुम्मे, दुब्भिक्खाओ सुभिक्खदेसेसु । जंघावलपरिखीणा, चिट्ठिस्सामो इहेवम्हे ॥ 92 ॥ पुहवितललुलियसीसा, सीसावि भणति नेरिस जुत्तं । तुम्ह पयप उममूलं, मुत्तुं अम्हाण पुण गमणं ॥ 93 ॥ तो नमिय पुप्फचूला, विभव गुरुं मुणिंद ! तुम्हाणं । पुन्नोदएण लद्धं, सुरसुसमहं करिस्सामि ॥ 94 ॥ उस्सग्गघवायविऊ, अणुचिमवि ती साहुणी गिरं । पडिवज्जिऊण गच्छं, सुभिक्खदेसंमि पट्ठवै ॥ 95 ॥ अह पुप्फचूल अंते - उराउ गहिऊण सुद्धमाहारं । वियरेइ पुप्फचूला, गुरूण परमाइ भत्तीए ॥ 96 ॥ एवं सया गुरूणं, एगम्गमणेण सा परमभचि । कुणमाणा सुहझाणा, पावै वरकेवलं नाणं ॥ 97 ॥ सा जायकेवला वि हु, वैयावच्चं विसेसओ गुरुणो । आगमभणियं अत्यं, सच्चवयंती विणिम्मेइ ॥ 98 ॥ जो जस्स य जारिसयं, पुछि भतिं कुर्णतओ होइ । सो तस्स तारिसं चिय, कुणेइ जा नज्जइ न नाणी ॥ 99 नाणेण सा गुरूणं, सहाइ~ मणिच्छियाइ~ पूरंती । तेहिं वृत्ता वच्छे ! कहं तुहं इय वियाणेसि 1 ॥ 100 ॥ पभणेइ पुप्फचूला, भयत्रं ! पगिईं तुमाण जाणेमि । जो जं खु सया सेवै, सो जाणइ तरस सम्भावं ॥ 101 ॥ कैया सा वरिसंते, घणेस्सणं आणिऊण वियरंती । गुरुणा वृत्ता जाणं-तियावि किं वच्छि भुल्लेसि ॥ 102 ॥ सा वि पर्यंपइ भयवं ! आकारण वज्जिए मग्गे । पिंडं आणंतीए, तुम्भं दोसो न को वि हवे ॥ 103 ॥ अच्चित्तं पुण मग्गं, जाणेसि तुमं कहं ति आ वृत्तिः ॥ 66 ॥
Page #141
--------------------------------------------------------------------------
________________ से मूरी, उवविस सूर । पोएइ तिमुले मन ॥ 10 ॥ तो निव्वुई । गुरुपुट्ठा । सा भणइ केवलेणं, सई पञ्चक्खयं मझ ॥ 104 ॥ मूरी वि चिंतज, भए दुरप्पेण केव्ल्न्नागी। आसाइभो तो किं, अब्भवो दूरभवो वा ॥ 105 ॥ तो जाणिऊण गुरुणो, 'भिपाय सा भगेह सुरसरियं । तुम्हतरताण फुडं, भविस्सई केवलं नान्न्ण्॥106॥अः सूरी गंतूणं, गंगाए बहु जण परियस्थिओ । आरूहै नावाए, लो(ला)हत्ये को न उज्जमै ॥ 107 ॥ जत्थ परसे मूरी, उवविसई तत्थ बुहुए नावा । to loo niyajoviya-luddho तं खिवै जळमझे ॥ 108 ॥ तत्थ पडतं पवयण-पडिणीया खुद्दवंतरी मूरि । पोएइ तिमूलेणं, जो खलाणं को करुणा ॥ 109 ॥ मूरी वि नियं पीई, अवगन्निय चिंतए कहं देहो । आउक्कायाईणं, जोवाण खयंकरो मज्झ ॥ 110 ॥ इय जीवदयासारं, भावंतओ मणे सूरी । आरुहिय खवगसेणिं, अंतगडो केवली जाओ । / 111 ॥ सियझाणंमि चउत्थे, ठिओ तओ निव्वुई गओ सूरी। तत्य य निवाणमई, देवा देवीउ अकरिसुं ॥ 112 ॥ तप्पभी तत्थ ठाणे, लोइयतित्थं पयाग इय नाम । सुपसिद्धं संजायं, कामियदाणाउ लोयम्मि ॥ 113 ॥ इत्तो अ पुप्फचूला, सियझाणेणं खवित्तु कम्माई । निवाणमणतसुहाण-भायणं झचि संपत्ता ॥ 114 ॥ इति अनिकापुत्राचार्यचरित्रमिति । गाथाछन्दः ॥ 61 ॥ जत्थ य अजाहि समं थेरा विन उल्लवंति ग्य्द्स्न्ना|n य झायंतित्थीणं, अंगोवंगाइ तं गच्छं ॥ 2 ॥ ___ व्याख्या-यत्र च गच्छे आर्याभिः-साध्वोभिः सम-सार्ध स्थविरा अपि साधवः किं पुनस्तरुणा: नोल्लपन्ति-नालापसलापादि कुर्वन्ति, किंभूताः गताः-नष्टाः दशनाः-दन्ताः येषां ते गतदशनाः न च ध्यायन्ति-चिन्तयन्ति स्त्रीणां-नारीणां अङ्गोपाङ्गानि, तत्राङ्गान्यष्टौ बाहुद्वयं ऊरुद्वयं पृष्टिः शिरः हृदयं उदरं च, उपाङ्गानि-कर्णनेत्रनासिकादीनि तं गच्छं वदनीति
Page #142
--------------------------------------------------------------------------
________________ | शेषः इति । गाथाछ्न्द्ः॥ 62 ॥ वज्जेह अप्पमत्ता, अज्जासंसम्गि अग्गिविस्स्रिसी। अजाणुचरोसाह,लहै अकित्तिं खु अचिरेण ॥ 3 ॥ व्याख्या-वर्जयत-मुश्चत अप्रमत्ता:-प्रमादवर्जिताः सन्तो भो साधवो यूयं का आर्यासंसर्गी:-साध्वीपरिचयान् अत्र शसो लोपः प्राकृतत्वात् कथंभूताः आर्यासंसर्गीः अग्निविषसदृशीरुपलक्षणत्वात् व्याघ्रविषधरादिसदृशीश्च यत उक्तं त्रियोऽधिकृत्य तंदुलवैचारिकमकीर्णके-" जाओ चिय इमाओ इत्थियाओ अणेगेहिं कैवरसहस्सेहिं विविहपासपडिबद्धेहि कामरागमोहेहि वनियाओ वि एरिसाओ तं जहा-पगइ विसमाओ, पियरूसणाओ, पियवयणवल्लरीओ, कैअवपेमगिस्तिडीओ, अवराहसहस्सधरणीओ, पभवो रोगस्स, विणासो बलस्स, सूणा पुरिसाण, नासो लज्जाए, संकरो अविणयस्स, निलओ नियडीण, खाणी वैरस्स, सरीरं सोगस्स, भेषो मज्जायाणं, आसओ रागस्स, निलओ दुचरियाण, माईए सम्मोहो, खलणा नाणस्स, चलणं सीलस्स, विग्यो धम्मस्स, अरी साहूणं, दूसणं आयारपत्ताण, आरामो कम्मरयस्स, फलिहो मुक्खमग्गस्स, भवणं दरिहस्स, अवि य इमाओ आसोविसो विव कुवियाओ, मत्तगओ विव मयणपरवसाओ, वग्धी विव दुद्दहिययाओ, तणच्छन्नकूवो विव अप्पगासहिययाओ, मायाकारओ विव उव्यार्स्य्ब्ण्ध्गाउत्ताओ। आदरिसचिंध पिव दुग्गिझसम्भावाओ, फुफुमा विव अंतोदहणसीलाओ, नगमगो विव अणवट्ठियचित्ताओ, अंतोदवणो विव कुहियहिययाओ, किण्हसप्पो विव अविस्ससणिज्जाओ, संझम्भरागो विव मुहुत्तरागाओ, समुहवीची विव चवलसभावाओ, मच्छो विव दुप्परिवत्तणसीलाओ, वानरो विव चवलचित्ताओ, मच्चू विव निविसेसाओ, कालो विव निरणुकंपाओ, वरुणो ॥ 7 ॥
Page #143
--------------------------------------------------------------------------
________________ विव पासहत्याओ, सलिलाओ विव निन्नगामिणीओ, कित्रणो विव उत्ताणहत्याओ, नरओ त्रिव उत्तासणिज्जाओ, खरो इव दुस्सीलाओ, दुट्ठस्सो विव दुद्दमाओ, बालो इव मुहुत्तहिययाओ, अंधयारमिव दुप्पवेसाओ, विसवल्ली विव अणल्लियणिज्जाओ, दुट्ठगाहा बाबी इव अणवगाहाओ, ठाणभट्ठो विव इस्सरो अप्पसंसणिज्जाओ, किंपागफलमिव मुहमहुराओ, रिमुंडी विव बाललोभणिज्जाओ, मंसपेसीगहणमिव सोवदवाओ, जलियचुडिली विव अमुच्चमाणडहणसोलाओ, अरिट्ठमिव दुल्लंघणिज्जाओ, कूडकरिसावणो विव काळविसंवायणसीलाओ, चंडसीलो विव दुक्खरक्खियाओ, ऐविसाओ, दुग्गंछियाओ, दुरुवचाराओ, अगंभीराओ, अविस्ससणिज्जाओ, अणवत्थियाओ, दुक्खरक्खियाओ, दुक्खपालियाओ, अरैकराओ, ककसाओ, दढवेराओ, रूवसोहग्गमउम्मत्ताओ, भुयगगैकुडिलहिययाओ, कंतारगइठाणभूयाओ, कुलस यण मित्तभयकारियाओ, परदोसपगासियाओ, कयग्घाओ, बलसोहियाओ, एगंतहरणकालाओ, 'चंचलाओ, जाइभंडोवगारो विव मुहरागविरागाओ, अवियाईंताओ, अरज्जूपासो अ (i) दारुयाअडवी, अणालस्स निलओ, ऐतिक्खवेयरणी, अणिमिओ वाही, अविउगोविप्पलावो, अरूबउवसग्गो, रइतो चित्तविन्भमो, सबंगिओ दाहो, अणन्भपसूया वज्जासणी, असलि - लप्पलरत् समुद्दरओ, अवियाई तासिं इत्थियाणं अणेगाणि नामनिरुत्ताणि, पुरिसे कामरागपडिबद्धे नाणाविहेहिं वायस यस हस्सेहिं बहबंधणमाणयंति । पुरिसाणं नो अन्तो एरिसो अरी अस्थि त्ति नारी o, तं जहा - नारीसमा नराणं अरीओ नारीओ 1, नाणाविहेहिं कम्मेहिं सिप्पयाइ हिं पुरिसे मोहंति ति महिलाओ 2, पुरिसे ( प ) मत्ते करति त्ति पमयाओ 3, महंतं कलिं जणयंति त्ति महिलियाओ 4, पुरिसे हावभावमाईहिं रमंति चि रामाओ 5, पुरिसे अंगाणु न 5
Page #144
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 68 ॥ सोरे राए कति ति अंगणाओ 6, नाणाविहेसु जुडभंडणसंगामाडवीसु मुहाण गिन्हणसीउन्हदुक्ख किलेसमाई पुरिसे लालति ति ललणाओ 7, पुरिसे जोगनिउणेहिं बसे ठावंति त्ति जोसियाओ 8, पुरिसे नगुणाविहेहिं भावेहिं वण्णंवि चि वणियाओ । 9 " इत्यादि तथा दशवैकालिकेऽप्युक्तं " विभूसा इत्थिसंसग्गी, पणीअं रसभोअणं । नरस्सचगवेसिस्स, विसं ताउडं जहा ॥ 1 ॥ " तथाऽन्यैरप्युक्तं - " आवर्त्तः संशयानामविनयभवनं पत्तनं साहसानां, दोषाणां सन्निधानं कपटशतगृहं क्षेत्रमप्रत्ययानाम् । स्वर्गद्वारस्य विभो नरकपुरमुखं सर्वमायाकरण्डः, स्त्रीयन्त्रं केन सृष्टं विषमविषमयं सर्वलोकस्य पाशः ॥ 1 ॥ नो सत्येन मृगाङ्क एव वदनीभूतो न चेन्दीवरद्वन्द्वं लोचनतां गतं न कनकैरप्यङ्गयष्टिः कृता । किं त्वेवं कविभिः प्रतारितमनास्तत्रं विजानन्नपि त्वङ्मांसास्थिमयं वपुर्मृगदृशां मत्वा जनः सेवते ॥ 2 ॥ यदेतत्पूर्णन्दुद्युतिहरमुदाराकृतिधरं, मुखाब्जं तन्वङ्गयाः किल वसति यत्राधरमधुः । इदं तत्किम्पाकमफलमिवानीव विरसं व्यतीतेऽस्मिन् काले विषमिव भविष्यत्य सुखदम् ॥ 3 ॥ व्यादीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना, नीलाब्जघुतिनाऽहिना वरमहं दष्टो न तचक्षुषा । दष्टे संति चिकित्सका दिशि दिशि प्रायेण पुण्यार्थिनो, मुग्धाक्षोक्षणवीक्षितस्य नहि मे वैद्यो न वाऽप्यौषधम् ॥ 4 ॥ संसार तव निस्तार- पदवी न दवीयसी । अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥ 5 ॥ नूनं हि ते कविवरा विपरीतबोधा, ये नित्यमाहुरबला इति कामिनीनाम् । याभिर्विलोलतरतारकदृष्टिपातैः शक्रादयोऽपि fararaaor: कथं ताः ॥ 6 ॥ जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः । हृदये चिन्तयन्त्यन्य, प्रियः को नाम योषिताम् ॥ 7 ॥ स्मितेन भावेन च लज्जया भिया, पराङ्मुखैरर्द्ध कटाक्षवी क्षितैः । वचोभिरोर्ष्या कलहेन लीलया, समस्त भावैः वृत्तिः ॥ 68 ॥
Page #145
--------------------------------------------------------------------------
________________ खलु बन्धनं स्त्रिय्ः॥8॥ आर्यासंसगवर्जने कारणमाह-खुः-यस्मादर्थे ततोऽयमर्थः यस्मात्कारणात् आर्यानुचरः साधु:मुनिर्लभते-पाप्नोति अकीर्ति-असाधुवाद अचिरेणेति-रतोककालेनेति । गाथाछ्न्द्ः॥6॥ थेरस्स तवस्सिस्स व, बहुस्सुअस्स व पमाणभूयस्स । अज्जासंसगीए, जणपणयं हविजाहि ॥ 64 ॥ व्याख्या-स्थविरस्य-वृद्धस्य तपस्विनो वा-तपोयुक्तस्य बहुश्रुतस्य वा-अधीतबह्वागमस्य प्रमाणभृतस्य वा-सर्वजनमान्यस्य एवंविधस्यापि साधोः आर्यासंसा-साध्वीप रिचयेन 'जणपणयं' ति जनवचनीयता-जनापवाद इत्यर्थः भ्वेदिति। गाथाछ्न्द्ः॥ 64 ॥ अथ यद्येवंविधस्याप्यार्या संसा जनापवादः स्यात् तर्हि एतद्विपरीतस्य का कथेत्याहकिं पुण तरुणो अबहुस्सुओ अनय वि हु विगित्त्त्थ्त्व्च्र्न्नो। अजासंसग्गीए,जणजपणयं न पाविजा 65 व्याख्या-तरुणो-युवा अबहुश्रुतश्च-आगमपरिज्ञानरहितः न चापि हु विकृष्टतपश्चरणो-न दशमादितपा-कर्ता एवंविधो मुनिरासिंसर्या जनवचनीयतां किं पुनर्न प्राप्नुयात् अपि तु माप्नुयादेवेत्य्र्थ्ः। गाथाछ्न्द्ः॥65॥ एतदपि कुत इत्याहजइवि सय थिरचित्तो, तहवि संसग्गिलद्धपसराए । अग्गिसमीवे व घयं, विलिज चित्तं खु अजाए।66। ___ व्याख्या-यद्यपि स्वयमात्मना स्थिरचित्तो-दृढान्त:करणः साधुः तथापि तस्येति शेषः, आर्यायाः संसा प्राकृतत्वात् विभक्तिलोपः, लब्धप्रसरया-प्रसरणवत्या अग्निसमीपे घृतमिव खु-निश्चयेन चित्तं-मनो विलीयेत-शैथिल्य भजेत् अथवा संसर्गिलब्धप्रसरया आर्यया तस्य चित्तं विलीयेत । तत्र संसों गमनागमनादिना संगत्यां मुनिना लब्धमसर:-कियत्का
Page #146
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 69 ॥ लमङ्गोपाङ्गालोकनालापादिकरणरूपो यस्याः सा तथा तया दृष्टमात्रया राजीमत्या स्थनेमिमुनेरिव तथा हि-यदा श्रीनिमिः प्रव्रजितस्तदा रथनेमिज्येष्ठभ्राता राजीमतीमुपचरति सा मामिच्छेदिति सा भगवती निर्विभकामभोगा अन्यदा तदमिमाय ज्ञात्वा मधुघृतसंयुता पेया पीता तस्मिन् आगते तथा मदनफलाघ्राणेन वान्ता उक्तश्च-एता पेयां पिब, रयनेमिसचे कार्य वार्त पीयते ? सा पाह-अहं श्रीनेमिना वान्ता कथं पातुमिच्छसि । घिर त्थु ते जसोकामी, जो तं जीषियकारणा । वंत इच्छसि आवेउं से ते मरणं भवे ॥ 1 ॥ धिगस्तु ते तव पौरुषमिति गम्यते हे यशस्कामिन् ! सासूर्य क्षत्रियामन्त्रणं अथवाऽकारप्रश्लेषादयशःकामिन् धिगस्तु तव यस्त्वं जीवितकारणार-असंयमजीवितहेतोर्वान्तमिच्छस्यापातुं श्रेयस्ते मरणं भवेत् । रथनेमिः सम्बुद्धः प्रव्रजितः राजीमत्यपि प्रव्रजिता, अन्यदा रथनेमिरवत्यां भिक्षामाहिण्ड य स्वामिसकाशमागच्छन् वृष्टयाभ्याहतो गुहामनुपविष्टः, राजीमती स्वामिनं पन्दित्वा प्रतिश्रयमागच्छन्ती वृष्टयान्तरा तामेव गुहामायाता। स्थनेमिस्तां दृष्ट्वाऽध्युपपन्नः, सा ज्ञात्वेदम वोचत् ॥ 2 ॥ अहं च भोगरायरस, तं ca si aNdhgvnhinno| mA kule गंधणा होमो, संजमं निहुओ चर ॥ 2 ॥ अहं च भोगराज्ञ:-उग्रसेनस्य दुहितेति गम्यते, त्वं च भवस्यन्धककृष्णे:-समुद्रविजयस्य सुत इति गम्यते, अतो मा एकैकमधाने कुल आवां गन्धनौ भूवः-जघन्यसर्पतुल्यावित्यर्थः, अतः संयम निभृतश्चर" इत्यादि गाथाछ्न्द्ः॥66॥ सवत्थ इथिवग्गमि, अप्पमत्तो सया अव्सित्थो। नित्थरै बंभचेरं, तविवरीओ न नित्थरै ॥ 7 ॥ व्याख्या-सर्वत्र-सर्वस्मिन प्रजितापवजितरूपे स्त्रीवर्ग अप्रमत्तः-निद्राविकथादिप्रमादरहितः सदा-सर्वकालं अविश्वस्तो-विश्वासरहितश्च सन् निस्तरति-पालयतीत्यर्थः, ब्रह्मचर्य-मैथुनत्यागरूपं तद्विपरीत:-उक्तविशेषणरहितो न निस्तरति ॥ 69 ॥
Page #147
--------------------------------------------------------------------------
________________ न निर्वहति ब्रह्मचर्यमिति । गोथाछ्न्द्ः॥ 67 ॥ | सवत्थेसु विमुत्तो, साहू सव्वत्थ होइ अप्प्व्सो। सो होइ अणप्पवसो, अजाणं अणुचरंतो u॥6॥ व्याख्या-सर्वार्थषु विमुक्तः-सर्वपदार्थेषु ममतारहितः साधुमेक्षिसाधकः सर्वत्रात्मवशो भवति न कुत्रापि परवशः, स पुनर्मुनिर्भवत्यनात्मवश:-परवशः किं कुर्वन्नित्याह 'अज्जाणं 'ti'kacid द्वितीयादेः (8-3-134) इति प्राकृतसूत्रेण द्वितीयास्थाने षष्ठीविधानात् आर्याः-साध्वीरनुचरन-साध्वीनां किङ्करत्वं कुर्वन्नित्यर्थः तुः-पुनरर्थे इति । गाथाछन्दः ॥ 6 ॥ खेलपडिअमप्पाणं, न तरै जह माच्छिआ विमोएउण्। अजाणुचरो साह, न तरह अप्पं विमोएउ|69 / व्याख्या-श्लेष्मपतितमात्मानं न शक्नोति, यथा मक्षिका विमोचयितुं-पृथक् कत्तु एवमार्यानुचरः-साध्वीपानबद्धपादः साधुन शक्नोति आत्मानं विमोचयितुं जिनाज्ञया प्रामादिषु विहरणार्थमिति । गाथाछन्दः ॥ 69 ॥ साहुस्स नत्थि लोए अज्जासरिसी हुबंधणे उव्मा। धम्मेण सह ठवंतो, नय सरिसो जेण असिलेसो।70। व्याख्या-लोके-जगति साघो:-मुनेरासहशी हु-निश्चित बन्धने उपमा नास्ति, अविधिना आर्या परिवर्तयतः । साधोरा-सदृशमन्यत्कर्मबन्धस्थान नास्तीत्यर्थः, तथा धर्मण सह वर्तमानस्येति शेषः, 'ठवितोऽत्ति विभक्तिव्यत्ययात् आर्याः । स्थापयतः प्रक्रमाद्धर्म एव यासां सहशोऽश्लेषो-अबन्धनं नच नैवास्ति, कोऽर्थः यः स्वयं धर्मवान् विधिपरिवर्त्तनेनार्या धर्म ॥ स्थापयति तस्यास दशमन्यत् कर्म(मा)बन्धस्थानमुपलक्षणत्वात्कर्मनिर्जरास्थानं च नैवास्तीत्यर्था,तथा चोक्तं-निश्चीथपंचदशो
Page #148
--------------------------------------------------------------------------
________________ चिट गच्छा चार ॥70 ॥ देशकभाष्यचूर्योः प्रलम्बाधिकारे-"पुच्छ सहुभीअपरिसो, चउभंगे पढमगे अन्नुन्न्न्नातो। सेसतिगे नाणुण्णा, गुरुगा परियट्टणे जं च ॥ 1 ॥ एत्य सीसो पुच्छति, जं सुतं दोहवि वग्गाण दोसु खित्तेसु त्ति एत्थ पुढो ठिताणं संजतीणं वा दुक्खं वावारो बुज्झति, दोसदंसी य पुढो खित्ते ठवेह जतो अदोसा समुप्पज्जति, तं न घेत्तत्वं आगमे य पहावेज्जा, अतो संसतो किं परियट्टियवाओ न परियट्टियवाओ ? आयरिओ भणइ-नस्थि कोइ नियमो जहा अवस्सं परियट्टियवाओ न व त्ति, जै पुण पहावेत्ता णायओ परियट्टति तो महतीए णिज्जराए वट्टति, अह अणायओ पालेइ तो अतिमहामोह पकुछ इ दीहं संसारं णिवत्तेइ, तो केरिसेण परियट्टियवाओ ? को वा परियट्टणे विधी? अतो भणति, सहू भीयपरिसो त्ति एतेहिं दोहि पदेहिं चउभंगो कायद्यो-सहू भीयपरिसो 1 सहू अभीयपरिसो 2 असहू भीयपरिसो 3 असहू अभीतपरिसो 4 घितिबल। संपण्णो इंदियनिग्गहसमत्थो थिरचित्तो य आहारोवधिखेचाणि य तप्पाउग्गाणि उप्पाएउ समत्थो एरिसो सहू, जस्स सद्यो । साहुणिवग्गो भया न किंचि अकिरियं करेति भया कंपति एसो भीतपरिसो, एत्य पढमभंगिल्लरस परियट्टणं अणुष्णायं, सेसेसु तिसु भंगेसु नाणुण्णायं, अह परियति तो चगुरुं 'परियट्टणे जं च ' ति बितियभंगिल्लो अप्पणा सहू परं अभीतपरिसत्तणओ जं ताओ सच्छंदपयाराओ काहिति तं पावति, ततियभंगिल्लो पुण असहुभीतत्तणओ तासिं अंगपञ्चंगसंठाणचारुल्लवियपेहिय दहुं जं समायरति तं पावति, चरिमे य बितियततियभंगदोसा दट्टवा । पढमभंगिल्लो जति पुण पवावेती, जावज्जीवाइ ताओ पालेति । अण्णासति कवि हु, गुरुगा जं निजरा विउला ॥2॥'ज्ति 'त्ति अम्भुवगमे किमभुवगच्छति, ताओ पहावेउं जति ता पहावेति तो विधीए जावज्जीवं परियट्रेति, 'पुण' ति विसेसणे किं विसेसेति इमं सो पढमभंगिल्लो जै ॥ 7 ॥
Page #149
--------------------------------------------------------------------------
________________ RAPHERDINNIPRINNER जिणकप्पं पडिवजिउकामो अण्णं च अजाओ परिअट्टियवाओ तो किं करेउ ? जै अत्थि गच्छे अन्नो परिअट्टगो तो चिरदिक्खियाओ अहिणवाओ दिक्खेउ तस्स समप्पेउं जिणकप्पं पडिवजौ, अह नत्यि अन्नो परियट्टगो तो मा जिणकप्पं पडिवज्जौ ताओ चिय परियट्टौ एवं विसेसेति किं एवं भन्नै, उच्यते-अन्नवट्टावगस्सासति जति जिणकप्पं पडिवजति तो चउगुरुगा । अण्णं च जिणकप्पट्टिअस्स जा निज्जरा तओ विधीए संजतीउ अणुपालेतस्स विउलतरा णिज्जरा भवतीति । " तथाऽत्र प्रसङ्गतो निशीथाष्टमोद्देशकभाष्यचूर्णीगतः साधुभिः सार्धं साध्वीविहारविधिर्यथा-"इदाणिं गच्छस्स आणण ति दारं-पडिलेहिए अ खित्ते, संजतिवग्गस्स आणणा होइ । निकारणमि मग्गौ, कारणि पुरओ व समग वा ॥ 1 ॥ जया खेत्ताओ खेत्तं संजतीउ संचारिजंति तदा निब्भए-निराबाधे साहू पुरतो ठितो ताओ अ मग्मतो ठिता, आगच्छंति, भयाइकारणे पुण साहू पुरतो मग्गतो पक्खा पक्खि वा समंतओ वा ठिता गच्छति ॥ 1 ॥ निप्पच्चवाइसंबंधि भाविओ गणहरो पबितैतो । णेति भये पुण सत्थेग सद्धिं कयकरणसहिओ वा ॥ 2 ॥ संजतीण संबंधिणो जे संजया तेहिं सहितो गणधरो अप्पबितिओ अप्पतितिओ वा निष्पच्चवाए णेति, सपच्चवाए सत्येण सद्धिं णेति, जो वा संजओ सहस्सजोही सत्थे वा कयकरणो तेण सहितो णेति ॥ 2 ॥ उभयट्ठा विणिविट्ठ मा पेल्ले समणि तेण पुरवेगे । तं उ न जुज्जइ अविणयविरुद्धौभयं च जयणाए ॥ 3 ॥ एमे आयरिया भणति पुरतो वि ठिता संजतीउ गच्छंतु किं कारणं, आह-काइअसण्णाविणिविट्ठ संजतं मा वैणीपेल्लिहि ति । सोवा वैणिं तम्हा पुरतो गच्छंतु तं न जुजति ॥ कम्हा तासिं अविणतो भवति लोगविरुद्धं च तम्हा उभयं जयणाए करेज का जयणा ? जत्थ एगो काइअसण्णं वोसिरति, तत्थ सव्वेवि चिट्ठति, ततो सव्वेवि cir3हते
Page #150
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 72 ॥ दढ मग्गओ चेव चिटुंति, ताओ वि पिट्ठतो सरीरचितं करेंति एवं दोसा न भवतीति । " अयं च साध्वीविहारविधिबृहत्कल्पवृत्तिप्रथमखण्डमान्तेऽप्यस्ति । तथा साधुसाध्वीनामेकत्र स्थानाधाश्रित्य स्थानाङ्गपञ्चमस्थानकेऽप्युक्तं, यथा-" पंचहि ठाणेहिं निगंथा य निग्गंधीओ य एगंतओ ठाणं वा सेज वा निसीहियं वा चेयमाणे नाइक्कमंति, तं जहा-अत्थेगइआ । निगथा य निग्गंथीओ य एगं मई आगामिनं छिन्नावायं दीहमद्ध मडविमणुपविट्ठा, तत्थेगयतो ठाणं वा सेज्जं वा निसीहि वा चेप्रमाणे नाइक्कमंति 1, अत्थेगैया निग्गंथा य निगंथीओ य गामंसि वा नगरंसि वा जाव रायहाणिसि वा वास उवागया एगैया जत्थ उवस्सयं लभंति एगइआ णो लभंति तत्थेगयतो ठाणं वा जाव नाइक्कमंति 2, अत्थेगैया निग्गंथा य निग्गथीओं य नागकुमारावासंसि वा सुवनकुमारावासंसि वा वार्स उवागया तत्थेगयओ जाव णाइकमंति 3. आमोसगा दीसति ते इच्छंति णिग्गंधीओ चीवरपडिआए पडिगाहित्तए तत्गयओ जाव णाइकमंति, 4, जुवाणा दीति ते इच्छति णिगंथीओ मेहुणपडिआए पडिगाहित्तए तत्थेगयओठाण वा जाव णाइक्कर्मति 5, इच्चेतेहिं पंचहि ठाणेहिं जाव णाइक्कमंति तथा पंचहिं ठाणेहि समणे णिग्गथे अचेलए सचेलिआहिं णिग्गंथी हिं सद्धिं संवसमाणे णाइक्कमंति, तं जहा खित्तचित्ते समणे निगंथे निग्गंथेहिं अविजमाणेहिं अचेलए सचेलिआहिं णिग्गयीहिं संवसमाणे णाइक्कमै 1, एवमेतेणं गमएणं दित्तचित्ते 2, जक्खाइडे 3, उम्मायपत्ते 4, निग्गंथी पवाविए समाणे निग्गंथेहिं अविज्जमाणेहिं अचेलए सचेलिआहिं निगथोहिं सद्धि संवसमाणे णाइक्कमति 5 / " इति, गाथाछन्दः ॥ 70 ॥ पूर्वमार्याधिकारे 'जैवि सयं थिरचित्तो' इत्यादिना कस्यचिदार्यया रागादिमादुर्भावेन चारित्रभ्रंशोऽपि स्यादित्युक्तमय वाङ्मात्रेणापि भ्रष्टचारित्रस्य दण्डप्रतिपादनद्वारेण प्रस्तुतमेवाइ 72
Page #151
--------------------------------------------------------------------------
________________ | वायामित्तण विजत्थ, भट्ठचरिअस्स निग्गहं विहिन्ना|भुल्द्धिजुअस्सावी, कीरै गुरुणा तयं गच्छं 71 व्याख्या-वाझ्मात्रेणापि किं पुनः कायेनेत्यपि शब्दार्थः, यत्र गच्छे भ्रष्टचरितस्य-खण्डितचारित्रस्य साधोः 'निमा ति, नपुंसकत्वं प्राकृतत्वात् , निग्रहो-दण्डो विधिना आगमोक्तप्रकारेण, कयम्भूतस्य बहुलब्धियुतस्यापि-आमपौषध्यायनेकलब्धिसमन्वितस्यापि क्रियते-विधीयते गुरुणा आचार्येण क्षुल्लकस्येव पित्रा स गच्छः स्यादिति क्षुल्लकसम्बन्धश्चायम् वसन्तपुरे देवप्रियः श्रेष्ठी, यौवमे भार्या मृता, पुत्रेणाष्टवार्षिकेण सह प्रबजितः । इतश्च स क्षुल्लकः परीषदाध्ययानो वक्ति-तात ! न शक्नोमि भिक्षाटनं कर्त, ततः पिता आनीय दचे, एवं भूमौ न संरतारयितुं शक्नोमि, ततः पिता फल। कमर्पयति, एवं लोचस्थाने क्षौर कारयति, प्रक्षालयत्यनं प्रासुकनीरेण, पुनर्वक्ति तात ! न शक्नोमि ब्रह्मव्रतं पालयितुं, ततोऽयोग्योऽयमिति पित्रा निष्काशितः, मृत्वा महिषो जातः, पिता चारित्रमाराध्य देवो जातः, अवधिना सुतं महिष पश्यति, सार्थवाहरूपं कृत्वा तं महिषं गुरुभारं वाहयन् तात ! न शक्नोमीत्यादिपूर्वभवोक्तं पुनः पुनः कथयन् स्मारयति, तस्य जातिस्मरणं उत्पन्नम्, गृहीतानशनो महिषो मृत्वा वैमानिकदेवो जात इति चल्लककथा । अत्राधिकारात् आमौंपध्यादिलब्धिस्वरूपं लिख्यते___आमोसहि 1 विप्पोसहि 2 खेलोसहि 3 जल्लोसही 4 चेव । सबोसहिसं भिन्ने 6, ओही 7 रिउ 8 विउलमाबद्धी 9 ॥ 1 ॥ चारण 10 आसीविस 11 केवली अ 12, गणधारिणो अ 13 पुबधरा 14 / अरिहंत 15 चक्कवट्ठी 16, बलदेवा 17 बासुदेवा 18 y॥2॥ खीरमहुसप्पिआसव 19-कोट्टयबुद्धी 20 पयाणुसारी y। तह बीयबुद्धि 22
Page #152
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 72 ॥ तेयग 23-आहारग 24 सीयलेसा य 25 ॥ 3 ॥ वेउविदेहलद्धी 26, अक्खीणमहाणसी 27 पुलागा य 28 / परिणाम-. तववसेणं, एमाई हुंति लद्धीओ ॥ 4 ॥ इह लब्धिशब्दस्य प्रत्येकमभिसम्बन्धात् 'आमोसहिलद्धि' ति आमर्शो-हस्तादिना स्पर्शः औषधिर्यस्य स आमौंषधिस्तस्य स एव वा लब्धिलब्धिमतोरभेदविवक्षणाल्लब्धिः-सम्पदामपौषधिरेवमग्रेऽपि ज्ञेयम् 1 / 'विप्पोसहि' ति विपुड्-उच्चारः पुरीषमिति यावत् औषधिर्यस्य स तथा तस्य स एव वा लब्धिः विघुद्दउस्स्धिल्ब्धिः2| | 'khelosahi'tti खेल्:-shlessmH3|'jlloshi' त्ति जल्ला-कर्णदन्तनासिकानयनजिहोद्भवः शरीरसम्भवश्च मला 4 / 'सबोसहि' ति. सर्वे विप्मूत्रकेशनखादय उक्ता अनुक्ताश्च औषधयो यस्य स तथा, उक्तं च योगशास्त्रप्रथमप्रकाशवृत्तौ श्रीहेमचन्द्रसूरिपादः" योगिनां कायसंस्पर्शः, सिञ्चन्निव सुधारसैः । क्षिणोति तत्क्षणं सर्वा-नामयानामयाविनाम् ॥ 1 ॥ योगिनां योगमाहात्म्यात् , पुरीषमपि कल्पते । रोगिणां रोगनाशाय, कुमुदामोदशालि च ॥ 2 ॥ तथाहि योगमाहात्म्या-द्योगिनां क्फ्बिन्द्व्ः। सनत्कुमारादेरिव, जायन्ते सर्वरुछिदः ॥ 3 ॥ मला किल समानातो, द्विविधः सर्वदेहिनाम् । कर्णनेत्रादिजन्मैको, द्वितीयस्तु वपुर्भवः ॥ 4 ॥ योगिनां योगसम्पत्ति-माहात्म्याद् द्विविधोऽपि सः । कस्तूरिका परिमलो, रोगहा सर्वरोगिणाम् ॥ 6 ॥ नखाः केशा रदाश्चान्य-दपि योगिशरीरगम् । भजते भेषजीभाव-मिति सौषधिः स्मृता ॥ 6 ॥ तथाहि तीर्थनाथानां, योग। भृच्चक्रवर्तिनाम् । देहास्थिशकलस्तोमः, सर्वस्वर्गेषु पूज्यते ॥ 7 ॥ " किञ्च-मेघमुक्तमपि वारि यदङ्गसङ्गमात्रान्नदीगतमपि सर्वरोगहरं भवति, तथा विषमृच्छिता अपि यदीयाङ्गसनिवातस्पर्शादेव निर्विषी भवन्ति, विषसम्पृक्तमप्यन्नं यन्मुखपविष्टमविषं भवति, महाविषमव्याधिबाधिता अपि यद्वचः श्रवणमात्राद्दर्शनमात्राच्च वीतविकारा भवन्ति, एषः सर्वोऽपि सवौंष ॥ 72 ॥
Page #153
--------------------------------------------------------------------------
________________ धिप्रकार इति 5 / तथा 'संभिन्नेऽत्ति पदैकदेशे पदसमुदायोपचारात् सम्भिन्नश्रोतो लब्धिः सम्भिन्नानि-एकैकश: सर्वविषयैः संगतानि श्रोतांसि-इन्द्रियाणि यस्य स तथा तस्य लब्धिःसम्भिन्नश्रोतो लब्धिः, उक्तश्च-"सर्वेन्द्रियाणां विषयान् , गृण्हात्येकमपीन्द्रियम् । यत्प्रभावेण सम्भिन्न-श्रोतोलब्धिस्तु सा मता ॥ 1 ॥ 6, तथा 'ओहित्ति अवधिज्ञानल ब्धिमूर्तद्रव्यविषयं ज्ञानम्, उक्तञ्च-" द्रव्याणि मूर्तिमन्त्येव, विषयो यस्य सर्वतः । नैयत्यरहितं ज्ञानं, तत्स्यादवधिलक्षणम् ॥ 1 ॥ " 7 तथा ऋजुमतिलब्धिरर्द्धतृतीयोच्छ्याङ्गुलन्यूनमनुष्यक्षेत्रवर्तिसज्ञिपञ्चेन्द्रियमनोद्रव्यप्रत्यक्षीकरणहेतुर्मनःपर्यावज्ञानभेद:, / विपुलमतिलब्धिस्तु विशुद्धतरः सम्पूर्णमनुष्यक्षेत्रवर्तिसज्ञिपञ्चेन्द्रियमनोद्रव्यप्रत्यक्षीकरणहेतुर्मनःपर्यायज्ञानभेद एव, उक्तश्चस्यान्मनःपर्ययोज्ञानं, मनुष्यक्षेत्रवर्तिनाम् । माणिनां समनस्कानां, मनोद्रव्यप्रकाशकम् ॥ 1 ॥ ऋजुश्च विपुलश्चति, स्यान्मनःपर्ययो द्विधा । विशुद्धयातिपाताभ्यां, विपुलस्तु विशिष्यते ॥ 2 ॥ 8, 9, तथा 'cAraNa'tti अतिशयचरणाश्चारणास्ते च द्विधा, जंघाचारणा विद्याचारणाच, अथवाऽन्येऽपि बहभेदाचारणा भवन्ति, तथा चोक्तं योगशास्त्रवृत्तावेव "द्विविधाश्चारणा ज्ञेया, जंघाविद्योत्थशक्तितः । तत्राद्या रुचकद्रीपं. यान्त्येकोत्पातलीलया ॥ 1 ॥ वलंतो रुचकद्वीपादेकेनोत्पतनेन ते । नन्दीश्वरे समायान्ति, द्वितीयेन यतो गताः ॥ 2 ॥ ते चोर्द्धगत्यामेकेन, समुत्पतनकर्मणा । गच्छन्ति पाण्डुकवनं, मेरुशैलशिरःस्थितम् ॥ 3 ॥ ततोऽपि वलिता एको-त्पातेनायान्ति नन्दनम् । उत्पातेन द्वितीयेन, प्रथमोत्पातभूमिकाम् ॥ 4 ॥ विद्याचारणास्तुगच्छ-त्येकेनोत्पातकर्मणा । मानुषोत्तरमन्येन, द्वीपं नन्दीश्चराहुयम् ॥ 5 ॥ तस्मादायान्ति चैकेनोत्पातेनोत्पतिता ytH। यान्त्यायान्त्यू मार्गेऽपि तिर्यग्यानक्रमेण ते ॥ 6 ॥ " अन्येऽपि बहुभेदाश्चारणा भवन्ति,
Page #154
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 73 ॥ PARENVERNANDANSKTMri तद्यथा-आकाशगामिनः पर्यशासनावस्यानिषण्णा: कायोत्सर्गशरीरा वा पादोत्क्षेपनिक्षेपक्रमादिना व्योम्चारिन्न्ः। केचित्त जल 1 जना 2 फल 3 पुष्प 4 पत्र 5 श्रेण्यग्निशिखा 7 धुम 8 नीहारा 9 वश्याय 10 मेघ 11 वारिधारा 12 मर्कटकतन्तु 13 ज्योतीरश्मि 14 पवनाथालम्बनगतिपरिणामकुशलाः 15, जकमुपेत्य वापीनिम्नगासमुद्रादिष्वकायिकजीवानविराधयन्तो जले भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणा: 1, भुव उपरि चतुरङ्गलपमिते आकाशे जङ्गानिक्षेपोक्षेपनिपुणा जसाचारणाः2, नानाद्रुमफलान्युपादाय फलाश्रयमाप्यविराधनेन फलतले पादोत्क्षेपनिक्षेपकुशलाः फलचारणाः3 नानाद्रुमलतागुल्मपुष्पाण्युपादाय पुष्पसूक्ष्मजीवानविराधयन्तः कुसुमतलदलावलम्बनसङ्गगतयः पुष्पचारणाः 4, नाना वृक्षगुल्मवीरुल्लताविताननानामवालतरुणपल्लवालम्बनेन पर्णसूक्ष्मजीवानविराधयन्तश्चरणोत्क्षेपपटवः पत्रचारणाः5, चतुर्योजनशतोच्छ्रितस्य निषधस्य नीलस्य वाऽद्रेष्टकच्छिन्नां श्रेणिमुपादायोपर्यधो वा पादनिक्षेपोत्क्षेपपूर्वकमुत्तरणावतरणनिपुणाः श्रेणिचारणा: 6, अग्निशिखामुपादाय तेजःकायिकानविराधयन्तः स्वयमदह्यमानाःपादविहारनिपुणा अग्निशिखाचारणाः 7, धूमवत्तिदिरथीनामूईगां वा आलम्ब्यास्खलितगमनारकन्दिनो धूमचारणाः 8, नीहारमवष्टभ्याप्कायिकपीडामजनयन्तो गतिमसङ्गानुवाना नीहारचारणाः 9, अवश्यायमाश्रित्य तदाश्रयजीवानुपरोधेन यान्तोऽवश्यायचारणाः 10, नभोवर्मनि पवितंतजलधरपटलपटास्तरणे जीवानुपातिचङ्कमणप्रभवो मेघचारणाः 11, प्रादृषेण्यादिजलधरादेर्विनिर्गतवारिधारावलम्बनन माणिपीडामन्तरेण यान्तो बारिधाराचारणाः 12, कुब्जवृक्षान्तरालभाविनमःप्रदेशेषु कुब्जवृक्षादिसम्बद्धमटकतन्त्वा 1 प्रचलित pra0
Page #155
--------------------------------------------------------------------------
________________ लम्बनपादोद्धरणनिक्षेपावदाता मर्कटकतन्तूनच्छिन्दन्तो यान्तो मर्कटकतन्तु चारणाः 13, चन्द्राकंग्रहनक्षत्राद्यन्यतमज्योतिरश्मिसम्बन्धेन भुवीवपादविहारकुशला ज्योतिरश्मिचारणाः14, पवनेष्वनेकदिग्मुखोन्मुखेषु प्रतिलोमानुलोमवत्तिषु तत्मदेशावलीमुपादाय गतिमस्खलितचरणविन्यासमास्कन्दन्तो वायुचारणाः 15, इति चारणाश्च सातिरेकानि सप्तदशयोजनसहस्राणि ऊद्धमुत्पत्य पश्चात्तिर्यग्गच्छन्ति, उक्तश्च समवायांगे," इमीसेणं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ साइरेगाई सत्तरसजोअणसहस्साई उई उप्पैत्ता तओ पच्छा चारणाणं तिरियगती पवत्तति त्ति"10|त्था आशीविषलब्धिः -निग्रहानुग्रहसामर्थ्य यदाह-" तपश्चरणमाहात्म्यात, गुणादितरतोऽपि वा । आशीविषाः समर्थाः स्युः, निग्रहेऽनुग्रहेऽपि च ॥ 15 ॥ 11 / तथा केवलिलब्धि 12, गणधरलब्धि 13, पूर्वधरलब्धि 14, अहल्लब्धि 15, चक्रवर्तिलब्धि 16, बलदेवलब्धि 17, वासुदेवलब्धयः प्रतीताः 18 / 'खीरमहसप्पिआसव' त्ति पुण्डे क्षुचारिणीनां गवां लक्षस्य क्षीरमद्धिंक्रमेण दीयते यावर्दकस्याः क्षीरं तत् चातुरिक्यमित्यागमे गीयते तदिह क्षीरं ज्ञेयम्, मध्वाद्यप्यजीवसम्पातिशर्करादि किंचिद्विशिष्टं द्रव्य ज्ञयम्, ततो येषां पात्रपतित कदन्नमपि क्षीरमधुसपीरसवीर्यविपाक जायते, वचनं वा शारीरमानसदुःखप्राप्तानां देहिनों क्षीरादिवत्सन्तपैकं भवति, ते क्षीराश्रवा मध्वाश्रवाः सर्पिराश्रवा उपलक्षणवादमृताश्रवा इक्षुरसाश्रवाश्च 19 / तथा 'कोहबुद्धि 'त्ति कोष्टबुद्धयः कोष्टागारिकस्थापितानामसङ्कीर्णानामविनष्टानां भयसां धान्यबीजानां यथा कोष्टेऽवस्थान तथा परोपदशादवधारितानां श्रोतानामर्थग्रन्थबीजानां भूयसामनुस्मरणमन्तरेणाविनष्टानामवस्थानात् कोष्टबुद्धयः 20 / तथा 'पया|: शुसारि 'त्ति पदानुसारिणत्रिधा अनुश्रोतःपदानुसारिणः 1 प्रतिश्रोतःपदानुसारिणः 2 उभयपदानुसारिणश्च 3, तत्रा
Page #156
--------------------------------------------------------------------------
________________ गच्छा ल्लोय्लि दिपदस्याथै ग्रन्थं च परत उपश्रत्य आ अन्त्यपदादर्थग्रन्थविचारणासमर्थपटुतरमतयोऽनुश्रोतःपदानुसारिबुद्धया, अन्त्यपदस्यार्थं ग्रन्यं च परत उपश्रुत्य ततः प्रातिकूल्येनादिपदादाअर्थग्रन्थविचारपटवः प्रतिश्रोतःपदानुसारिबुद्धयः, मध्यपदस्यार्थ ग्रन्थं च परकीयोपदेशादधिगम्याद्यन्तावधिपरिच्छिन्नपदपदसमहमतिनियतार्थग्रन्थोदधिसमुत्तरणसमर्थासाधारणातिशयपटुविज्ञाननियता उभयपदानुसारिघुद्धयः 21 / 'तह बीयबुद्धि' त्ति तथा बीजबुद्धयः उत्कृष्टसुमतीकृते क्षेत्रे क्षित्युदकाद्यनेककारणविशेषापेक्ष बीजमनुपहतं यथाऽनेकबीजकोटीमदं भवति तथैवेह ज्ञानावरणादिक्षयोपशमातिशयप्रतिलम्भादेकार्थेबीजश्रवणे सति अनेकार्थबीजानां मतिपत्तारो बीजबदया बीजवद्धिरेकपदार्थावगमादनेकार्थानामवगन्ता, पदानुसारी स्वकपदावगमात् पदान्तराणामवगन्तति विशेषः 22 / तथा 'तेयग' ति तेजोलेश्यालब्धिः क्रोधाधिवचात् प्रतिपन्थिनं प्रति मुखेन विशिष्टतपोजन्यानेकयोजनप्रमाणक्षेत्राश्रितवरतुदानसमर्थतेजोज्वालामोचनशक्तिः, सा तु यो यमी नित्यं षष्टं तपः करोति पारणके सनख कुल्माषमुष्टया जलचुलुकेन चास्ते तस्य षामासान्ते सिद्ध यतीति 23 / तथा ' आहारग' त्ति आहारकलब्धिआ -आहारकशरीरकरणशक्ति, आहारकशरीरं च हस्तप्रमाणमेकस्मिन् भवे द्विः, संसारे च चतुःकृत्वः, तीर्थकरस्फातिदर्शनाद्यर्थ चतुर्दशपूर्वविदा विधीयते, नानाजीवापेक्षयात्वेकस्मिन् समये तेषां नवसहस्राणि लभ्यते, अन्तरं जघन्यं समय उत्कृष्टं तु षण्मासाः 24 / तथा शीतलेश्यालब्धिरगण्यकारुण्यवशाद नग्राह्यं प्रति तेजोलेश्यामतिघातप्रत्यलं शीततेजोविशेषविमोचनशक्तिः 25 / तथा 'वेउविदेहलद्धिति वैक्रियशरीरकरणशक्तिः साचानेकधा, अणुत्व 1 महत्व 2 लघुत्व 3 1 सुकृष्टसुमती, pra0 I74 ॥
Page #157
--------------------------------------------------------------------------
________________ - गुरुत्व 4 प्राप्ति 5 प्राकाम्ये 6 शित्व 7 वशित्व 8 अप्रतिघातित्व 9 अन्तर्धान 10 कामरूपित्वादि 11 भेदात् , तत्राणुत्वाणुशरीरविकरणं येन बिसछिद्रमपि प्रविशति, तत्र च चक्रवर्तिभोगानपि भुक्ते 1, महत्वं-मेरोरपि महत्तरशरीरकरणसामर्थ्य 2, लघुत्वं वायोरपिलघुतरशरीरता 3, गुरुत्वं-वज्रादपि गुरुतरशरीरतया इन्द्रादिभिरपि प्रकृष्टवलदुःसहता 4, प्राप्तिः-भूमिस्थस्य अङ्गुल्यग्रेण मेरुपर्वताग्रप्रभाकरादिस्पर्शसामर्थ्य 5, प्राकाम्यं-अप्सु भूमाविव गमनशक्तिः, तथा अप्स्विव भूमावुन्मजननिमज्जने 6, ईशित्वं त्रैलोक्यस्य प्रभुता तीर्थकरत्रिदशेश्वरऋद्धिविकरणं 7, वशित्वं-सर्वजीववधीकरणलब्धिः 8, अप्रतिघातित्वं-अद्रिमध्येऽपि निःसङ्गगमनम् 9, अन्त(न-अदृश्यरूपता 10, कामरूपित्वं-युगपदेव नानाकाररूपविकरणशक्तिः 21 / 26 / तथा 'akkhINamahANasa'tti अक्षीणमहानसो महानसं-अन्नपाकस्थानं तदाश्रित्वाद्राद्धानमपि महानसमुच्यते, ततश्च येषामसाधारणान्तरायक्षयोपशमादल्पमात्रमपि पात्रपतितमन्नं गौतमादीनामिव पुरुषशतसहस्रेभ्योऽपि दीयमानं स्वयमेवाभुक्तं न क्षीयते, ते अक्षीणमहानसाः, उक्तं च-" अक्खीणमहाणसिआभिक्खं जेणाणिअं पुणो तेण । परिभुत्तं चिय खिज्जइ बहुएहिं वि न पुण अन्नेहिं ॥ 1 ॥ " उपलक्षणत्वादक्षीणमहालयाच ते च यत्र परिमितभूप्रदेशेऽवतिष्ठन्ते, तत्रासख्याता अपि देवास्तिर्यञ्चो मनुष्याश्च सपरिवाराः परस्परचाधारहितास्तीर्थकरपर्षदीव सुखमासते इति 27 तथा 'पुलाग' त्ति पुलाका:-पुलाकलब्धियुक्ता ये संघादिकार्ये चक्रवर्तिनमपि चूर्णयेयुः, उक्तं च-भगवतीवृत्ती "संघाइयाण कज्जे, चुणिज्जा चक्कवट्टिमवि जीए। तीए लदीइ जुत्तो, लद्धिपुलाओ मुन्नेय्दो॥1॥"28 / एवमेता अष्टाविंशतिसङ्ख्या आदिशब्दादन्याश्च मनोवाकायबलिलब्ध्यादयो जीवानां शुभशुभतरशुभतमपरिणामवशादसाधारणतपः
Page #158
--------------------------------------------------------------------------
________________ प्रभावाच नानाविधा लब्धयः-ऋद्धिविशेषा भवन्ति, तत्र प्रकृष्टज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषेण वस्तुद्धत्यान्तर्महर्तन सकलश्रुतोदध्यवगाहनावदातमनसो मनोबलिनः |अन्त्र्मुहूर्तेन् सकलश्रुतवस्तूचारणसमर्था वाग्बलिना, अथवा पदवाक्यालझारोपेतां वाचमच्चैरुच्चारयन्तो अविरहितवाक्क्रमा अहीनकंठा वाम्बलिनः । वीर्यान्तरायक्षयोपशमाविर्भतासाधारणकायबलत्वात प्रतिमया अवतिष्ठमानाः श्रमलमविरहिता वर्षमात्रप्रतिमाधरा बाहुबलिप्रभृतयः कायबलिनः 3 तथा प्रकृष्टतावरणवीर्यान्तरायक्षयोपशमाविर्भूतासाधारणमहापार्टिलाभा अनधीतद्वादशाङ्गचतुर्दशपूर्वा अपि सन्तो यमर्थ चतुर्दशपूर्वी निरूपयति तस्मिन् विचारकृच्छ्रेप्यर्थेऽतिनिपुणप्रज्ञाः प्राज्ञश्रमणाः, अन्ये अधीतदशपूर्वा राहिणीमज्ञहयादिमहाविद्यादिभिरङ्गष्टप्रसेनिकादिभिरल्पविद्यादिभिश्चोपनतानां भूयसीनामृद्धीनामवशगा विद्यावेगधारणाविद्याधरश्रमणा इत्यादि । तथा भवसिद्धिअपुरिसाणं, एयाओ हुंति भ्न्निअल्द्धीओ। भवसिद्धिअमहिलाणवि, जत्तिय जायंति ते बुच्छ ॥ 1 ॥ " अरिहंत 1 चक्कि 2 केसव 3-बल 4 संभिन्ने य 5 चारणे 6 पुवा 7 / गणहर 8 पुलाय 9 आहारगं च 10, न ह भ्विय्म्हिलान्न्ण्॥2॥ अभवियपुरिसाणं पुण, दस पुबिल्ला उ केवलित्तं च 11 / उज्जुमई 12 विउलमई 13 तेरस पयान ॥ 3 ॥ अभवियमहिलाणं पुण, एयाउ न टुति भणियलद्धीओ 13 / महुखीरासवलद्धीवि, नेव सेसा उ अविरुदाला , इति लब्धिस्वरूपं प्रवचनसारोद्धार-योगशास्त्रयाद्यवलोक्य लिखितमिति, गाथाछ्न्द्ः॥72॥ अथ सन्निध्यायनेक. दोपपरिवर्जनं गुणप्रतिपत्तिं चासाधारणां प्रतिपादयन गाथात्रयेण गच्छत्वमेव समर्थयतिजत्थ यसनिहिउक्खड-आहडमाईण नामगहणे वि । पूईकम्मा भीता, आउत्ता कप्पतिप्पेसु ॥ 7 ॥ ॥ 7 ॥
Page #159
--------------------------------------------------------------------------
________________ मौप निहुअसहावे, हासदवविवज्जिए विघ्मुक्के। असमंजसमकरते, गोअरभूमट्ट विहरति ॥ 73 ॥ मुणिणं नान्नाभिग्घ्-दुक्क्र्प्च्छित्त्म्न्नुच्र्ण्तान्न्। जायै चित्तचमकं, देविंदाणं पि तं गच्छं ॥ 7 ॥ व्याख्या-योति प्रतिवाक्यं सम्बन्धनीयम, चः समुच्चये सन्निधिर्निशायामशनादिधारणं, 'उक्खड 'त्ति औद्देशिकं आहृतं-अभ्याहृतं आदिशब्दात्पूतिकर्मव्यतिरिक्ता दोषाः पूतिकर्मणः पृथगुक्तत्वात्, एतेषां नामग्रहणेऽपि सति तथा ' पतिकम्म 'त्ति पूतिकर्मदोषाच्च यत्र गच्छे मुनयो भीताः-पापभीरुतया भयवन्तो भवन्ति, तत्र सनिधिविषये किञ्चिनिशीथैकादशोदेशकोक्तमुच्यते, "जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा दिया पडिगाहेत्ता दिया मुंजइ 1,जे भिक्ख असणं वा 4 दिया पडिगाहेत्ता राओ भुंजइ 2, जे भिक्खू असणं वा 4 राओ पडिगाहेत्ता दिया भुंजइ 3, जे भिक्खू असणं वा 4 राओ पडिगाहेत्ता राओ भुंजइ 4, चउमुवि भंगेसु आणादिया य दोसा चउगुरुं च पच्छित्तं तवकालविसेसियं दिति । तथा जे भिक्खू पारियासिय पिप्पलिं वा पिप्पलिचुण्णं वा मिरियं वा मिरियचुण्णं वा सिंगबेरं वा सिंगवेरचणं वा बिलं वा लोणं उब्भियं वा लोणं आहारेइ आहारतं वा साइज्जइ ॥ अस्य चूर्णिः-पारियासियं णाम-राओ पज्जुसिय अभिण्णा पिप्पली सा एव मुहमा भेदकया चुण्णा, एवं मिरीयसिंगवेराणपि सिंगबेरं-सुंठी, जत्य विसए लोणं णत्यि तत्य ऊसो पच्चै त बिललोणं भन्नति, उम्मेतिमं पुण सर्यरुहं जहा सामुई सिंघवं ve"tyAdi । तथा बृहत्कल्पपञ्चमोद्देशकमान्तेऽप्युक्तं, यथा "नो कप्पति निगंयाण वा 2 पारिवासिअस्स आहारस्स जाव तयप्पमाणमित्चमवि भूइप्पमाणमित्तमवि to
Page #160
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 76 ॥ EKKKKK45441 अबिंदुपमानमित्तमवि आहारं आहारितए नन्नत्य आगाढेसु रोगायंकेसु "त्ति एतद्वृत्तिलेशो यथा - " त्वक्प्रमाणमात्रं नामतिलतुषत्रिभागमात्रं तच्चाशनस्य घटते, भूतिप्रमाणमात्रं सक्तुकादीनां, तोयबिन्दुप्रमाणमात्रं पानकस्य, इदमेवापवदति आगाढेभ्यो रोगातकेभ्योऽन्यत्र न कल्पते" तेषु पुनः कल्पते इति सूत्रार्थः । अथ निर्युक्तिविस्तरः- " परिवासिअ आहारस्स मग्गणे" स्यादि बहुत परं किञ्चिल्लिख्यते - "मिच्छत्ता संचइए, विराहणा सत्तुपाणजाईओ । संमुच्छणा य तक्कण, दवे अ दोसा इमे हुति ॥ 1 ॥ अशनादिपरिवास्यमानं दृष्ट्वा शैक्षोऽन्यो वा मिध्यात्वं गच्छेत्, उड्डाहं वा कुर्यात् अहो अमी असंचयिकाः, परिवासिते तु संयमात्मविराधना भवति, सक्तुकादिषु धार्यमाणेषु ऊरणिकादयः प्राणजातयः सम्मूर्च्छन्ति, पूपलिकादिषु लालादिसम्मूर्च्छना च भवति, उदरो वा तत्र तर्कणं- अभिलाषं कुर्वन् पार्श्वतः परिभ्रमन् मार्जारादिना भक्ष्यते, एवमादिका संयमविराधना, आत्मविराधना च तत्राशनादौ लालाविषः सर्पों लालां मुश्चेत्, त्वग्विषो वा जिघ्रन् निःश्वासेन विषीकुर्यात् उदरो वा लालां मुश्चेत्, द्रवे चाहारे एते वक्ष्यमाणा दोषा भवन्तीत्यादि । " अथ औदेशिकमोघविभागभेदाद् द्विधा, तत्र स्वार्थमग्निज्वालनस्थाल्यारोपणादिकपाकाद्यारम्भे यः कश्चिदागमिष्यति, तस्य दानाथै यः क्रियानपि भागः कल्पते तदोघौदेशिकं विभागउद्देशिकं तु उद्दिष्ट 1 कृत 2 कम्मे 3 ति मूलभेदानां प्रत्येकं उद्देशसमुद्देशादेशसमादेशरूपोत्तरभेदैर्द्वादशविधं यथा उद्दिष्टोद्देशं 1 उद्दिष्टसमुद्देशं 2 उद्दिष्टादेशं 3 उद्दिष्टसमादेशं 4 कृतोद्देशं 5 कृतसमुद्देशं 6 कृतादेशं 7 कृतसमादेशं 8 कम्मे देश 9 कर्मसमुद्देशं 10 कर्मादेशं 11 कर्मसमादेशं 12 इति । उत्तरभेदानां अर्थों यथा समस्तार्थिनां निमित्तं कल्पितमशनाद्युद्देशं 1, चरकादीनां निमित्तं विवक्षितमशनादिसमुद्देशं 2, निर्ग्रन्थशाक्य तापसगैरिकाजीविकानां 134343 चि ॥ 76 ॥
Page #161
--------------------------------------------------------------------------
________________ HEARRESEARCHRIERIES निमित्तं कल्पितमशनाद्यादेशं 3, साधूनां निमित्त कल्पितमशनादिसमादेशं 4, तत एवं योजना विवाहादिप्रकरणे स्वजनादिभुक्तोद्धरितमोदनतीमनदधिमोदकचूर्णादिभक्तं तदवस्थमेव चतुर्णा पूर्वोक्तानां निमित्तमुद्दिशति-मनसा संकल्पयति वाचा वा निर्दिशति गृहस्था, यथा समस्तभिक्षुकेभ्य इदं दातव्यमित्युद्दिष्टौद्देशिक 1, पाखण्डिकेभ्य इदं दातव्यमिति उद्दिष्टसमुद्देशिकं 2, श्रमणेभ्य इद दातव्यमित्युद्दिष्टादेशिकं 3, निग्रन्थे य इदं दातव्यमित्युदीसमादेशिक 4, तथा विवाहादिप्रकरणे भुक्तोद्धरितमोदनमोदकचूर्णादिकं दधितीमनविकटफाणितनि अनघृतादिना तदर्थमेव मिश्रं करम्बकादिलक्षणं कृत्वा मनसा संकल्पयति, वाचा वा निर्दिशति, पूर्वोक्तन्यायेन यथा इदं समस्तभिक्षुकेभ्यो दातव्यमिति कृतोदेशिकं 1, पाखण्डिकेभ्यो दातव्यमिति कृतसमुद्देशिकं 2, श्रमणेभ्य इदं दातव्यमिति कृतादेशं 3, निर्ग्रन्थेभ्य इदं दातव्यमिति कृतसमादेशं 4, तथा च विवाहादिप्रकरणोपभुक्तावशेष यन्मोदकचूर्णमुद्गौदनादिकं तदर्थमेवाग्नितापितगुडादिना पुनर्मोदकादि विधाय मृद्गादीन् वा पुनः संस्कृत्य सचित्तजललवणप्रभृतिद्रव्यसन्मिश्रदध्यादिना करम्बकं वा कृत्वा चतुर्णी पूर्वोक्तन्यायेन संकल्पयति निर्दिशति च, यथा समस्तभिक्षुकेभ्यो दातव्यमिदमिति कम्मउद्देशिक 1, पाखण्डिकेभ्यो दातव्यमिति कर्मसमुद्देशिकं 2, श्रमणेभ्यो दातव्यमिदमिति कादेशिकं 3, निर्ग्रन्थेभ्यो दातव्यमिति कर्मसमादेशिकमिति । अथ अभ्याहृत्तमाचीर्णानाचीर्णभेदाद् द्विधा, तत्राचीर्णमपि जघन्यमध्यमोत्कृष्टभेदात् त्रिधा, तत्र महत्याम्भोक्तृजनपङ्क्तौ दरप्रवेशे तथाविधगृहे वा पङ्क्तिस्थितगृहत्रये वा साधुसङ्घाटकस्य भिक्षां जिघृक्षोस्तहानार्थ यद्भक्तादि कश्चिद्धस्तशतादानयति तदुत्कृष्टमाचीर्णाभ्याहृतं तत्रोपयोगसम्भवात्, हस्तपरिवर्तरूपं तु जघन्याचीर्णाभ्याहृतं, शेषं तु मध्यममिति । अनाचीर्ण तु हस्तशतात् परता समानीतं तत्रोप
Page #162
--------------------------------------------------------------------------
________________ गच्छा चार 119911 C योगासम्भवात्, तच्च स्वपरग्रामादिमेदादनेकविधम्, तत्र जलस्थलपययोरप्कायादिसरवोपमर्दनात् संयमविराधना, जलनिमज्जनमकरतन्तुकण्टकाहिचौरश्वापदज्वराद्युत्पादकश्रमादिभ्यस्त्वात्मविराधना । अथ आधाकम्मउदेशिकांतिमत्रिकमिश्रणासाध्यवपूरकान्तिमद्विकभक्तपानपूर्तिबादरमाभृतिकलक्षणाऽविशोधिकोटीनामवयवेन मिलित शुद्धमप्यशनाद्यशुचिवेनेव पूतिकर्म स्यात्, तच्च सूक्ष्मबादरभेदेन द्विविधम, तत्र शुद्धमध्यशनादिकमाधाकर्मभक्तादिगन्धबाष्पाग्निधूमैः सह मिलितं सूक्ष्मपूतिस्तचाचीर्णमादशक्यपरिहारत्वाच्च न दोषकारि । उपकरणभक्तपानभेदेन बादरमपि द्विविधम्, तत्राधार्मिकचुल्लीस्थाल्यादिचहुककडच्छुकोदुखलिकादिषु गतं शुद्धमप्यशनादि उपकरणपूतिः स्यात्, तत्त स्वयोगेन पृथक् संक्रामितं कल्पते, आधाकम्पिकवधारहिंगुलवणजीरकादियुक्तं भक्तपानपूतिः स्यात् । तथा ' आउत्ता कप्पतिप्पे ऽत्ति आयुक्ता - उद्यताः सावधाना वा यत्र गच्छे साधवः स्युः कयोः कल्पश्च त्रेपश्च कल्पनेपौ तयोः तत्र कल्पो - भोजनानन्तरं पात्रादिधावनरूपः, स च सामान्येन सर्वत्र कल्पसप्तकरूपः विशेषतस्तु जघन्यमध्यमोत्कृष्टभेदेन त्रिधा, कथं ओदनमण्डकयवक्षोदकुल्माषराजमुद्गचव लकचव लिकावृत्तचणकसामान्यचणक निष्पावतुबरीमसूरमुद्गाद्यलेपकृदाहारे गृहीते सति एकः पात्रस्य मध्ये कल्पो द्वितीयो बहिः तृतीयस्तु सर्वत्रेति कल्पत्रयरूपो जघन्यः 1, शाकपेयायवागू कोद्रवौदन राजमुद् गदाल्यादिसौवीरतीमनाद्यल्पलेप कृदाहारे गृहीते सति द्वौ कल्पौ पात्रस्य मध्ये ततो द्वौ बहिः तत एकः सर्वत्रेतिकल्पपश्चकरूपो मध्यमः 2, तथा दुग्धदधिक्षीरेयीतैलघृतगुडपानका दि बहुलेपकृदाहारे गृहीते कल्पत्रयं मध्ये ततो द्वौ वहिः ततो द्वौ सर्वत्रेतिकल्पसप्तकरूप उत्कृष्टः 3, इति वृद्धवादः । हस्ते तु मणिबन्ध 1 राजभाष, pra0 2 यवाकगू pra0 ॥ 77 ॥
Page #163
--------------------------------------------------------------------------
________________ 43% यावत् कल्पो देय इति । त्रेपो - अपानादिक्षालनलक्षणोऽत्र किञ्चिन्निशीथसूत्र चतुर्थोद्देशकगतं लिख्यते - " जे भिक्खू 2 साणुप्पा उच्चारपासवणभूमिं ण पडिलेहेइ न पडिलिहतं वा साइज्जइ । अस्य चूर्णि:- साणुप्पाओ णाम- चउभागावसे|सचरमा ती उच्चारपासवणभूमीओ पडिलेहेयवाओ 1 ॥ जे भिक्खु 2 तओ उच्चारपासवणभूमिओ ण पडिलेहेइ न पडिलेईतं वा साइज्जइ 2 ॥ जे भिक्खू 2 खुड्डागंसि थंडिलंसि उच्चारपासवणं परिव्वर परिठवतं वा साइज्जइ ॥ 3 ॥ अस्य चूर्णि:रयणिपमाणाओ जं आरओ तं खुडं तत्थ जो वोसिरै तस्स मासलहुं आणादिया दोसा । वित्थारायामेणं थंडिलं जं भवे रर्याणिमेत्तं । चौरंगुलमोगाढं, जहन्नयं तं तु विच्छिन्नं ॥ 1 ॥ वित्थारो- पोहत्तं आयामो- दिग्घत्तणं रयणी हत्यो तम्माणे ठितं स्यणिमित्तं जस्स थंडिलस्स चत्तारि अंगुला अहे अचित्ता तं चौरंगुलावगाढं एयप्पमाणं जहण्णयं विच्छिष्णं । एत्तो हीणतरागं, खुड्डागं तं तु होइ नायवं । ऐरेगयरं एत्तो, विच्छिष्णं तं तु नायवं ॥ 2 ॥ सम्युकोसं विच्छिष्णं बारसजायणं तं च जत्थ चक्कवट्टिखंधावाठ 3 / जे भिक्खू उच्चारपासवणं अविधीए परिठदेइ परिवतं वा साइज्जइ । अस्य चूर्णि :- थंडिलसामायाण करेइ एस अविधीए वोसिरति, तस्स मासलहुं आणाइया य दोसा । इमा विधी सामारिय संरखखणट्ठा उड्डमहोतिरिय च दिसावलोगो कायवो अह ण करेति तो दवाप्पकलुसादिएहिं उड्डाहो भवै इच्चाइ 4 / जे भिक्खू 2 उच्चारपासवर्ण परिवित्ताण पुंछ ण छतं वा साइज्जइ । अस्य चूर्णि:-ण पुंच्छति - ण णिडुगलेइ । 5 / जे भिक्खू 2 उच्चारपासवर्ण परिवित्ता कट्टेण वा कलिचेण वा अंगुलियाए वा सलागाए वा पुछति पुंच्छतं वा साइज्जइ । अस्य चूणिः- कलिचो कपरी अण्णतर कघडिया सलागा तरसमासल हुं 6 / जे भिक्खू उच्चार पासवणं परिठवित्ता णायमै णायमं वा साइ PETLAN
Page #164
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 78 ॥ | जि। अस्य चूर्णि:-उच्चारे बोसिरिजमाणे अवरसं पासवणं भवति ति तेण गहियं पासवणं पुण काउं असागारिए णायमंति जहा उच्चारे ॥ 7 ॥ जे भिरखू उच्चारपासवणं प्रित्थ्वित्ता। तस्थेव आयमति आयमतं वा साइजि। अस्य चूर्णिः-तत्थेव त्ति थंडिले जत्थ साणा वोसिरिया 8 / जे भिवस्खू 2 उच्चारपासवणं परिठवित्ता अतिदूरे आयमति आयमंतं वा सातिज्जति, अस्य चूर्णि:-अति दूर-हत्यसयपमाणमंते 9 / जे भिवत्र 2 उच्चारपासवणं परिठवित्ता परं तिहं णादापूराणं आयमति आयमंतं वा साइज्जइ । अस्य चूर्णि:-णाव त्ति पसती ताहि तिहिं आयमियई, अणे भणंति अंजली पढम णावापूर तिहा करेति अवयवे विकिचेति, बितियं णावापूरै तिहाकरेत्ता सहावयवे विसोहति, ततियं णावापूर तिहाकरेत्ता तिष्णिकप्पे करेइ सुद्ध अतो परं जै तो मासलहुं । उच्छोलणुपिलावणपडणं तसपाणतरुगणाईणे । कुरुकुअदोसा य पुणो, परेण तिण्हायमंतस्स ॥ 1 ॥ उच्छोलणा पधोविम्स दृष्टभा सुगई तारिसयरस । उच्छोलणा दीसा भवति, पिपीलगादीणं वा पाणाण अप्पिळायणा हवति, सिष्टरंधे तसा पडति, तरुगणपत्ताणि वा पुप्फाणि वा फलाण वा पडति, आदिगहणेणं पुढविआप्तेउकाऊण य । यत्राग्निरतत्र वारना भवितव्यमिति कृत्वा कुरकुर करणे य वाउसत्तं भवति, कारणे अतिरित्तेण आयमे बितिअपदसेहरोहगह रिसा आगारसोअवादीसु उत्थाणोसहपाणे । परेण तिन्हायमेज्जासि । जेण वा णिल्लेवं णिग्गंध भ्व्तीत्य्र्थ्ः॥10॥ कारणे तु मुत्रेणापि कल्पते । एतं च वृहत्कल्पपश्चमोद्देशके "NI कप्पइ निग्गंथाण वा निगथीण वा अप्णमण्णरस मोयं आइयत्तए वा आयमित्तए वा णणस्थ गासु अगादेसु वा रोगायकेसु ॥ नो कल्पते निग्रन्थानां निर्ग्रन्थीनां वाऽन्योन्यस्य-परस्परस्य मोक-मुत्रं वा पातुं वा आचमितुं वा, किं सर्वथैव नेत्याह ॥ 7 ॥
Page #165
--------------------------------------------------------------------------
________________ गाढा अहिविषविसूचिकादयः अगाढाश्च ज्वरादयो रोगातकास्तेभ्योऽन्यत्र न कल्पते, तेषु कल्पत इत्य्र्थ्ः|" इति कल्यवेपस्वरूपं । यद्वा कल्पत्रेपशब्देनात्र चैत्रमासाद्यत्वाध्यायिकोत्तरणानन् तरकर्त्तव्यः परम्परागम्यः कश्चित्कर्तव्यविशेष इति । तथा यत्र गच्छे मृदुका:-मार्दवोपेता विनयादिसमन्विता इत्यर्थः निभृतस्वभावा-आलोचनादौ रहस्येऽपि प्रोक्ते गम्भीरस्वभावाः निश्चलचित्ता वा हात्यं-सामान्येन द्रवः-परिहासः परोत्यासनं परोपहास इत्यर्थः हास्यं च द्रवश्व हास्यद्रवौ ताभ्यां विवजिता-रहिताः, विरुद्धा कथा विकथास्ताभिर्मुक्ता-विवजिताः असमञ्जसं-गुज्ञिआभङ्गाद्यन्यायमकुर्वन्तः एवंविधाः सन्तः साधवो गोचरभूम्यर्थं तात्स्थात्तव्यपदेश इति गोचरभूमिलभ्याऽशनाद्यर्थ न निष्पयोजनमित्यर्थः, अत्र विभक्तिलोपः प्राकृतत्वात् । अथवा गोचरभूमयः, ऋज्वी 1 गत्वा प्रत्यागतिका 2 गोमूत्रिका 3 पतंगवीथिका 4 पेटा 5 अर्द्धपेटा 6 अभ्यन्तरशम्बूका 7 बहिःशंबूका 8 रूपाः क्षेत्राभिग्रहभेदविशेषास्तासां, 'अट्टत्ति अष्टकं तस्मिन् विहरन्तिविचरन्ति भिक्षार्थमिति शेषः, तथा यत्र गच्छे नानाभिग्रहान् दुःकरप्रायश्चितं चानुचरतो मुनीन् क्वचिद् द्वितीयादेः (83-134) इति प्राकृतसूत्रेण द्वितीयार्थे षष्ठीविधानात् दृष्ट्वाति शेषः देवेन्द्राणामपि किं पुनरन्येषां चित्तचमत्कार:-अन्तःकरणाश्चर्य जायते, हे गौतम ! स गच्छः । अत्राधिकारादभिग्रहप्रायश्चितस्वरूपं किश्चिदुच्यते, तत्राभिग्रहा:-द्रव्य 1 क्षेत्र 2 काल 3 भाव 4 भेदाच्चतुर्विधास्तद्यथा-लेवडमलेवर्ड वा, अमुगं दवं व अज घेत्यामि । अमुगेण व दवेणं, अह दवाभिग्गहो नाम ॥ 1 ॥ लेपकृतं-झगारिमभृतिकमलेपकृतं वा वल्लचणकादि अमुकं वाऽनिर्दिष्टनामक मण्डकादि द्रव्यमद्य ग्रहीष्यामि, अमकेन वा दर्वीकुन्तादिना दोयमानमहं ग्रहोष्ये, अथायं द्रव्याभिग्रहो नाम-भिक्षाग्रहणविषयपतिज्ञाविशेष इति, द्रव्या यार्थषष्ठीविधानात् दवा वितस्वरूपं किश्चिदुच्यते, यादवेणं, अह दवाभिग्गही
Page #166
--------------------------------------------------------------------------
________________ गच्छा वापर चार ॥ 79 ॥ भिग्र्हाः॥1॥ अट्ठ उ गोयरभूमी, एलुगविक्खंभमित्तगहणं व । सग्गामपरग्गामे एवैयघरा य खित्तम्मि ॥ 2 ॥ अष्टौ गोचरभूमयो भवन्ति, ताश्चैताः-ऋज्वी 1 गत्वा प्रत्यागतिका 2 गोमूत्रिका 3 पतंगवीथिका 4 पेटा 5 अर्द्धपेटा 6 अभ्यन्तरशंबूका 7 बहिःशंबूका 8 / तत्र यस्यामेकां दिशमभिगृह्योपाश्रयान्निर्गतः (paM0 3000) माअलेनैव पथा समश्रेणिव्यवस्थितगृहपडौ भिक्षा परिभ्रमन् तावद्याति यावत् पकौ चरमगृह, ततो भिक्षामगृहन्नेव अपर्याप्तेऽपि प्राञ्जलयैव गत्या प्रतिनिवर्तते सा ऋज्वी 1, यत्र पुनरेकस्यां गृहपकौ परिपाट्या भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्दितीयस्यां ग्रहपङौ भिक्षामटति सा गत्वा प्रत्यागतिका, गत्वा प्रत्यागतिर्यस्यां सा गला प्रत्यागतिकेति व्युत्पत्तेः 2, यस्यां तु वामग्रहाइक्षिणगृहे दक्षिणगृहाच वामगृहे भिक्षां पर्यटति, सा गो:-बलीवर्दस्य मूत्रर्ण गोमूत्रिका, तदाकारा गोचरभूमिरपि गोमत्रिका 3. यस्यां तु त्रिचतुरादीनि गृहाणि विमुच्याग्रतः पर्यटति सा पतंगवीथिका, पतङ्ग:-शलभस्तस्येव या वीथिका-पर्यटनमार्गः सा पतङ्गवीथिका, पतङ्गो हि गच्छन्नत्प्लुत्योत्प्लुत्यानियतया गत्या गच्छति एवं गोचरभूमिरपि या पतंगोड्डयनाकारा सा पतङ्गवीथिकति भावः 4, यस्यां तु साधुः क्षेत्रं पेटावच्चतुरस्रं विभज्य मध्यवर्तीनि च गृहाणि मुक्त्वा चतसृष्वपि दिक्षु समश्रेण्या भिक्षामटति सा पेटा, अर्द्धपेटाऽप्येवमेव नवरमपेटासदृशसंस्थानयोर्दिग्द्वयसम्बद्धयोगुहश्रेण्योरत्र पर्यटति, 6, तथा शम्बूकः-शस्तद्वद्या वीथी सा शम्बूका सा द्वेषा, अभ्यन्तरशम्बूका बहिःशम्बूका च, तत्र यस्यां क्षेत्रमध्यभागात् शङ्खवृत्तया परिभ्रमणभङ्गचा भिक्षां गृण्डन् क्षेत्रबहिर्भागमागच्छति सा अभ्यन्तरशम्बूका 7, यस्यां तु क्षेत्रबहिर्भागात् तथैव भिक्षामटन् मध्यभागमायाति सा बहिशम्बका 8, तथा एलुकः-उदुम्बरस्तस्य विष्कम्भ-आक्रमणं तन्मात्रेण मया ग्रहण कर्त्तव्यमिति कस्याप्यभिग्रहो भवति यथा श्री
Page #167
--------------------------------------------------------------------------
________________ HTTP मन्महावीरस्वामिनः, तथा स्वग्रामे वा परग्रामे वा एतावन्ति गृहाणि मया प्रवेष्टव्यानीत्येष क्षेत्रविषयोऽभिग्रह इति क्षेत्राभिग्रहाः ॥ 2 ॥ काले अभिग्गहो पुण, AI मज्झे तहेव अवसाणे । अप्पत्ते सैकाले, AI बीओ अ चरमम्मि ॥ 3 ॥ काले कालविषयोऽभिग्रहः, पुनरयं आदौ मध्ये तथैव चावसाने भिक्षावेलायाः एतदेव व्याचष्टे, अप्राप्ते भिक्षाकाले यत्पर्य आदाविति आद्यभिक्षाकालविषयः प्रथमोऽभिग्रहः, यत्तु सति प्राप्ते भिक्षाकाले चरति स द्वितीयो मध्यभिक्षाकालविषयोऽभिग्रहः, यत्पुनश्चरमेऽतिक्रान्ते भिक्षाकाले पर्यटति, सोऽवसानविषयोऽभिग्रहः, कालत्रयेऽपि गुणदोषानाह-दिन्तगपडिच्छगाणं, हविज्ज सुहुर्मपि मा हु अचियत्तं । इय अप्पत्ते ऐए, पवत्तणं मा ततो मज्झे ॥ 4 ॥ ददत्मतीच्छकयोरिति भिक्षादातुरगारिणो भिक्षाप्रतीच्छकस्य च वनीपकादेर्माभूत सूक्ष्ममप्यचियत्तं- अप्रीतिकमित्यस्माद्धेतोरमाप्तेऽतीते च भिक्षाकालेऽटनं न श्रेय इति गम्यते, ' पवत्तणं मा ततो मज्झे ऽत्ति अप्राप्ते अतीते वा पर्यटतः प्रवर्त्तनं पुरःकर्मपश्चात्कर्मादिर्माभूत् एतेन हेतुना मध्ये -प्राप्तभिक्षाकाले पर्यटन्तीति कालाभिग्रहाः ॥ 4 ॥ उक्खित्तमाइचरगा, भावजुया खलु अभिगहा होंति । गायंतो व रुदतो, जं देइ निसन्नमाई वा ॥ 5 ॥ उत्क्षिप्तं पाकपिठरात्पूर्वमेव दायकेनोद्धृतं तद्ये चरंति - गवेषयन्ति ते उत्क्षिप्तचरकाः, आदिशब्दान्निक्षिप्तचरका संख्यादत्तिकाः पृष्टलाभिकाः दृष्टलाभिकाः इत्यादयो गृणन्ते, एते गुणिनः कथञ्चिदभेदाद्भावयुताः खश्वभिग्रहा भवन्ति भावाभिग्रहा इति भावः, यद्वा गायन् यदि दास्यति तदा मया गृहीतव्यम्, एवं रुदन् वा निषण्णादिर्घा आदिग्रहणादुत्थितः सम्पति स्थितो यद्ददाति तद्विषयोऽभिग्रहः स सर्वोऽपि भावाभिग्रह उच्यते ॥ 5 ॥ तथा ओसकणाहसकण-परम्मुहालंकिएयरो वाबि । भावन्नयरेण जुओ, अहभावाभिग्गहो नाम ॥ 6 ॥ अवष्वष्कन् - अपसरणं कुर्वन्नभिष्वष्कन् REACHE
Page #168
--------------------------------------------------------------------------
________________ वृत्तिआ गच्छा चार ॥ 8 ॥ सम्मुखमागच्छन् पराङ्मुखः प्रतीतः अलङ्कृतः कटकेयूरादिभिः इतरो वाऽनलकुकृतः पुरुषो यदि दास्यति तदा मया ग्राह्यमित्येतेषां भावानामन्यतरेण भावेन युतः अथाय भावाभिग्रहो नामेतिभावाभिग्रहाः ॥ 6 ॥ एते च द्रव्यादयश्चतुर्विधा अप्यभिग्रहास्तीर्थकरैरपि यथायोगमाचीर्णत्वान्मोहमदापनयनप्रत्यलत्वाच्च गच्छवासिनां तथाविधसहिष्णुपुरुषविशेषापेक्षया महत्याः कर्मनिर्जराया निबन्धनं प्रतिपत्तव्या इति । तथा प्रायश्चित्तं दशधा, तद्यथा-आलोयणारिहं 1, पडिक्कमणारिई 2, तदुभयारिहं 3, विवेगारिहं 4, उस्सग्गारिहं 5, तवारिहं 6, छेदारिहं 7, मूलारिहं 8, अणवठ्ठप्पारिहं 9, पारंचियारिहं 10 / तत्य आहाराइगहणे तहा उच्चारसज्झायभूमिचेइयजैवंदणत्थं पीढफलग पच्चप्पणत्यं कुलगणसंघाइकज्जत्थं वा हत्थसया बाहिं निग्गमे आलोअणारिहं । तत्र आलोचना-गुरुनिवेदनां विशुद्धये यदर्हति भिक्षाचर्यायतीचारजातं तदालोचनाहै तद्विशोधकमालोचनालक्षणं प्रायश्चित्तमप्युपचारादालोचनाहमित्युक्तं एवमन्यान्यपि 1, पडिक्कमण-मिच्छादुक्कडदाणं तं च सहसा । अणाभोगेण वा गुत्तिसमीपमाए, गुरुआसायणाए, विणयभंगे, इच्छाकाराइसामायारीअकरणे, लहु समुसावायादिन्नादाण। मुच्छासु, अविहीर खासखुयजभियवाएसु, कंदप्पहासविकहाकसायविसयाणुसंगेमु, आभोएणवि अप्पेसु नेहभयसोगवाउ-: साईसु य कीरै । तत्थ लहुसमुसावायपया पयला 1 उल्ले 2 मरुए 3, पञ्चक्खाणे अ 4 गमण 5 परिआए 6 / समुदेस 7 संखडीओ 8, खुड्डग 9 परिहारिअ 10 मुहोओ 11 ॥ 1 ॥ अवसगमणे 12 दिसामु 13, एगकुले चेव 14 एगदवे अ 15 / एए सव्वेवि पया, लहुसमुसाभासणे हुंति ॥ 2 ॥ इतिगाहादुगुत्ता पनरस निसीहपीढाउ णेया, अणिकाचिए लहुसमुसावाओ भवै, णिकाचिए बादरो मुसावाओ त्ति । लहुसादिण्णं अणणुनविय तणडगलछारलेवाइगहणं । लहुसमु ॥ 8 ॥
Page #169
--------------------------------------------------------------------------
________________ च्छा सिज्जायरकप्पडगाइसु वसहिसंथारयठाणा इसु वा ममत्तं 2 / सहसाणाभोगेण वा संभमभयाईहिं वा सङ्घवयाईयारेसु उत्तरगुणैयारेसु वा दुविचिंतियाइसु वा करसु मीसं पच्छित्तं 3 / पिंडोबहिसेज्जाई गीएण उवउत्तेण गहियं पच्छा अमुद्धं त्ति नायं अहवा कालद्धाईयं अणुग्गयत्थमि य गहियं कारणगहियं वा उद्यरियं भत्ताई विचिंतो सुद्धो 4 / काउस्सग्गो हत्यसया बाहि गमणागमणे विहारे नावान संतरे सावज्जसुमिणाइसु अ 5 / तब पच्छित्तं निविगाइयं जीयकप्पाउ णेयं 6 / तवगद्द्विय व असमत्थतवदुद्दमाइसु पंचरायाइपज्जायछेदणं छेदो 7 / आउट्टियाए पंचिदियवहे दप्पमेहुणे अदिण्णमुसापरिग्गहेण उक्कोसाभिक्खसेवणे उसन्नयाविहारे इच्चाइस मूलं, भिक्खुस्स नवमदसमावतीए वि मूलं चैव दिज्जइ 8 / सपक्खे परपक्खे वा निरवेक्खपहारे अत्यादाणहत्थलंबदाणाईसु य अणवट्टप्पो कीरै, तत्थ अत्थायाणं दवोवज्जणकारण अगनिमित्तं तस्स पजजणं इत्थालंबदाणं पुण पुरगेहाइअसिवे तप्पसमणत्थमभिचारमंतादिप्पओगो, एयं पुण पच्छित्तं उवज्झायस्सेव दि 9 | वित्थयराई बहुसो आसायगो रायवहगो रायग्गमहिसिपडिसेबओ सपरपक्खकसायविसयपदुट्ठो थीणद्धीनिद्दावंतो अन्नोन्नं कुव्वाणो य पारंचियमावज्जइ, एयं च पच्छित्तं आयरिअस्सेव दिज्जइ 10 / तत्थ तवाणवटुप्पो तवपारंचिओय पढमसंघयणे चउद्दसपुवधरम्मि वोच्छिन्ना । सेसा पुण लिंगखेत्तकालाणवट्टप्पपारंचिया जाव तित्थं ताव वहिर्हिति । त्रेए वित्थरो जीयकप्पाउ णेउ ति । त्रीण्यपि गाथाछन्दांसि 72 / 73 / 74 ॥ अथ वृत्तसप्तक्रेन पृथिव्यादिषड्जीवघटनामाश्रित्य प्रस्तुतमेवाह पुढविद्गागणिमारुअ - वाउवणस्सइतसाण विविहाणं । मरणंते वि न पीडा, कीरै मणसा तयं गच्छं75 रा TA
Page #170
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 8 ॥ था तेषां विविधाना-अनदसच्चोपद्रवकारी समीरणा मारतवायुश्च प्रियन्ते क्षुद्रजन्तवोऽने व्याख्या-पृथिवी च-पृथ्वीकायः, दकं च-उदकं, अग्निश्च-वह्निः, मारुतवायुश्च म्रियन्ते क्षुद्रजन्तवोऽनेनेति मरुत् मरुदेव मारुतः स चासौ वायु:-अतिचञ्चलत्वेन क्षुद्रसवोपद्रवकारी समीरणः, वनस्पतिश्च-प्रत्येकसाधारणरूपः,त्रसाश्चद्वित्रिचतुःपञ्चेन्द्रियरूपाः ते तथा तेषां विविधानां-अनेकमकाराणां पीडा-बाधा मरणान्तेऽपि यत्र गच्छे मनसा उपलक्षणत्वाद्वचनकायाभ्यां च न क्रियते मुनिभिः, हे गौतम ! स गच्छः स्यादिति । गाथाछ्न्द्ः॥ क्वचिद्वाउत्ति पदं न दृश्यते, तत्र व्याख्यानं सुकरमेव, | छन्दस्तु उपगीतिः, तल्लक्षण चेदं-"आर्या द्वितीयकै, यद्गदितं लक्षणं तत स्यात् । यद्युभयोरपि दलयो-रुपगीति तां मुनिबूते ॥ 1 ॥ " इति ॥ 7 ॥ खज्जूरिपत्तमुंजेण, जो पमज्जे उवस्सयं । नो दया तरस जीवेस, सम्मं जाणाहि, गोअमा!॥76 ॥ ___ व्याख्या-'khajjUripattamuMjeNa'tti खजूरीपत्रमयप्रमार्जन्या मुञ्जमयबहुकर्या वा यः साधुरुपाश्रयं-वसतिं प्रमार्जयति तस्य मुनेः जीवेषु दया-घृणा नारित, हे गौतम ! त्वं सम्यग् जानीहीति । अनुष्टुप् छन्दः ॥ 76 ॥ जत्थ य बाहिरपाणिअ-बिंदमित्तंपि गिम्ह्माईसु। तन्हासोसिअपाणा,मरणे विमुणी न गिण्हंति ॥ 77 ॥ ___ व्याख्या-हे गौतम! यत्र गच्छे बाह्यपानीयबिंदुमात्रमपि-सचित्तजललेशमात्रमपि ग्रीष्मादिषु कालेषु तृष्णया-द्वितीयपरिपहेण शोषिताः-ग्लानि प्रापिताः प्राणा-इन्द्रियादयो येषां ते तृष्णाशोपितमाणाः मरणान्तेऽपि मुनयः-साधवो न गृहन्ति क्षुल्लकवत् , तथाहि-उज्जेणी नयरी, सस्थ धणमित्तो नाम वणियआ, तरस पुत्तो धणसम्मानाम, सो धणमित्तो पुत्तेण सह पञ्चइओ, अण्णया य ते साहू विहरंता मज्झन्हसमए एलगत्थपुरपहे पडिया, सो वि खुड्डओ तिसाए अभिभूओ सणियं स
Page #171
--------------------------------------------------------------------------
________________ णियं एइ, सो वि से खतओ सिणेहाणुरागेण पच्छओ एइ । साहुणो वि पुरओ वच्चंति, अंतरा य नई समावडिया, खंतएण भणियं, एहि पुत्ता पियमु पाणिय, नित्थरेसु आवई, पच्छा आलोएजसि, सो न इच्छति, खंतो नईउत्तिन्नो चिंतेइ, अओसरामि मणाग जायेस खुड्डगो पाणियं पियै मा ममासंकाए न पाही, एगते पहिच्छइ जाव खुड्डो पत्तो नई, दृढवययाए सत्तसारयाएःण पीयं । अन्ने भणंति-अईव बाहिओ हंत पिबामि पाणियं पच्छा गुरुमूले पायच्छित्तं पडिवज्जिस्सामि ति उक्खित्तो जलंजली, अह से चिंता जाया कहमेए हलहलए जीवे पियामि, जो "एक्कम्मि उदगबिंदुम्मि, जे जीवा जिणवरेहि पण्णत्ता । ते पारेक्यमित्ता, जंबुद्दीवे न माएजा ॥ 1 ॥ " जत्थ जलं तत्य वर्ण, जत्थ वणं तत्थ निच्छओ तेजातेऊ वाउसहगओ, तसा य पच्चक्खया चेव 2 ॥ ता इंतुण परपाणे, अप्पाणं जो करेइ सप्पाणं |अप्पान्न्ण् दिवसाणं,कएण नासेइ अप्पाणं ॥ 3 ॥ " तथा जा अहिंसा भगवई सा अपरिमियनाणदसणधरेहिं सीलगुणविणयतवसंजमनायगेहिं तित्थंकरहिं सबजगवच्छलेहिं तिलोगमहिएहिं जिणचंदेहि मुहुदिट्टा 1 ओहिजिणेहिं विष्णाया 2 उज्जुमईहिं विदिहा3 विउलमई हिं वीया 4 पुवधरेहिं अहीया 5 वेउद्दीहिं पइण्णा 6 आभिणिवोहियनाणीहिं 7 सुयनाणीहिं 8 मणपज्जवनाणीहिं 9 केवलणाणीहिं 10 आमोसहिपत्तेहिं 11 खेलोसहिपत्तेहि 12 जल्लोसहिपत्तेहिं 13 विप्पोसहिपत्तेहिं 14 सबोसहिपत्तेहिं 15 बीयबुद्धीहिं 16 कुटूबुद्धीहि 17 पयाणुसारीहिं 18 संभिण्णसोएहिं 19 सुयधरेहिं 20 मणबलिएहिं 21 वयवलिएहिं 22 कायबलिएहिं 23 नाणबलिएहिं 24 दसणबलिएहि 25 चरित्तबलिएहिं 26 खीरासवेहि 27 महुआसवेहिं 28 सप्पियासवेहिं 29 अक्खीणमहाणसिएहि 30 चारणेहिं 31 विज्जाहरेहिं 32 चउत्थभत्तिएहिं 33 एवं जाव छम्मासभत्तिएहिं 34 उविखत्तचरएहिं 35 निक्खित्तचरएहिं 36 अंतचर
Page #172
--------------------------------------------------------------------------
________________ इपित गच्छा चार ॥ 8 ॥ मायंबिलेहिं 11 16 देणिएहि 46 गागलाएहिं 41 मोणचरपति एहिं 37 पंतचरएहिं 38 लूहचरएहिं 39 समुदाणचरएहिं 40 अगिलाएहिं 41 मोणचरएहि 42 संसहकप्पिएहिं 43 तजायसंसट्ठकप्पि एहिं 44 उवनिहिएहिं 45 सुद्धेणिएहि 46 संखादत्तिएहिं 47 दिट्ठलाभिएहिं 48 अदिट्ठलाभिएहिं 49 पुट्ठलाभिएहिं 50 आयंबिलेहिं 51 पुरिमडिएहिं 52 एकासणिएहिं 53 निवीएहिं 54 भिण्णपिंडवातिएहिं 55 परिमियपिंडवाइएहिं 56 अंताहारेहिं 57 पंताहारेहिं 58 अरसाहारेहिं 59 विरसाहारेहिं 60 लूहाहारेहिं 61 अंतजी. विहिं 62 पंतजीविहिं 63 लुहजीविहिं 64 तुच्छजीविहिं 65 उवसंतजीविहिं 66 पसंतजीविहिं 67 विवित्तजीविहि 68 अक्खीरमहुसप्पिएहिं 69 अमज्जमंसासिएहिं 70 पठाणाइएहिं 71 पडिमट्ठाइएहिं 72 ठाणुकडिएहिं 73 वीरासणिएहिं 74 णेसज्जिएहिं 75 दंडायइएहिं 76 लगंडसाइएहिं 77 एगपासगेहिं 78 आयावएहिं 79 अप्पाउएहिं 80 अणिड्डभएहिं 81 अकंडुयएहिं 82 अधुयकेसमंसुलोमनखेहिं 83 सव्वगायपडिकम्मविप्पमुक्केहि 84 समणुचिण्णा एवं भावं तेण ऐसंविग्गेण न पीयं उत्तिन्नो नई, आसाए छिन्नाए नमोकार झायंतो सुहपरिणामो कालगओ देवेसु उववन्नो । ओहीपउत्तो जाव खुड्डगसरीरं पासइ तहिमणुपविट्ठो खंतमणुगच्छइ । खंतो वि एइ ति पत्थिओ । पच्छा देवेण अनुकंपाए साहूर्ण गोकुलाणि विउबियाणि, साहूवि तासु वैयासु तकाईणि गिण्हं ति, वैया परंपरएण जणवयं पत्ता । पच्छिमाए वैयाए देवेण विटिया पम्हुसाविया जाणावणनिमित्तं, एगो य साहू निवत्तो तयवत्थं पेच्छइ विटियं नत्थि वैया, आगंतूण साहियं तेण, पच्छा नायं तेहिं सा दिवं ति । इत्यंतरे देवेण साहू वंदिया खंतो न वंदिओ, तेहिं पुच्छिओ किमेयं न वंदसि, तओ सवं परिकहेइ नियवैयरं, भणइ अ अहं एएण परिचत्तो वयलोवेण दोगइभायणं को आसि, तुममेयं पियाहि जपतेण जै तं पा ॥ 82 ॥
Page #173
--------------------------------------------------------------------------
________________ णियं पितो तो संसारं भमंतो, देवो पडिगओ त्ति । हे गौतम! स गच्छो ज्ञेय इति शेषः । गाथाछन्दः ॥ 77 ॥ इच्छी जत्थ सया, यिपणा वि फासूयं उदयं । आगमविहिणा निउणं, गोअम ! गच्छं तयं भणियं ॥ 78 ॥ व्याख्या - इष्यते - वाञ्छ्यते यत्र गणे सदा-नित्यं उत्सर्गपदापेक्षया द्वितीयपदं- अपवादपदं तेनापि किम्पुनरुत्सर्गपदेनेत्यपि शब्दार्थः, प्रगता असवः - प्राणा यस्मात् तत्मासुकं किं उदकं - जलं तच्च उत्कालत्रयोत्कलनादिप्रकारेण प्रामुकी स्यात् नतु तप्तमात्रम् । यत उक्तम् दशवैकालिके - "गिहिणो वेयावडियं, जाययाजीववत्तिया । तत्तानिबुडभोइत्तं, आउरस्सरणाणि य ॥ 1 ॥ " तप्तानिर्वृतभोजित्वं तप्तं च तदनिर्वृतं चाऽत्रिदण्डोद्धृतं च उदकमिति विशेषणान्यथानुपपच्या गम्यते, तद्भोजित्वं मिश्रसचित्तोदकभोजित्वमित्यर्थः । आगमविधिना-सिद्धान्तोक्तप्रकारेण निपुणं यथा स्यात् तथा हे गौतम! स गच्छो भणितः, प्राकृतत्वान्नपुंसकत्वं, अत्र पानीयमाश्रित्य आगमोक्तं किञ्चिल्लिख्यते तत्राऽऽचाराने " से भिक्खू वा भिक्खुणी वा जाव समाणे सेज्जं पुण पाणगजायं जाणिज्जा taM0 उस्सेइमं वा 1 संसेइमं वा 2 चाउलोदगं वा 3 अन्नतरं वा तहपगारं पाणगजातं अणा घोतं अविलं अवोकनं अपरिणतं अविद्धत्थं अफायं जाव णो पडिगाहेज्जा । अह पुणेवं जाणेज्जा चिरा घोयं किं परिणयं विद्वत्थं फामुयं जाव पडिगाहेज्जा" सभिक्षुर्गृहप्रतिकुलं पानकार्यं प्रविष्टः सन् यत्पुनरेवं जानीयात् वद्यथा - 'उस्सेइमं व' त्ति पिष्टोत्स्वेदनार्थमुदकम् 1 'संसेइमं व' चि तिलधावनोदकं यदि वा अरणिकादिसंस्विन्नधावनोदकम् 2 तत्र प्रथमद्वितीयोदके प्रासु एव तृतीयचतुर्थे तु मिश्र कालान्तरेण परिणते भवतः । 'चाउलोदगं' ति तंदुलधावनोदकम् 3 अत्र ERYON
Page #174
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 83 ॥ *CRT च त्रयोऽनादेशास्तद्यथा - बुद्बुदापगमो वा 1 भाजनलग्नविन्दुशोषो वा 2 तंदुलपाको वा 3 आदेशस्त्वयं उदक स्वच्छीभावः तदेवमाद्युदकं अनाम्लं - स्वस्वभावादचलितं अव्युत्क्रान्तं - अपरिणतमविध्वस्तममासुकं यावन्न प्रतिगृहीयादिति । एतद्विपरीतं तु ग्राह्यमित्याह-अहेत्यादि सुगमम् । तथा " से भिक्खू वा 2 जाव समाणे सेज्जं पुण पाणगजायं जाणेज्जा, तं जहा - विलोदगं वा 4 तुसोदगं वा 5 जवोदगं वा 6 / आयामं वा 7 सोधीरं वा 8 सुद्धवियर्ड वा 9 अण्णतरं वा तहप्पारं पागगजाये वामेव आलोएजा आउत्ति वा भगिणित्ति वा दाहिसि मे एतो अप्णतरं पाणगजायं से सेवं वदंतस्स परो वपज्जा, आउसंतो समणा तुमं चेवेदं पाणगजायं पडिग्गहेण वा उस्सिंचियाणं ओवत्तिआणं वा गिण्हाहि तह पगारं पाणगजायं सयं वा गिज्जा परो वा से दिज्जा फासूयं लाभे संते पडिगाहेज्जा । " तिलोदकं - तिलैः केनचित्मकारेण प्रासुकीकृत मुदकमेव तुधैर्यवैर्श तथा आचाम्लं - अवश्यामं, सौवीरं- आरनाल, शुद्धविकटं- मासुकमुदकं, अन्यद्वा तथाप्रकारं द्राक्षापानका दिपानकजातं - पानीयसामान्यं पूर्वमेवालोकयेत् - पश्येत् । ततश्च दृष्ट्वा तं गृहस्थं अमुक इति वा भगिनीति वा इत्यामन्त्र्यैवं ब्रूयात्, यथा दास्यसि मे किञ्चित् पानकजातं ? स परस्तं भिक्षुमेत्रं ब्रूयात् यथाऽऽयुष्मन् ! श्रमण ! त्वमेवेदं पानकजातं स्वकीयेन पतद्ग्रटोरिया कटान वोर्टिसच्याऽपहृत्य वा पानकभण्डकं गृहाण । स एवमभ्यनुज्ञातः स्वयं गृहीयात् परो वा तस्मै दद्यात् तदेवं लाभे सति परिगृहीयादिति । " से भिक्खु वा 2 जाव समाणे सेज्जं पुण पाणगजातं जाणिज्जा taM0 पाण वा 1 अंबाडगपाणगं वा 2 कविट्टपाणगं वा 3 माउलिंगपाणगं वा 4 मुद्दियापाणगं वा 5 दालिमपाणगं वा 6 खज्जूरपाणगं वा 7 णालिएरपाणगं वा 8 करीरपाणगं वा 9 कोलपाणगं वा 10 आमलगपाणगं वा 11 चिंचापाणगं वा 12 अन्नतरं चि ॥821
Page #175
--------------------------------------------------------------------------
________________ वा तहप्पगार पाणगजायं सीढियं सकणुयं सबीय अस्संजए भिक्खुपडियाए छन्वेण वा दूसेण वा चालगेण वा आवलियाणं परपीलियाण परिस्सावियाणं आहट्टदलएज्जा तहप्पगारं पाणगजातं अफासुयं लामे संते णो प्द्दिगाहेज्जा|" अंबपाणगं वेऽत्यादि सुगमम् । नवरं 'मुद्दिया' द्राक्षा कोलानि-बदराणि एतेषु च पानकेषु द्राक्षाबदराम्लिकादिकतिचित्पानकानि तत्क्षणमेव सम्मध क्रियन्ते, अपराणि त्वाम्राम्बाटकादिपानकानि द्विवादिदिनसन्धानेन विधीयन्त इत्येवंभूतं पान कजातं, तथाप्रकारमन्यदपि सास्थिक सहास्थिना-कुलकेन यद्वर्त्तते, तथा सह कणुकेन-त्वगाद्यवयवेन यद्वर्त्तते, तथा बीजेन सह यद्वर्तते, अस्थिवीजयोश्चामलकादौ प्रतीतो विशेषः, तदेवंभूतं पानकजातमसंयतो-गृहस्थो भिक्षुप्रतिज्ञया-भिक्षुमुद्दिश्य साध्वथ द्राक्षादिकमामध वंशत्वग्निष्पादितच्छदकेन वा तथा दुस-वस्त्रं तेन वा तया 'cAlagaNa'ti गवादिवालधिवालनिष्पन्नचालकेन सुघरिकायहकेन वेत्यादिनोपकरणेनास्थ्याद्यपनयनाथ सकृदापोडय पुनः पुनः परिपीब्य तथा परिश्राव्य-निर्गाल्याहृत्य च साधुसमीपं दद्यादित्येवं प्रकार पानकजातमुद्गमदोपदुष्ट सत्यपि लाभेन प्रतिगृहीयादिति वृत्ती, चूणौ~ तु गोलविसए अंबगाणि फालित्ता सुकविज्जति तेसिं धोवणं अंबपाणगं एवं अंबाडगाइणं सवेसि धोवणं रसमीस वा इत्यस्ति । अयं चाचारांगोक्तः सर्वस्मिन् काले साधूनां साधारणः पानकग्रहणविधिः, तथा वर्षाकालमाश्रित्य श्रीमत्कल्पेऽप्युक्तं, तद्यथा-"वासावासं पज्जोसवियाणं निचभत्तियस्स भिक्खुस्स कप्पति सबाई पाणगाई पडिगाहित्तए 1 वासावा0 चउत्थभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए तं जहा उस्सेइमं 1 संसेइमं 2 चाउलोदगं 3 वासावा0 छट्ठभत्तियस्स भिक्खुस्स कप्पति तो पाणगाई taM0 तिलोदगं 1 तुसोदगं 2 जवोदगं 3 / 3 / वासावा. अट्ठमभत्ति0 तओ पाणगाई taM0 आयाम 1 सोवीरं 2
Page #176
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 84 ॥ watashigaiinda. मुद्धवियडं 3 / 4 / वासावा. विकिट्ठभत्तियस्स भिक्खुस्स कप्पइ एगे उसिणवियडे पडिगाहित्तए से वि य णं असित्ये नो वि य णं ससित्थे । / वासावा0 भत्तपडिआइक्खियस्स कप्पइ एगे उसिणवियडे पडिगाहित्तए, से वि य णं असित्ये नो चेव णं ससित्थे, से वि य णं परिपूए नो चेव णं अपरिपूए, से वि य णं परिमिए नो चेव णं अपरिमिए । 6 / " 'सबाई पाणगाई 'ति पानैषणोक्तानि वक्ष्यमाणानि वा नबोत्स्वेदिमानि, तत्रोत्स्वेदिम-पिष्टनल पिष्टभृतहस्तादिक्षालनजलं वा 1, संस्वेदिम संसेकिम वा-यत्पर्णायुक्ताल्यसीतोदकेन सिच्यते तत् 2, चाउलोदक-तंदुलधावनोदकं 3, तिलोदक-महाराष्ट्रादिषु निस्वचिततिलधावनं जलं 4, तुपोदकं-बीह्यादिधावनं 5, यवोदक-यवधावन 6, आयामको-प्रश्रावणं 7, सौवीरं-काशिकं 8, शुद्धविकट-उष्णोदकं वर्णान्तरादिप्राप्तं शुद्धजलं वा केवलोष्णं तु उसिणवियड इत्यनेनैवोक्तमिति । 'एगे उसिणविअडे' ति । एकमुष्णोदकं तदप्य सिक्थ, यतः प्रायेणाष्टमोद्धर्व तपस्विनो देह देवताधितिष्ठति, भत्तपडि प्रत्याख्यातभक्तस्यानशनिन इत्यर्थः । तथा हरीतकीप्रभृतिफलादिभिरपि जलं प्रासुकं स्यात् । यत उक्तं श्रीबृहत्कल्पप्रथमोद्देशकभाष्ये-"तुबरे फले अ पत्ते, रुक्खसिलातप्पमद्दणाईसु । पासंदणे पवाए, आयवतत्ते वहेयवहे ॥ 1 ॥ " अध्वनि वर्तमानैः कामिकादिपासुकपानकाऽप्राप्तावीदृशानि पानकानि गृहीतव्यानि । तद्यथा-तुंबरफलानि-हरीतकीपभृतीनि तुंबरपत्राणि-पलाशपत्रादीनि तैः परिणामितं, तथा 'रुक्खे' ति वृक्षकोटरकटुकफलपत्रादिपरिणामितं, एवंविधस्याभावे 'सिल' ति शिलाजतुभावितमित्यादि, एतच्च निशीथभाष्यपीठेऽप्यस्ति इति । गाथाछन्दः ॥ 78 / | जत्थ य सूलविसूइय-अन्नयरे वा विचित्त्माय्के। उप्पण्णे जलणुज्जालणाइ, कीरैन मुणि तयं गच्छं79 ॥ 84 ॥
Page #177
--------------------------------------------------------------------------
________________ दो व्याख्या-यत्र च गणे शूले विशूचिकायां प्राकृतखाद्विभक्तिलोपः, अन्यतरस्मिन् वा विचित्रे-'नेकविधे आतंके-रोगे उत्पन्ने-प्रादुर्भूते सति ज्वलनस्य-अग्नेरुज्ज्वालनं ज्वलनोज्ज्वालनं तदादि न क्रियते, उत्सर्गपदेनेति शेषा, हे मुने ! गौतम ! स गच्छः स्यादिति । गीतिछन्दः ॥ 79 ॥ बीयपएणं सारूविगाइसाइमाइएहिं च । कारिंती जयणाए, गोयम! गच्छं तयं भणियं ॥ 8 ॥ व्याख्या-यत्र गच्छे मुनयो द्वितीयपदेन-उत्सर्गपदापेक्षयाऽपवादपदेनेत्यर्थः, सारूपिकेणादिशब्दात् सिद्धपुत्रकेण पश्चास्कृतेन च, तत्र मुण्डितशिराः शुक्लबासपरिधायी कच्छामबध्नान अभार्याको भिक्षां हिण्डमानः सारूपिका, सभार्याकोऽभा को वा शुक्लाम्बरधरो मुण्डितशिराः सशिखाकोऽदण्डकोऽपात्रक सिद्धपुत्रका, त्यक्तचारित्रवेषः पश्चात्कृतः, तथा श्राद्धेन। गृहीताणुव्रतेन आदिशब्दात् सम्यग्दृष्टिना यथा भद्रकेन च तृतीयादिशब्दादन्यतीर्थिकेन तद्गृहस्थेन च शूले विशूचिकायामन्यतरस्मिन् वा रोगे उत्पन्ने ज्वलनोज्ज्वालनादीति पूर्वगाथात आकर्षणीयम्, यतनया पूर्वपूर्वस्याभावे उत्तरोत्तरेणेत्यर्थः । 'कारिंति' ति कारयन्ति अत्र छन्दोभङ्गनिवृत्तये प्राकृतत्वाद्दीघः, एचमन्यत्रापि ज्ञेयम् । अथवा निशीथपीठोक्ता यतना सा च तत एवाव्सेया। हे गौतम ! स गच्छो भणित इति । गाथाछ्न्द्ः॥8॥ पुप्फाणं बीयाणं, तयमाईणं च विविहदवाणं । संघट्टणपरिआवण, जत्थ न कुज्जा तयं गच्छं ॥ 8 ॥ व्याख्या-पुष्पाणि द्विविधानि जलजानि स्थलजानि च, तत्र जलजानि सहस्रपत्रादीनि, स्थलजानि कोरण्टकादीनि, तान्यपि प्रत्येक द्विविधानितबद्धानि अतिमुक्तकादीनि नालबद्धानि च जातिपुष्पप्रभृतीनि, तत्र यानि नालबद्धानि तानि सर्वाणि स्ण्ख्ये22
Page #178
--------------------------------------------------------------------------
________________ गच्छा चार 1185 ॥ यजीवानि यानि तु तबद्धानि तानि असंख्येयजीवानि, स्नुह्यादीनां पुष्पाणि अनन्तजीवानीति तेषां तथा बीजानि शालिगोधमयवादीनि तेषां, त्वगादीनां च आदिशब्दात् मूलपत्राङ्कुरफलादीनां विविधद्रव्याणां-नानाविधसजीवपिण्डानां व्न्स्प्तिकाय्भेदानामित्य्र्थ्ः। सङ्घट्टनं-मनाक्स्पर्शनं परितापनं-सर्वतः पीडनम्, यत्र न कुर्यात् मुनिनिकरः स गच्छ स्यादिति shessH। कारणे तु वृक्षादीनां सङ्घहादिकं कुर्यादपि यदुक्तमाचाराङ्गद्वितीयश्रुतस्कन्धतृतीयेर्याध्ययनस्य द्वितीयोद्देशके "से भिक्खू वा भिक्खुणी वा गामाणुगाम दुइज्जमाणे अंतरासे वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणानि वा अग्गलाणि वा अग्गलपासगाणि वा गड्डाउ वा दरीउ वा सति परक्कमे संजयामेव परकमेज्जा णो उज्जुयं गच्छेजा, केवली बृया आयाणमेयं, से तत्थ परक्कममाणे पयलेज्ज वा पवडेज्ज वा से तत्थ पयलमाणे पवडमाणे वा स्वखाणि वा गुच्छाणि वा गुम्माणि वा लयाउ वा वल्लीउ वा तणाणि वा गहणाणि वा हरियाणि वा अवलंबिय अवलंबिय उत्तरेजा,जे तत्थ पाडिपहिया उवागच्छति ते पाणी जाएज्जा, ततो संजयामेव अवलंबिय अवलंबिय उत्तरेजा, ततो संजयामेव गामाणुग्गाम दूइजेज्जा । अस्य वृत्तिः-स भिक्षुआमान्तराले यदि वपादिकं पश्येत् ततः सत्यन्यस्मिन् संक्रमे तेन ऋजुना पथा न गच्छेत् , यतस्तत्र गदिऔ निपतन् सचित्तवृक्षादिकमवलम्बेत तच्चायुक्तम्, अथ कारणिकस्तेनैव पथा गच्छेत् कथंचित्पतितश्च गच्छगतो वल्यादिकमप्यवलम्ब्य प्रातिपथिक हस्तं वा याचित्वा संयत एवं गच्छेदिति । गाथाछ्न्द्ः॥81॥ अथ हास्यादित्याजनद्वारेण प्रस्तुतमेव विशेषयतिहासं खेड्डाकंदप्प, नाहियवायं न कीरए जत्थ । धावणडेवणलंघण-ममकारावण्णउच्चरणं ॥ 8 ॥ व्याख्या-हारय-हसनं खेला-क्रीडा शारिचतुरङ्गद्यूताद्या अन्त्याक्षरिकाप्रहेलिकादानादिजनिता वा इन्द्रजालकगोलकखे 185 ॥
Page #179
--------------------------------------------------------------------------
________________ लनाद्या वा कंदप्प' ति कान्दीभावना विभत्तिलोपः प्राकृतत्वात् , उपलक्षणत्वादाभियोगी 2 किल्बिषिक्या 3 सुरी 4 मोही 5 भावनाश्च, एतासां भावनानां व्याख्यानगाथा उत्तराध्ययनप्रान्तोक्ता यथा-"कंदप्पकोकुयाई, तह सीलसहावहासविगहाहि । विम्हावितो अ परं, कंदप्पं भावणं कुणै ॥ 1 ॥ " कन्दर्पो-अट्टहासहसनं, अनिभृतालापाश्च गुदिनापि सह निष्ठुरवकोत्तयादिरूपाः कामकथा-कामोपदेशकामप्रशंसाश्चेति, काकुच्यं द्विधा, कायकौकुच्यं वाक्कौकुच्यं च, तत्राद्यं यत स्वयमहसन्नेव भ्रूनयनवदनादि तथा करोति यथाऽन्यो हसति, यत्तु तज्जसति येनान्यो हसति, तथा नानाजीवविरुतानि मुखातोयवाद्यतां च विधत्ते तद्वाक्कौकुच्य ततः कन्दर्पश्च कौकुच्यं च कन्दर्पकौकुच्ये कुर्वन्निति shessH। 'तहति येन प्रकारेण परस्य विरमयः उपजायते तथा यच्छीलं च-फलनिरपेक्षा वृत्तिः स्वभावश्च परविस्मयोत्पादनाभिसन्धिनैव तत्तन्मुखविकारादिकं स्वरूपं हासश्च-अट्टाहासादिः विकथाश्च-परविरमापकविविधोल्लापरूपाः शालस्वभावहासविकथास्ताभिर्विस्मापयंश्चविस्मितं कुर्वन् परम्-अन्य कन्दर्पयोगात् कन्दप्पः प्रस्तावाद्देवारतेषामियं तेपुत्पत्तिहेतुतया कान्दपी तां भाव्यते-आत्मसान्नीयते आत्मा अनयेति भावना, तद्भावाभ्यासरूपा तां करोति, एवमुत्तरत्रापि भावनीयम् ॥ 1 ॥ " मंताजोगं काउं, भूईकम्म च जे पति । सायरसइड्डिहेउं अभिओगं भावणं कुणै ॥ 2 ॥ " मंत्राणामायोगो-व्यापारो मन्त्रायोगस्तं यदि वा मन्त्राश्चयोगाश्च-तथाविधद्रव्यसंयोगाः सूत्रत्वान्मन्त्रयोग तत्कृत्वा-विधाय व्यापार्य वा भूत्वा-भस्मना उपलक्षणत्वान्मृदा सूत्रेण कर्मरक्षार्थ वसत्यादिपरिवेष्टनं भृतिकर्म च शब्दात् कौतुकादि च यः प्रयुक्ते, किमर्थं सात-सुखं रसा-माधुर्यादयः, ऋद्धिरुपकरणादिसंपदेता हेतवो यस्मिन् प्रयोजने तत्सातरसदिहेतुको भावः, साताद्यर्थ मन्त्रयोगादि प्रयुत एवमाभियोगी भावनां करोति
Page #180
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 86 ॥ Per इह च सावादिहेतोरभिधानं निःस्पृहस्यापवादत एतत् प्रयोगे प्रत्युत गुण इति ख्यापनार्थम् ॥2॥" नाणस्स केवलीण, धम्मायरियस्स संघसाहूणं । माई अवण्णवाई, किविसिय भावणं कुणै ॥ 3 ॥ " ज्ञानस्य श्रुतज्ञानादेः केवलिनां धर्माचार्यस्यधर्मोपदेशकस्य सङ्घश्च साधवश्च सङ्घसाधवस्तेषां अवर्णवादीति सर्वत्र योज्यम्, तत्रावर्णो-अश्लाघारूपः, स चैवम् श्रुतज्ञानस्य पुनस्त एव कायास्तान्येव व्रतानि तावेव च प्रमादाप्रमादाविहाभिधेयौ मोक्षाधिकारिणां च किं ज्योतियनिपरिज्ञानेनेत्यादि भाषते केवलिनां च ज्ञानदर्शनयोः क्रमेणोपयोगे परस्परावरणता युगपदुपयोगे चैक्यापत्तिरिति, धर्माचार्यस्य जात्यादिभिरधिक्षेपणादीनि सङ्घस्य च बहवः श्वशृगालादिसंघास्तत्कोऽयमिह सङ्कः, साधूनां च नाऽमी परस्परमपि सहन्ते तत एव देशान्तरयायिनोऽन्यथा त्वेकत्रैव संहत्या तिष्ठेयुरत्वरितगतितया मन्दयायिनोऽत एव बकवृत्तिरियमेषामित्यादि, एवंविधमवर्ण वदितुं शीलमस्येत्यवर्णवादी माया - अस्य स्वभावविनिगूहनादिरूपास्तीति मायी किल्बिधिक भावनां करोतीति ॥ 3 ॥ " अणुबद्धरोसपसरो, तह य निमित्तंमि होइ पडिसेवी । एएहि कारणेहिं, आसुरियं भावणं कुणै ॥ 4 ॥ " अनुबद्धःसततमव्यवच्छिन्नो रोषस्य - क्रोधस्य प्रसरो - विस्तारो यस्य सोऽनुबद्धरोपप्रसरः नित्यं विरोधशीलतया पश्चादननुतापितया क्षामणादावपि मनः प्रसत्यप्राप्त्या चेति भावः तथा च निमित्तं अतीतानागतवर्त्तमानभेदात् त्रिधा तस्मिन् विषये भवति जायते प्रतिसेवीति - अवश्यं प्रतिसेवकोऽपुष्टालम्बनेऽपि तदासेवनात् । एताभ्यां कारणाभ्यामासुरीं भावनां करोति ॥ 4 ॥ मोभावनामा - "सत्थरगहणं विसभक्खणं च, जलणं च जलपवेसो अ । अणयारभंडसेवा, जम्मणमरणाणि बंधंति ॥ 5 ॥ " शस्त्रं-खड्गादि तस्य ग्रहणं-स्वीकरणमुपलक्षणत्वादस्यात्मनि वधार्थं व्यापारणं शस्त्रग्रहणं, विषं- तालपुटादि तस्य भक्षणं विष VACAN हचि ॥ 86 ॥
Page #181
--------------------------------------------------------------------------
________________ भक्षणं, चः समुचये, ज्वलनं भस्मीकरणमात्मन इति गम्यते, जले प्रवेशो-निमज्जन जलप्रवेशश्वशब्दोऽनुक्तभृगुपातादिपरिग्रहाथैः, आचार:-शास्त्रविहितो व्यवहारस्तदभावोऽनाचारस्तेन भाण्डस्य-उपकरणस्य सेवा-हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा गम्यमानत्वादेतानि कुर्वन्तो यतयो जन्ममरणान्युपचारात् तद्धेतुकर्माणि बन्नन्ति-आत्मना श्लेषयन्ति, सङ्क्लेशजनकत्वेन शस्त्रग्रहणादीनामनन्तभवहेतुत्वात् । एतेन चोन्मार्गप्रतिपत्त्या सन्मार्गविप्रतिपत्तिराक्षिप्ता, तथा चार्थतो मोहभावनोक्ता । यतस्तल्लक्षणं-"उम्मग्गदेसओ मग्गनासओ, मग्गविप्पडीवत्ती । मोहेण य मोहिता, सम्मोहं भावणं कुणै ॥ 1 ॥ " ननु पूर्व तद्विधदेवगामित्वं भावनाफलमुक्तं, इह खन्यदेवास्या इति कथं न विरोधः उच्यते-अनन्तरफलमाश्रित्य तदुक्तमिदमेव तु परम्पराफलं सर्वभावनानामिति ज्ञापनार्थमित्थमुपन्यासस्तथा चोक्तं-" एयाउ भावणाओ, भाविता देवदुग्गई जति । तत्तोय चुया संता, पडंति भवसागरमणतं ॥ 1 ॥ " इति॥त्था 'nAhiyavAya'miti नास्तिकवादः-चार्वाकमताऽभ्युपगम इत्यर्थः, सूत्रे नपुंसकत्वं प्राकृतत्वात् । यत्र न क्रियते इति क्रियाभिसम्बन्धः प्रत्येक विधेयः । अत्र नास्तिकवादे च पूर्वपक्षसमाधाने यथा-"संति पंच महब्भूया, इहमेगेसिमाहिया । पुढवी 1 AU 1 teU3, वाऊ 4 आगासपंचमा ॥ 1 ॥ संति-विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि सर्वलोकव्यापित्वात् महत्त्वं विशेषण, अनेन च भूताभाववादिनिराकरण द्रष्टव्यम्, इहास्मिन् लोके एकेषां भूतवादिनामाख्यातानि-प्रतिपादितानि तत्तीर्थकृता तैर्वा भूतवादिभिराख्यातानि स्वयमगीकृतान्यन्येषां च प्रतिपादितानि, तानि चामूनि, तद्यथा-पृथिवी कठिनरूपा 1 आपो द्रवलक्षणाः 3 तेज उष्णरूपं 3 वायुचलनलक्षणः 4 आकाशं शुपिरलक्षणमिति 5 तच्च पञ्चमं येषां तानि तथा एतानि च आगोपालाङ्गनाप्रसिद्धत्वात् प्रत्यक्षपमाणावसेयत्वाच्च न
Page #182
--------------------------------------------------------------------------
________________ गच्छा चार 112011 *KA कैश्चिदप्यपन्होतुं शक्यानीति ॥ 1 ॥ एए पंचमहन्भूआ तब्भो एगो त्ति आहिआ । अह तेसिं विणासेणं, विणासो होइ देहिणो ॥ 2 ॥ एतान्यनन्तरोक्तानि पृथिव्यादीनि पञ्चमहाभूतानि यानि तेभ्यः कायाकारपरिणतेभ्य एकः कश्चिच्चिद्रूपो भूताव्यतिरिक्तः आत्मा भवति, न भूतेभ्यो व्यतिरिक्तोऽपरः कश्चित्परपरिकल्पितः परलोकयायी सुखदुःखभोक्ता जीवाख्यः पदार्थोऽस्तीत्येवमाख्यातवन्तस्ते, ननु च यदि भूतव्यतिरिक्तोऽपरः कश्चिदात्माख्यः पदार्थों न विद्यते कथं तर्हि मृत इति व्यपदेश इत्याशंक्याह - अथैषां कायाकारपरिणतौ चैतन्याभिव्यक्तौ सत्यां तदूद्ध तेषामन्यतमस्य विनाशे अपगमे वायोस्तेजसो वोभयोर्वा देहिनो देवदत्ताख्यस्य विनाशापगमो भवति, ततथ मृत इति व्यपदेशः प्रवर्त्तते, न पुनर्जीवापगमः । " इति dvitIyAshat नास्तिकतपूर्वपक्ष:, अत्र समाधानार्थं श्रीदशवैकालिकनिर्युक्तितः किश्चिदुच्यते - "आत्थि त्ति दारमहुणा, जीवो अथिति विज्जए निय्मा। लोगाययमयघायत्थ - मुच्चए तत्थिमो हेऊ ॥ 1 ॥ लोकायत मतघातार्थ - नास्तिकाभिप्रायनिराकरणार्थं ॥ 1 ॥ जो चिंतेइ सरीरे, नत्थि अहं स इव होइ जीवु त्ति । न हु जीवम्मि असंते, संसयउप्पायओ अन्नो ॥ 2 ॥ चिन्त्यति शरीरे नास्त्यहं स एव चिन्तयिता भवति जीवः, न हु-यस्माज्जीवेऽसति मृतदेहादौ संशयोत्पादकोऽन्यः प्राणादिश्चैतन्यरूपत्वात् संशयस्य ॥ 2 ॥ एतदेव भावयति - जीवस्स एस धम्मो, जा ईहा अत्थि नत्थि वा जीवो । थाणुमणुस्सागया, जह ईहा देवदत्तस्स ॥ 3 ॥ जीवस्यैषः धर्म्मः -स्वभावः या ईहा - सदर्थपर्यालोचनात्मिकाऽस्ति नास्ति वा जीव इति, लोकप्रसिद्धं निदर्शनमाह - स्थाणुमनुष्यानुगता - किमयं स्थाणुः किं वा पुरुष इत्येवं रूपा यथेहा देवदत्तस्य जीवतो धर्म्मः ॥ 3 ॥ प्रकारान्तरेण तदेवाह - सिद्धं जीवस्स अत्थित्तं सद्दादेवाणुमीयए । नासओ भुवि भावस्स सद्दो हवै केवलो ॥ 4 ॥ सिद्धं -प्रति ॥ 87 ॥
Page #183
--------------------------------------------------------------------------
________________ ष्ठितं जीवस्य-उपयोगलक्षणस्यास्तित्वं शब्दादेव जीव इत्यस्मादनुमीयते कथमेतदेवमित्याह-नासतो-'विद्यमानस्य भुवि-पृ। थिव्यां भावस्य-पदार्थस्य शब्दो भवति वाचकः खरविषाणादिशब्दैर्व्यभिचारमाशंक्याह-केवल:-शुद्धोऽन्यपदासंस्पृष्टः खरादिपदसंस्पृष्टाश्च vissaannaadishbdaaH||4|| एतद्विवरणायैवाह-अस्थि ति निविगप्पो, जीवो नियमाउ सद्दओ सिद्धी । कम्हा सुद्धपयत्ता, घ्द्द्ख्र्सिण्गान्नुमान्नाओ॥5॥ अस्तीति निर्विकल्पो जीवः, निर्विकल्स इति-निःसन्दिग्धः नियमात्मतिपश्यपेक्षया. शब्दतः सिद्धिः-वाचकाद्वाच्यप्रतिपत्तितः, एतदेव प्रश्नद्वारेणाह-कस्मादेतदेवमित्याह, शुद्धपदत्वात्-केवलपदत्वाज्जीवशब्दस्य घटखरशृङ्गानुमानादनुमानशब्दः दृष्टान्तवचनः, घटखरशृङ्गदृष्टान्तादिति प्रयोगार्थः, प्रयोगरतु मुख्येनार्थनार्थवान् जीवशब्दः शुद्ध वात् घटशब्दवत् , यस्तु मुख्येनार्थनार्थवान्न भवति स शुद्धपदमपि न भवति, यथा khraashbdH॥5॥ पराभिप्रायमाशंक्य करहरन्नाह-सुद्धपयत्ता सिद्धी, जै एवं सुन्नसिद्धि अम्हंपि । तं न भवै सतेण जं सुन्नं सुन्नगेहं व ॥ 6 ॥ उक्तवच्छुद्धपदत्वात् सिद्धिर्यदि जीवस्य एवं तर्हि शून्यसिद्धिरस्माकमपि शून्यनष्टशब्दस्यापि शुद्धपदत्वादित्यभिप्रायः, अत्रोत्तरमाह-तन्न भवति, यदुक्तं परेण कुत इत्याह सता-विद्यमानेन पदार्थेन यत्-यस्मात् शून्य शून्यमुच्यते किंवत्तदित्याह-शून्यगृहमिव यथाहि-देवदत्तेन रहितं शून्यगृहमुच्यते निवृत्तो घटो नष्ट इति । न त्वनयोर्जीवशब्दस्य जीववदविशिष्टं वाच्यमस्तीति ॥ 6 ॥ प्रकारान्तरेणास्तित्वपक्षमेव समर्थयन्नाह-मिच्छा भवे उ सवत्या, जे केइ पारलोइया । कत्ता चेवोपभुत्ता य, जह जीवो न विज्जइ ॥ 7 ॥ पारलौकिका दानादयः कर्ता चैव कर्मण उपभोक्ता च तत्फलस्य । एतदेव स्पष्टतरमाह-पाणिदया तव नियमा बभं दिक्खा य इंदियनिरोहो । सबनिरत्थयमेयं जै जीवो न विजइ ॥ 8 ॥ लोइआ वेइआ चेव तहा सामाइआ विऊ ।
Page #184
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 88 ॥ निच्चो जीवोपि हू देहा ई सत्वे व्व्त्थिया॥9॥ लोकिका-इतिहासादिकर्तारः वेदिकाश्चैव-त्रैवैद्यद्धास्तया सामायिकात्रिपिटिकादिसमयवृत्तयो विद्वांसः-पण्डिताः नित्यो जीवो नाऽनित्य एवं पृथग्देहात इत्येवं सर्वे व्यवस्थिता नान्यथा । 9 / एतदेव व्याचष्टे । लोए अच्छिज्जभिजो, वेए स्पुरीस्द्ग्सियालो। समए अहमासि गओ, तिविहो दिवाइसंसारो ॥ 10 ॥ लोके अच्छेद्योऽभेद्य आत्मा पठ्यते । यथोक्तं गीतासु 'अच्छेद्योऽयमभेद्योऽय-मविकार्योऽयमुच्यते । नित्यः सततगःस्थाणूरचलोऽयं स्नात्न्ः।1।' इत्यादि, तथा वेदे सपुरीषो दग्धः शृगालः पठ्यत इति । यथा-शृगालो वै एप जायते यः सपुरीपो दह्यते । ' अथ अपुरीपो दह्यतेऽक्षौधुका अस्य प्रजाः प्रादुर्भवन्तीत्यादि, तथा समयेऽहमासीद् गज इति पठ्यते । तथा च बु वचनं 'अहमासं भिक्षवो ! हस्ती पदन्तः शंखसन्निभः । शुकः पञ्जरवासी च शकुंतो जीवजीवक ॥ 1 ॥ ' इत्यादि । तथा अत्रिविधो दिव्यादिसंसारः कैश्चिदिष्यते । देवमानुपतिर्यग्भेदेन आदिशब्दाचतुर्विधः कैश्चिन्नारकाधिक्येन । 10 / पुनः प्रका रान्तरेणाह-अस्थि सरीरविधाता, प्द्दिनिअताकार्माइभावाओ। कुंभस्स जह कुलालो, सो मुत्तो कम्मसंजोगा ॥ 11 ॥ फरिसेण जहा वाऊ, गिज्झइ काय्स्ण्सिओ। नाणाइहिं तहा जीवो, गिज्ज्ञै कायसंसिओ ॥ 12 ॥ kaaysNshrito-dehsnggtH|| अणिदियगुणं जीव, दुन्नेयं मंसचक्खुणा । सिद्धा पासंति सबन्न , नाणसिद्धा य साहुणो ॥ 13 ॥ " तथा च पूर्वाचार्यकृतगाथा-"जीवो अणाइनिहणो, अविणासी अक्खओ धुवो निचं । दवट्टयाइनिच्चो, परियायगुणेहि य अणिञ्चो ॥ 1 ॥ जह पंजराउ सौणी, घडाउ बयराणि कंचुआ पुरिसो । एवं न चेव भिन्नो, जीवो देहाउ स्ण्सारी॥2॥jh खीरोदगतिलतिल्ल। कुसुमगंधाण दीसइ न भेओ। तह चेव न जीवस्सवि, देहादचंतिओ भेओ ॥ 3 ॥ संकोअविकोएहि a, जहम देहलोअ 1KGH
Page #185
--------------------------------------------------------------------------
________________ METERNORWARNINJiao मित्तो वा। हत्थिस्स व कुंथुस्स व, पएससंखा समा चैव ॥ 4 ॥ कालो जहा अणाई, अविणासी होइ तिमु वि कालेसु । तह जीवोवि अगाई, अविणासी तिसु वि कालेसु ॥ 5 ॥ गयणं जहा अस्वी, अवगाहगुणेण धिप्पई तं तु । जीवो तहा अस्वी, विनाणगुणेण पित्तत्वो ॥ 6 ॥ जह पुढवी अविणवा, आहारो होइ सवदवाणं । तह आहारो जीवो, नाणाईणं गुणगणाणं ॥ 7 ॥ अक्खयमणतमौलं, जह गयणं होइ तिसु वि कालेसु । तह जीवो अविणासी, अवडिओ तिसु वि कालेसु ॥8॥jh कणगाओ कोरंति, पज्जवा मौडकुंडलाईया । दत्वं कणगं तं चिय, नामविसेसो इमो अन्नो ॥ 9 ॥ एवं चउग्गईए, परिन्भर्मतस्स जीवकणगस्स । नामाई बहुविहाई, जीवदत्वं तयं चेव ॥ 20 ॥ जह कम्मयरो कम्म, करेइ भुजेइ सो फलं तस्स । वह जीवो वि अ कम्म, करेइ भुंजेइ तस्स फलं ॥ 11 ॥ उज्जोवे दिवसं, जह सूरो बच्चई पुणो अत्यं । नय दीसइ सो सूरो, अन्न खित्तं पयासंतो ॥ 12 ॥ जह मूरो तह जीवो, भवंतरं वच्चए पुणो अन्नं । तत्थवि सरीरमन्नं, खित्तं व रवी पयासेइ ॥ 13 ॥ फुल्लुप्पलकमलाणं, चंदणागरूण सुरहिगंधीणं । घिप्पइ नासाइ गुणो, नय रूवं दीसए तेसिं ॥ 14 ॥ एवं नाणगुणेणं, पिप्पइ जीवो वि बुद्धिमंतेहिं । जह गंधो तह जीवो, न हु सक्खा कीरए भित्तुं ॥ 15 ॥ भभामौद्दमद्दल-पणवमकुंदाण संखसन्नाणं । साचिय सुबै केवलु त्ति न हु दीसई रूवं ॥ 16 ॥ पच्चक्खं गहगहिओ, दीसइ पुरिसो न दीसइ पिसाओ। | आगारेहि मुणिज्जइ, एवं जीवो वि देहठिओ ॥ 17 ॥ हसइ विरूसइ रूसइ, नच्चै गाएइ रुयै मुहदुक्खं । जीवो देहमैगओ, विविहपयारं पयंसेइ ॥ 18 ॥ जह आहारो भुत्तो, जिआण परिणमै सत्तमेएहिं । वस 1 सोणिय 2 मंस 3 डिअ 4 मजा 5 तह मेय 6 मुक्केहिं 7 ॥ 19 ॥ एवं अट्ठविहं चित्र, जीवेण अणाइसहगयं कम्मं । जह कणग पाहाणे, अणाइस
Page #186
--------------------------------------------------------------------------
________________ दृचिह गच्छा चार ॥ 89 ॥ # जोगनिष्फन्नं ॥ 20 ॥ जीवस्स य कम्मस्स य, अणाइमं चैव होइ संजोगो । सो वि उवाएण पुढो, कीरै न बलाउ जह कणगं ॥ 21 ॥ ज(i)ह पुत्वयरं कम्म, जीवो वा जै हविज्ज वै कोइ । सो वत्तवो कुकुडि-अंडाणं भणमु को पढमो ॥ 22 ॥ जह.अंडसंभवा कुक्कुडि ति अंहं च कुकुडाइभवं । नय पुवावरभावो, जह तह कम्माण जीवाणं ॥ 23 ॥ अणुमाणपहे सिद्धं, छउमत्थाणं जिणाण पञ्चक्खं । गिण्हमु गणहर! जीवं, अणाइयं अक्खयसरूवं ॥ 24 ॥ कत्थ य जीवो बलिओ, कत्य । य कम्माइ हुंति बलियाई । जीवस्स य कम्मस्स य, पुत्वनिबद्धाइ वेराई ॥ 25 ॥ इति जीवस्थापनकुलकम् ॥ अथवा 'nAhiyavAya'ti धूख्यिआनादिवदसम्बद्धजल्पनम् । यथा अवंतीजणवए उजेणी नाम णगरी, तीसे उत्त। रपासे जिण्णुजाणं णाम उजाणं, तत्थ बहवे धुत्ता समागया, तेसिं अहिवइणो इमे-ससगो 1 एलासाढो 2 मूलदेवो 3 खंडपाणा । य इत्थिया 4 / एक्केकस्स पंच पंच धुत्तसया धुत्तीण[e]य पंचसया खंडपाणाए, अहण्णया पाउसकाले सत्ताहबद्दले भुक्खत्ताणं इमेरिसी कहा संवृत्ता, को अम्हं देज भत्तं ति ? मूलदेवो भणति-जं जेण अणुभूयं सुयं वा सो त कहयतु, जो तंण पत्तियति तेण सबधुत्ताणं भत्तं दायत्वं, जो पुण भारहरामायणसुइसमुत्थाहिं उवणयौबवत्तीहि पत्तीहिति सो मा किंचि दलयत । एवं मूलदेवेण भणिए सोहि वि भणिय-साहु साहु त्ति । ततो मूलदेषेण भणियं-को पुर्व कहयति ? एलासाढेण भणियंअहं भे कहयामि, ततो सो कहिउमारद्धो । अयं गावीउ गहाय अडवि गओ पेच्छामि चोरे आगच्छमाणे, तो मे पावन रणी कंबली पत्थरिऊणं तत्थ गावीउ छुभिऊणाहं पोट्टलयं बंधिऊण गाम्मागो। पेच्छामि य गाममज्झयारे गोहहे रममाणे, ओ ॥ 89 ॥
Page #187
--------------------------------------------------------------------------
________________ ता हं गहियगावो ते पेच्छिउमारद्धो, खणमेत्तेण य ते चोरा कलयलं करेमाणा तत्थेव न्निविता। सो य गामो सदुपदचउप्पदो एक वालक पविट्ठो । ते य चोरा प्द्दिग्या। तं पि वालुकं एगाए अजियार गसियं । सा वि अजिया चरमाणी अयगरेण गसिया । सो वि अयगरो एगाए ढेंकाए घिओ। सा उड्डिउं वडपायवे णिलीणा । तीसे य एगो पाओ पलंबति । तस्स य वडपायवस्स अहे खंधावारो ठिओ, तंमि य ढेंकापाए गयवरो आगलितो, सा उहि पयत्ता आगासे उप्पाओ गयवरे कहितमारट डोवेहिं कलयलो को। तत्थ सद्दवहिणो गहियचावा पत्ता, तेहिं सा जमगसमगं सरेहिं पूरिया, सा मया, रण्णा ती पो फाडावियं, अयगरी दिट्ठो, सोवि फाडाविओ अजिया दिहा, सा वि फालाविया वालुक दि? रमणिज्ज, एत्यंतरे ते गोहद्धा उपरता, पतंगसेणा इव भूबिलाओ सो गामो वालुकाओ णिग्गंतुमारद्धो, अहंपि गहियगावो न्निग्गो। सबो सो जणो साणाणि गो। अहंपि अवौज्झिय गावो इहमागतो, त भणह कह सच ? सेसगा भणति-सच्चे सच्चं, एलासाढो भणतिकई गावीउ कंबलीए मायाओ गामो वा वालुंके ? सेसगा भणंति-भारहसुतीए सुबति जहा पुत्वं आसी एगग्णवं जगं सत्वं, तम्मि य जलेअंडमासी, तम्मि अ अंडगे ससेलवणकाणणं जगं सई जै मायं तो तुह कंबलीए गावो वालुंके वा गामो ण माहिति ? ज भणसि जहा-ढेंकुदरे अयगरो तरस य अजिया तीए वाटुक एत्यवि भण्णइ उत्तरं-ससुरासुरं सनारकं ससेलवणकाणणं जग सत्वं जै विण्हुस्स उदरे माय सो वि य देवई उदरे माओ, सा वि य सयणिज्जे माया, जै एयं सच्चं तो तुह वयणं कह असचं भविस्सति ? 1 / ततो ससगो कहितुमारद्धो-अम्हे कुटुंबिपुत्ता कयाइं च करिसणाणि, अहं सरयकाले छेत्तं अतिगओ, तम्मि य खेते तिलो वुत्तो, सो य एरिसो जातो जो परं कुहाडेहि छेत्तत्वो, ते समंता परिब्भमामि,
Page #188
--------------------------------------------------------------------------
________________ वृत्तिः गच्छा चार ॥ 10 ॥ ॥ पेच्छामि य गंयवरं, अरण्णतणं मि, उत्थिउं पलाओ, पेच्छामि य ऐप्पमाणं तिलरुक्खं तंमि विल्ग्गो। पत्तो अ गयवरो सो मं अपार्वतो कुलालचक्कं व तं तिलरुक्खं परिभमति चालेइ यतं तिलरुक्खं तेण य चालिओ जलहरो विव तिलो तिलबुट्टि मुंचति । तेण य भतेण चकतिला विव ते तिला पीलिया, तो तेल्लोदा णाम णदी बूढा सो य गओ तत्थेव तिलचलणीए खुत्तो मओ y। मयावि से चम्म गहियं दतिओ को तेल्लस्स भरिओ अपि खुधिओ खलभारं भक्खयामि दस य तेल्लघडा तिसिओ पिबामि, तं च तेल्लपडिपुणं दैयं घेत्तुं गाम पट्टिओ, गामबहिया रुक्खसालाए णिक्खिविड ते दैयं गिहमतिगओ पुत्तो य मे दैयस्स पेसिओ सो त जाहे ण पावै ताहे रुक्ख पाडे गेण्हत्था । अहंपि गिहाओ उढिओ परिभमंतो इह्मागो। एयं पुण मे अणुभूयं, जो ण पत्तियति सो देउ भत्तं । सेसगा भणति-अस्थि एसो य भावो भारहरामायणे सुई सुणिजति "तेषां कटतटभ्रष्टैगजानां म्द्बिन्दुभिः। प्रावर्त्तत नदी घोरा हस्त्यश्वरथवाहिनी ॥ 1 ॥ " जं भणसि कह ए महतो तिलरुक्खो भवति, एत्थ भण्णइ-पाडलिपुत्ते किल मासपादवे भेरी णिम्मविया तो किह तिलरुक्खो ए महतो न होज्जाहि ? 2 ॥ ततो मूलदेवो कहि उमारद्धो सो भणति-तरुणत्तणे इत्थियमुहाभिलासी धाराधरणट्टयाए सामिगिई पट्टिओ छ तकमंडलुहत्थो, पेच्छामि य वणगयं मम वहाए एज्जमाण, ततो हं भीतो अत्ताणो असरणो किंचि णिलुकणहाण अपस्समाणो दगछड्डणणालएण कमंडलु अतिगओम्हि । सो वि य गयवरो मम वहाए तेणेवतेण अतिगओ । ततो मे सो गयवरो छम्मासं अंतो कुंडियाए वामोहिओ । तओ हं छट्टमासते कंडियगीवाओ न्निग्गो। सो वि य गयवरो तेणेवंतेण 1 आरणगयवरं तेणमिउत्थितो पलाओ. प्र. त्ति । सेसगाव अहपि गित दैयं गि ॥ 9 ॥
Page #189
--------------------------------------------------------------------------
________________ णिग्गओ, णवरं वालग्गंते कुंडियगीवाए लग्गो । अहमवि पुरओ पेच्छामि अणोरपार गंगं, सा मे गोपय मिव तिण्णा गओ. म्हि सामिगिहं । तत्थ मे तण्हाछुहासमे अगणेमागेण गंगाओ पडती मत्थर छम्मासा धारिया धारा । तओ पणमिऊण महसेणं पयाओ संपत्तो उज्जेणिं तुझं व इह मिलिओ इति । तं जै सचं एयं तो मं हेऊहिं पत्तियावेह, अह मण्णह अलियं तो धुत्ताण देहौ भत्तं, तेहिं भणिय सच्चं, मूलदेवो भणइ कहं सच्चं? ते भणंति सुणेह पुर्व बंभाणस्स मुहाओ विष्पा णिग्गया 1 बाहाओ खत्तिया 2 उरूसु वैस्सा 3 पादेसु सुद्दा 4, जै इत्तिओ जणवओ तस्सुदरे माओ तो तुम हत्थी य कुंडियाए किंण माहिह । अण्णं च किल बंभागे विण्हु य ur3A धावता गता दिवं वाससहस्तं तहा वि लिंगस्संतो ण पत्तो तं जै एमहंत लिंगं उमाए सरीरे मायं तो तुम हत्थी य कुंडियाए ण माहिह ? ज भणसि वालग्गे हत्थी कह लग्गो तं सुणसु-विण्हू जगस्स कत्ता एगग्णवे तप्पति तवं जलसयणगतो । तस्स य णाभीओ बंभो पउमगब्भणिभो णिग्गओ णवरं पंकयणाभीए लग्गो एवं जै तुम हत्यी य विणिग्गता हत्थी वालग्गे लग्गो को दोसो। भणसि गंगा कहमुत्तिण्णा ? रामेण किल सीताए पवित्तिहेउं सुगीवो आणत्तो तेणावि हणूमंतो सो बाहाहिं समुई तरि लंकापुरि पत्तो दिट्ठा सीया पडिगियत्तो सीया भत्तुणा पुच्छिओ कह समुद्दो तिण्णो ? भगति-तब प्रसादात् तव च प्रसादाद्भर्तुश्च ते देवि तव प्रसादात् । साधुमसादाच पितुः प्रसादात्तीर्णो मया गोष्पदवत्समुद्रः ॥ 1 ॥ जै तेण तिरिएण समुद्दो बाहाहिं तिण्णो तुम कहं गंगं ण तरिस्ससि । जे भणसि कहं छम्मासे धारा धरिता एत्थवि सुणसु दिवं वाससहस्सं तवं कुगमाणं दङ्गुण बंभ खुब्भमाणेहिं लोयहियत्था सुरगणेहिं गंगा अब्भत्थिता अवाराहि मणुयलोगं, तीए भणियं को मे धरेहिति णिवडिंति पसुवइणा भणिय अहं ते एगजडाए
Page #190
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 91 ॥ Fe धारयामि । तेण सा दिवं वाससहस्स धारिया । जै तेण सा धरिया तुम कह~ छन्मा ण वरिस्ससि ? 3 / अह पत्ता खंडपाणा कहितुमारद्धा सा य भगइ ओलंविनंति अम्हेहि, भणह जै अंजलि करिय सोसे, उवसप्पह जै अ ममं to bha desi ॥ 1 // to te भणति धुत्ता, अम्हे सर्व जगं तुले माणा । कह एवं दीणत्रयणं, तुज्झ सगासे भणीहामो ॥ 2 ॥ ततो ईसि हसिऊण खंडवाणा कहयति - अहं रायरयगस्त धूया अह अण्णया सह पित्रा वत्थाण महासगडं भरेऊण पुरिमसहस्तेण समं णदिं सलिलपुण्णं पत्ता, धोयाई वत्याणि तो आयवे दिण्णाणि उद्यायाणि आगतो महावाओ तेण लागि सवाणि त्याणि अवहरियाणि ततो है रायभया गोहारूवं काऊण रयणीए नगरुज्जाणं गया, तत्थाहं रत्तासोगपासे चूपलया जाता, अण्णा य सुणेमि जहा रयगाउम्मिट्टंतु अभयघोसं पडहसद्दं सोऊण पुण्णणवसरीरा जाया । तस्स य सगडस्स गाडगवरता य जंबूएहिं भक्खियाओ । तओ मे पिउणा णाडगवरत्ताओ अणिस्समाणेण महिसछिप्पा लद्धा तत्थ णाडगवरत्ता वलिता । तं भगह किमेत्थ सचं ते भांति बंभकेसवा अंतं ण गया लिंगस्स वाससहस्सेण जति तं सच्चै तुद्द वयणं कहमसञ्चं भविस्स - ति । रामायणेवि सुणिजइ जई हणुमंतस्स पुच्छं महंतमासी तं च किल अगेगेहिं वत्थसहस्सेहिं वेढिऊण तेल्लघरसहस्सेहिं सिचिऊण पविते कि लंकापुरी दड्डा । एवं जै महिसस्स वि महंतपुच्छेण णाडगवरत्ताओ जायाओ को दोसो । ऐमं सुई सुबह जहा - गंधारो राया रणे कुद्दवत्तणं पत्तो । अवरो वि राया किमस्सो णाम महाबलपरकमो । तेण य सको देवराया समरे णिज्जिओ । ततो तेण देवराइणा सावसत्तो रण्णो अयगरी जाओ । अन्नया य पंडुआ रज्जभट्ठा रणे fe । अन्नया य एगागी निग्गओ भीमो, तेण य अयगरेण गसिओ, धम्मसुतो य अयगरमूलं pato, tato so ayagaro Zhong Dong Lian Dong Jian Xi FFFa Beng Chu Zhi Zhi dRSi ||st
Page #191
--------------------------------------------------------------------------
________________ माणुसीए वायाए तं धम्मसुयं सत्त पुच्छातो पुच्छेइ तेग य कहिआतो सत्तपुच्छातो ततो भीमं णिग्गिलै । तस्स य सावस्स अंतो जातो, जातो पूणरवि राया। जै एयं सच्चं तो तुम पि सन्भूतं गोहाचूयसभा गंतूण पुणवा जाया। तो खंडवाणा भणइ-एवं गते वि मज्झ पणामं करेह । जै कहं विन जिप्पह तो काणावि कवड्डिया तुम्भं मुलं ण भवति । ते भणंति कोऽम्हे सत्तो णिज्जिणओ, तो सा हसिऊण भणति । तेसिं वातहरियाण वत्थाण गवेसणाय निग्गया रायाणं पुच्छिउण्णं अण्णं च मम दासवेडा णट्ठा ते य अणिसामिता ता इं गामणगराणि अडमाणी इहं पत्ता तं ते दासचेडा तुन्भे ताणि वत्थाणि इमाणि जाणि तुभं परिहियाणि, तं जै सच्चं तो देह व्त्था। अह अलियं तो देहि भत्तं । असुण्णत्थं भणियमिणं, सेसं धुत्तक्खाणगाणुसारेण णेयमिति । गतो लाइओ मुसावाउत्ति। एतच निशीथ (चूणि) पीठात लिखित । तथा धावनं-अकाले वर्षाकल्पादिक्षालनं यदिवा निष्कारणमतित्वरितमविश्राम गमनं कौशिकतापसवत् । तत्सम्बन्धश्च संक्षेपतः पूर्वाचार्यैः पद्यबन्धीकृतो यथा-स्वाम्यपि श्वेतम्बीं गछन्नूचे गोपैरसारजुः । पन्थाः किं त्वत्र कनकखलाख्यस्तापसाश्रमः ॥ 1 ॥ सदृग्विषाहिना रुदोऽप्रचारः पक्षिणामपि । तत्पन्थान विमुच्यामु चक्रेणाप्यमुना व्रज ॥ 2 ॥ वार्यमाणोऽपि भगवान् ययौ तत्रर्जुनाऽध्वना । ज्ञात्वा च बोधं तस्याहेरवमन्यात्मनो व्यथाम् ॥ 3 ॥ यक्षमण्डपिकायां च कायोत्सर्गेण तस्थिवान् । स तु पूर्वभवे कापि गच्छेऽभूत् क्षपकोत्तमः ॥ 4 ॥ गच्छता पारणार्थ च भेकी पादेन घातिता आलोचनार्थमेतस्य दर्शिता क्षुल्लकेन सा ॥ 5 ॥ क्रुद्धः सोऽदर्शय कीः मार्ग लोकेन मारिताः । अरे किं क्षुल्लकक्षुद्र ! मयैता अपि मारिताः॥6॥ क्षुल्लकोऽस्थात् ततस्तूष्णीं सायमावश्यकेऽपि स्ः। अनालोच्यैव तां भेकी न्यषदत पक्षकस्ततः ॥ 7 ॥ क्षुल्लको स्मारयड्रेकी तामालोचयसे न किम् । क्षपकोऽय क्रुधोत्याय क्षुल्ल
Page #192
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 92 ॥ हन्मीति धावित्ः॥8॥ मृत्वा स्तम्भास्थिघातेन ज्योतिष्केषु सुरोऽभ्व्त्। स च्युतः कनकखले पञ्चशत्यास्तपस्विनाम् ॥ 9 ॥ पत्युः कुलपतेः पन्याः सुतोऽभूत् कौशिकाभिधः । तत्र कौशिकगोत्रत्वा-दासन्नन्येऽपि kaushikaaH॥10॥ स चातिकोपनत्वेन ख्यातोऽभूत् चण्डकौशिकः । मते कुलपतौ तत्र सोऽभूत् कुलपतिस्ततः ॥ 11 ॥ मूम्लुस्तत्र कस्यापि नादात् पुष्पफलादि स्ः। जग्मुर्दिशोदिशं पश्चात् तापसास्तदनाप्तितः ॥ 12 ॥ अन्यदा कण्टकार्थं च कौशिको गतवान् भिः। श्वेतम्ब्या एत्य राजन्यैर्भग्नं तस्य वनं तदा ॥ 13 ॥ भज्यते त्वदनं कैश्चिदित्याख्यातेऽस्य गोपकैः । दधावे तत्क्षणात् पशु-पाणिं परशुरामवत् ॥ 14 ॥ दृष्टः कुमारैर्नष्टास्ते धावन् गर्ने पपात सः । कुठारः सम्मुखोऽस्या-भूच्छिरस्तेन द्विधा कृतम् ॥ 15 ॥ मोहात् तत्रैव जज्ञेऽहिदृग्विषश्चण्डकौशिकः । वने तत्र स बभ्राम जीवं दृष्ट्वा दहन क्रुधा ॥ 16 ॥ दृष्ट्वाऽथ स्वामिनं क्रुद्धः किं मां न ज्ञातवानसौ । सूरं वीक्ष्य निरैक्षिष्ट परं नादात प्र्भुः॥17॥ भानु पुनः पुनर्वीक्ष्य वीक्षते स्म प्रभु दृशा । परं प्रभौ विषज्वाला पुष्पमाला इवाभवन् ॥ 18 ॥ ददंश ददशूकोऽथ निःशूकः पादयोः प्रभुम् । परं प्रभौ वज्रसारे दंशदंश इवाभवत् ॥ 19 ॥ दृष्ट्वा दृष्ट्वा क्रुधातीवापचक्रामाथ दृग्विषः । मूच्छितो मद्विषेणैप निपतन्मा ममोपरि ॥ 20 ॥ शैलवन्निश्चलं वीक्ष्य विलक्षोऽथ पुरःस्थतः । पश्यन् मूर्ति प्रभोः शान्तां सुधारसमयीमिव ॥ 21 ॥ निर्विषाक्षः क्षणाजज्ञे ततस्तं स्वाम्यवोचत । चण्डकोशिक बुध्यस्व बुध्यस्व ननु मा मुहः ॥ 22 ॥ तत्समाकर्ण्य तस्याहेरूहापोहादजायत । जातिस्मृतिस्ततः स स्वं निन्दन क्षमयप्रभुम् ॥ 23 ॥ प्रदक्षिणात्रयं दत्वा स्वाम्यग्रेऽनशनं व्यधात् । रुष्टो मा स्म हनं सत्वान् क्षिप्त्वा तुण्डं बिले स्थित्ः॥24॥ स्वाम्यस्थात् कृपया तस्य दृष्ट्वा प्रभुमुपागमन् । गोपालवत्सपालाद्या वृक्षावन्तरिताः स्थिताः ॥ 25 ॥ जघ्नुस्ते लेष्टुभिस्त्वेष ॥ 9 ॥
Page #193
--------------------------------------------------------------------------
________________ चित्रस्थ इव नाचलत् । विश्वस्तास्ते उपेत्याथ यष्टिभिस्तमघट्टयन् ॥ 26 ॥ तथाऽप्यविचलंतं तं ते लोकस्य न्यवेदयन् । अथागत्य प्रभुं लोका नत्वाऽहिं तमपूजयन् ॥ 27 ॥ घृतविक्रयिकास्तं च म्रक्षयन्ति स्पृशन्ति च । अथैत्य घृतगन्धेन कीटिकास्त. मुपाद्रवन् ॥ 28 ॥ वेदनामधिसेहे तां कर्मक्षयसहायिनीम् । सोऽहिविपद्य पक्षान्ते सहस्रारे सुरोऽभवत् ॥ 29 ॥ इति kaushiktaapssmbndhH|| ___तथा डेपन-गवरंडादीनां रयेणोल्लङ्घनम् । तथा लङ्घन-साधूपरि श्राद्धाधुपरि वा क्रोधादिनाऽन्नपानादिमोचनं अथवा लङ्घन-उत्प्लुत्य वाहादिकोल्लङ्घनं अईन्मित्रसाधुवत्तथा हि-क्षितिप्रतिष्ठितं नाम पुरं द्वौ तत्र सोद्रौ। अन्नितोऽईन्मित्रश्च ज्येष्ठभार्या लघौ रता ॥ 1 ॥ लघुर्नेच्छति तां चाह भ्रातरं मे न पश्यसि । पति व्यापाद्य सा भूयस्तमूचे न त्वमस्त स ॥ 2 ॥ निवेदनाथ तेनैव स लघुतमाददे । तद्रक्ता साऽपि मृत्वाऽमृद् ग्रामे क्वाप्यर्तितः शूनी ॥ 3 ॥ साधवोऽपि ययुस्तत्र शुन्याऽदर्शि मुनिः स च । तदैवागत्य सा श्लेषं मुहुर्तृरिवाकरोत् ॥ 4 ॥ नष्टः साधुर्मृता साऽथ जाताऽटव्यां च म्र्क्त्ती। तस्या एव च मध्येनाटव्या यातं कथञ्चन ॥ 5 ॥ अन्तर्मुनीनां तं वीक्ष्य प्रेम्णा शिश्लेष म्र्क्त्ती। तां विमोच्याऽय कष्टेन स क्थ्न्य्चित्प्लायित्ः॥6॥ मृत्वा तत्रापि सा जज्ञे यक्षा तं प्रेक्ष्य साऽवधेः । नैच्छन्मामेष तच्छिद्राणीक्षते न त्ववैक्षत ॥ 7 ॥ समानवयसोऽवोचन हसन्तस्तं च साधवः । त्वमर्हन्मित्र ! धन्योऽसि यच्छनीमर्कटी प्रिय्ः॥8॥ अन्यदा क्रमलयं स जलवाई विलयितुम् । प्रमादाद् गतिभेदेन पदं मासारयन् मुनिः॥9॥ तस्य तच्छिद्रमासाद्य सा चिच्छेदाहिमरुतः । स मि 24
Page #194
--------------------------------------------------------------------------
________________ गच्छा चार FORGENERAPARINTENT ध्यादुष्कृतं जल्पन् न्यपतत्तजलाडहिः ॥ 10 ॥ सम्यग्दृष्टिसुरी तां च निर्धाट्य तं मुनेः क्रमम् । तदैवालगयद् रूढो देवताऽतिशयेन स्ः॥11॥ इत्य्ह्न्मित्र्साधुस्म्ब्न्ध्ः॥ तथा ममकारो-ममताकरणं, वस्त्रपात्रोपाश्रयादिषु, तथाऽवर्णोच्चारण-अवर्णवादकथनं अईदादीनां एतच्च दुर्लभयोधित्वहेतुः । यदुक्तं स्थानाङ्गे-"पंचहि ठाणेहिं जीवा दुल्लभवोहियत्ताए कम्मं पगरति । तं अरिहंताणमवन्नं वदमाणे 1 अरिहंतपन्नत्तस्स धम्मस्स अवणं वदमाणे 2 आयरियौवज्झायाणमवन्नं वदमाणे 3 चाउवन्नरस संघस्स अवन्नं बदमाणे 4 विवकतवबंभचेराणं देवाणं अवणं बदमागे 5 / " विपक्वं-उदयागतं तपोब्रह्मचर्य तद्धेतुकं देवायुष्कादि कर्म येषां ते तथा । तथाऽवर्णवादे गुरुपत्यनीकवराहमिहिरसम्बन्धो यथा-अस्थि सिरिभरहवरिढे सयलट्ठगरिढे मरहट्ठे धम्मियजणागिन्नपुन्नपडिपुन्नपवहणपइट्ठाणं सिरिपइट्ठाणं नाम नयरं, तत्थ य चउद्दसविज्जाठाणपारगो छक्कम्ममम्मविऊ पयईए भद्दओ भद्दबाहुनाम माहणो ह्त्या। तस्स परमपिम्मभरसरसीरुहमिहिरो वराहमिहिरो shoyro। अन्नया तत्थ cauddasaputva'putvarayaNamahesaro नवतत्तवरनिहाणपत्तमहाभद्दो सिरिम जसोभद्द सूरिचक्कवट्टी उज्जाणवणे समोसढो । तन्नमंसणकए अहमहमिगाए सयलं नयरलोयं गच्छंतं पलोइय किंचि वि संजायपमोओ वराहमिहिरेण सद्धिं भद्दवाहू मरीण वंदणत्थं गओ । ते वंदिय कमवि परमाणंदमुबहतो समचियभभागे निविट्ठो । तओ सूरीहिं विहिया निवेयसंजणणी देसणा-संसारो दुवखरूवो चौगैगुविलो जोणिलक्खप्पहाणो, इत्थं जीवाण मुक्खं खणमवि पवरं विजए नेव किंचि । तम्हा तच्छेयणत्यं जिणवरभणिए उज्जया होह धम्मे, खंताईए मुणीणं गुणगणकलिए सावयाणं च सारे ॥ 1 ॥ तं मुणिय वेरम्गतरंगरंगिओ आगमेसिभद्दो पणट्ठमोहनिद्दामुद्दो भद्दवाहू ॥ 9 ॥
Page #195
--------------------------------------------------------------------------
________________ सहोयरं वराहमिहिर भणइ-वच्छाई संजायभव विरागो, एसिं गुरूणं चरणमूले सवसंगपरिचायं करिय अणवज पवज्जमायरिस्स, भवया पुण घरकजेसु सज्जेण होयत्वं । तो वराहमिहिरो तं पइ जंपइ-भाय ! जै तुमं संसारसायरं तरिउमिच्छसि ता कहमहं भग्गपवहणजणुव तत्थ मज्जेमि, जओ-सक्करसहिया खीरी, दियाण जह वल्लहा हवै अहिया। ता किं सा इयराण वि, नराण न हु होइ अभिरुइया ॥ 1 ॥ एवं दिक्खामहिलासं जाणिऊण मा एसो भवावडे निवडौ ति भद्दबाहुणा अणुमन्निओ तओ दोव भायरा गुरुपच्चक्खं सत्वं सावजं पच्चक्खायति । तओ भद्दबाहू गहियदुविहसिक्खो कमेण गुरुवयणकमलाओ भसलुव मयरंदं चउद्दसपुत्वमुत्तत्थरहस्सं पाऊण सुहिओ सुविहियचूडामणी जाओ। इओ य सिरिमं सिरिजसभद्दमूरीण असमाणविज्जाठाणो असमाणचरित्तो अज्जसंभूयविजओ नाम सीससेहरो आसि । अनमि दिणे मूरिपयजुग्गे सुयकेवलिणो मुणिय संभूयविजयभद्दवाहू नामए मुणिवरे गणहरपए पट्टाविऊण सय सिरिजसभद्दसूरिणो सलेहणं करिय सुरपुरसिरीए अव्य्ण्स्भाव्मुव्ग्या। तओ ते ससिसूरुब मिच्छत्ततिमिरं गोवित्थरेण हणता महिमंडले पुढो पुढो विहरति । अह सो वराहमिहिरमुणी अप्पमई चैदसूरपन्नत्तिपमुहे केवि गंथे मुणिऊण अहंकारविकारनडिओ रिपयमहिलसंतो अजुग्गु त्ति गुरुहि नाणवलेण नाऊण न गणहरपए ठाविओ इय सुयवयणं सरतेहिं । "बूढो गणहरसद्दो, गोयममाईहि धीरपुरिसेहिं । जो तं ठवै अपत्ते, जाणतो सो महापावो ॥ 1 ॥ " तओ वराहमिहिररस जिट्ठसहोयरे वि सिरिभद्दबाहुगणहरे परमा अपीई जाया, जओ इमेहिं मह माणखंडणा कया, अओ इत्थ ठाउं न जुज्जइ । भणियं च- "माणि पणइ जै न तणु to desaDA caijja / mA दुजणकरपल्लविहिं दंसिजंतु भमिज ॥ 1 ॥ " तेण पावकरमोदएण अप्पा गुणपत्वयारूढो वि दोसावडे पाडिओ
Page #196
--------------------------------------------------------------------------
________________ त्तिः गच्छा चार ॥ 14 ॥ अहो दुरंतथा कम्माणं । जं तिकसाउदएण उत्तमगुणठाणे हितो मिच्छत्तगुणठाणे पडिओ दुवालसवरिसे परिपालियचरित्तो जिणमुई मुत्तुग पुणरवि सहावसिद्धं माहणत्तमुवगओ वराहमिहिरो भणियं च-"प्रकृत्या शीतलं नीरमुष्णं त्द्व्हियोग्त्ः। पुनः किं न भवेच्छीतं स्वभावो dustyajo ytH॥1||" to चंदमूरपन्नत्तिपमुहागमगंथेहितो किं पि किं पि रहस्सं गहिऊण सनामेण वाराही संहिय त्ति नामयं जोइससत्थं सवायलक्खपमाणं करेइ । तं च सिद्धताउ उद्धरिअं ति पाएण सर्च होइ । अओ लोएमु पसिद्धं तं जायं । अन्नं च अंगोवंगेहितो दवाणुओगाओ मंततताई मुणिउं pau~jiUNa य जणमणाई रंजेइ मिच्छद्दिट्ठीण पुरओ नियचरियमेवं परूवेइ जं अहं दुवालसवरिसे दिणयरमंडले ठिओ, भयवया वि भाणुणा सयलगहमंडलस्सुदयस्थमण वक्काइयारठीजोगविवागाइयं पसिय मह दंसियं पेसिओ य अहं महियले तो मे इमं जोइससत्थं कयं । जै असच्चं ता किं परिमियं भासिजइ । मिच्छत्तंधियमइणो धिज्जाइया वजपायसरिसं पि तवयणं तहेव पडिवजति । अहो अन्नाणविलसियमेएसिं जओ-"वत्थचले सिलाए, खंडं बंधितु मोयगमिमं ति। धुत्तेहिं भणिरेहि, बाला लहु भोलविजंति ॥ 1 ॥ " तयणु भूदेवस्सेव तरस वनणमेव कुणंता चिट्ठति । जमेस वराहमिहिरो मोहणनहगमणाइबहुरूवाहिं विजाहिं दिप्पंतो गहगगेहिं सह दुवालस वासाई भमिऊण जोइससत्यं च काऊण महियलमोइन्नो चउद्दसविज्जाठाणपारगो जाओ । अज्ज जावैय तप्पसिद्धी लोए वि फुरै पैट्टाणपुराहिराओ वि वियक्खणु त्ति तं पूएइ । जो लोओ पूइयपूयगो न प्र्म्त्य्विऊ। स काचखण्डसमो वि इंदनीलमणि त्ति संगहिऊण रन्ना स पुरोहिओ विहिओ । न य वियारसारा हवंति रायाणो । तं च रायपसायपत्तं मुणिऊण जणो विसेसेण सम्माणइ । अह सिरिभद्दबाहू पहू सयलमवणिहाणं वयणामएण सिंचंतो पइट्ठाण ॥ 9 ॥
Page #197
--------------------------------------------------------------------------
________________ | पुरवाहिरुज्जाणे स्मोस्रिओ। तत्थागयं सूरीसरमायनिऊण राया पोरपरियरिओ वंदिउं गो। रायाणुवित्तीए वराहमिहिरो वि। तम्मि समए रायादिसमक्खं एगेण पुरिसेण वराहमिहिरो वद्धाविओ, देव ! संपर्य चेव तुम्हघरे पुत्तो उप्प्न्नो। तं मुणिय राया हरिसिओ बद्धावियनरस्स पारिओसियं दाणं दाऊण पुरोहियं वाहरेइ-साहेसु तुम एस तुज्झ पुत्तो केरिसविज्जो ? कियप्पमाणाऊ ? अम्हं च पूअणिजो होही न व त्ति ? संपइ सवन्नुपुत्तो समसत्तु मित्तो सिरिभहवाहू सूरी तहा जोइसचक्कनिरिक्खणवियक्खणो तुमं च अओ दुवे वि नाणिचूडामणिणो वियारिऊण आइसह । तो बराहमिहिरो सहावचवलमाहणजाइत्तगेण नियनाणुकरिसं च जाणावयंतो वागरेइ महाराय ! मए एयस्स जम्मकाललगगहाइयं वियारियं । एस सिम वरिससयपमाणाऊ तुम्हाणं तुहपुत्तपुत्ताणं च पूइओ अट्टारस विज्जाठाणपारगामी भविस्सइ । एयम्मि समए जिणसमए निमित्तकहणं निसिद्धपि मुणितो नरिंदाइ लोयाओ जिणमयपभावणत्यं कडओसहपाणं रोगच्छेयणकए कीरंतं सुडमुवजायै त्ति वियारिऊण गीयत्थसिरोमणी सिरिभद्दबाहू महामुणी तस्स दारगस्स सत्त दिगंते बिडालियाओ मरणमाइसइ । तं वय मायन्निऊण कोवेण पन्जलिरो वराहमिहिरो नरवरं पइ जंपइ-देव ! जै एयं एयाणं वयणमन्नहा होइ, ता तुम्भेहिमेयाणं पासंडीणं कोवि पयंडो दंडो कायद्यो । एवं वाहरिऊण रोसारुणनयणो वराहमिहिरो रायसहिओ नियघरं गओ । तओ तेण झडिति गंतूण स बालो मंदिरभंतरे गुत्तठाणे ठाविओ, चउद्दिसिं च घरबाहिं उब्भडसुहडा सत्थहत्था निवेसिया, धाई पुण भोयणाइसामग्गी सहिया अभंतरे चेव निविडनिबिडं कवाडसंपुढं संघडिऊण जागरमागी बाल रक्खइ । तस्सारिद्वभवणस्त
Page #198
--------------------------------------------------------------------------
________________ गच्छा चार्॥9॥ दुवारदेसे सयं वराहमिहिरो उवविसिय बिडालसंचारं रक्खेइ । संपत्ते सत्तमे दिगे तहेव तेसिं रक्खं कुणताणं उकिरियविडाला महाथूला दुवारगला सहसा बालगोवरि पडिया, तग्याएण य दारगो मओ, धाईए हा हि ति हलबोलो को। जे एस मए रक्खंतीए चेव उच्छंगठिओ हयासेण कयंतेण बालगो निहो । तं वजनिवायसरिसं वयणं मुणिय पुरोहिओ मुच्छानिमीलियच्छो धस त्ति धरणीयले पडिओ । सिसिरोवयारेहिं पुणरवि पत्तचेयणो उग्याडिऊण कवाडसंपुडं तं सुर्य सयं पासिऊण हिययं ताडयंतो रोइउं पयत्तो-हा हा दुरंतरे दिव ! रोविऊण सुरद्दमं । समुम्मलेसि किं पाव! मतदंतिव मे सुयं ॥ 1 ॥ एयाओ वि दुहाओ अहिययरं मेइ सल्लु च मे हिययं नाणासच्चत्तणं । एवं सोयं करतेण तेण जणो वि रोयाविओ, रायावि विनायवैयरो आगंतूण तं पुराणाइभणियसंसाराणिच्चयावयणेहि पडिबोहेइ । इय साहेइ य भो वराहमिहिर ! सिरिभद्दबाहुसामिनिवेइयं नाणमवितह जायं, परं बिडालाओ जं तस्स मरणमुबै8 तं असचं दीसइ, अओ तम्मरणहेउ धाई पुच्छइ, धाइए वि स अग्गला आणेऊण रन्नो दंसिया, तीए अग्गविभागे उकिरियं बिरालियं दतॄण संजायविम्हओ राया मूरिरायगुणकित्तणमुहरियमुहो बज्जरै, अहो ! पिच्छह पिच्छह लोया! सेयंवराणं नान्न्ल्द्धिल्च्छीओ। तं सच्चं चेव सत्वन्नुपुत्तया जं एवमविसंवायणा । एवं चमक्किओ राया उद्विऊण सिरिभद्दबाहुगुरुं पणमिय पुच्छइ । भयवं केण हेऊणा पुरोहियवयणमसच्चं जायं ? तो गुरू भणइ-महाराय ! एस गुरुपडिणीओ वयाओ परिवडिओ विणट्ठमइओ तुह पुरोहिओ, तेण हेउणा एयस्स वयणं न सचं होइ । जं च सहन्नणा पणीयं वयणं तं जुगते वि नन्नहा होइ । तओ राया नायपरमत्थो जैपेइ-हा मि
Page #199
--------------------------------------------------------------------------
________________ च्छतधत्तरपाणवामोहियमइणा सयलमवि महियलं कणयमयं मन्नमाणेण मए निरत्ययं मणुयजम्मनिग्गमियं, ता भयवं! पसिय मह सिक्ख देह । जेण सकयत्यो होमि । तओ गुरू दुग्गइगमणपडिवक्खं धम्मसिक्खं सहासमक्खं रन्नो वियरै । सो वि तं सेसु व सिरसा पडिच्छइ । जप्पभिई मयकलेवरं व पुरोहियमयं चैय राया जिणधम्म पडिवज्जइ, तप्पभिई च णं लोओ तमुवहसइ । सो वि नियतणयमरणेण नाणासच्चत्तणेणं लोयापवाएण य संजायसंसारनिवेओ सबहा विगयसम्मत्तो संगहियमिच्छत्तो परिवायगपवनं पडिवन्जिय मुणिजणे पौसमावहतो अन्नाणकटुतवाई सुइरमायरिय अणुद्धियपावसल्लो मरिऊण अप्पडिओ वंतरो जाओ। अह सो वाणमंतरो विभंगनाणेणं नियपुत्वभवमाभोइत्ता मिच्छचोदयवसेण जिणसासणे परमवेर वहतो चितेइ, कयाणं अहं पुत्वभववेरसायरं पवणनंदणु व उल्लंघिय सुहिओ हविस्सं । तओ देवकिच्चमकाऊण जिणभत्तिरत्ताणं साहुसावयाईणं उबसगं काउकामो तच्छि हाणि गवेसेइ । तो सया अप्पमत्ताणं सावज जोगविरयाणं साहुसाहुणीणं अंधु व न किंपि पिच्छइ दूसणं, तेसिं च केसमवि मुसमूरिउमसमत्थो हत्थेण हत्थं मलंतो दंतेहिं उढे खंडतो मुट्ठीए हिययं ताडयतो भित्तीए सीस फोडतो विहत्थो होत्था । तत्तो तप्पुट्टि छंडिऊण किरियाकलावसिढिलाणं समणोवासयाईणं छिडं लहिऊण स दुट्ठवाणमंतरो विविहे उवसग्गे कुन्नि। तओ सावगा सुयसायरसुवियारा बुद्धिविआरेण तं वंतरकयमुवसगं जाणिय परुप्परं मंतयंति, जहा सिंह विणा महाकरी न वियारिज्जइ, जहा भाणु विणा तिमिरपडलं न फेडिजइ, जहा पवहणं विणा सायरो न लंपिज्जइ, जहा ओसह विणा वाही न छिदिज्जइ, तहा गुरूहि विणा एस उबद्दवो न विद्दविज्जइ त्ति । तओ एयस्स अत्यस्स संसूयगा तेसि सिरिभद्दबाहुसूरीणं पासे पेसिया विन्न्त्तिया। तेहिं पि नाणबलेण वराहमिहिरवंतरस्त दुट्ठचिट्ठियं नाऊणं
Page #200
--------------------------------------------------------------------------
________________ वृत्ति गच्छा चार ॥ 16 ॥ सिरिपाससामिणो उक्सग्गहरथवणं काऊण संघकए पेसियं । सवेहिं वि तं पढियं, तओ तप्पभावेण वायपिल्लियवद्दल व विदुओ तकओ उवद्दयो । कप्पवल्लि व मणवंछियत्थनणणी जाया संती । अओ अजवि तं थवणं सप्पभावं पढिज्जमाणं सबसमीहियत्यं संपाडेइ । अह जुगप्पहाणागमो सिरिभद्दबाहुसामी आयारंग 1 सुयगडंग 2 आवस्सय 3 दसवेयालिय 4 उत्तरज्झयण 5 दसा 6 कप्प 7 ववहार 8 सूरियपन्नती उवंग 9 रिसिभासियाणं 10 दसनिज्जुत्तीओ काऊण जिणसासणं पभाविऊण पंचमसुयकेवलिपयमणुहविऊण य समए अणसणविहाणेणं तियसावासं पत्तो त्ति ॥ इति व्राह्मिहिर्स्म्ब्न्ध्ः। स गच्छः । स्यादिति shessH। गाथाछन्दः ॥ हासं खेडा कंदप्पेत्यत्र बाहुल्येन संयुक्तपकारपाठो दृश्यते तत्पाठे तु तृतीयगणस्य पञ्चमात्रत्वेन गाथान्तरमेव ॥ 82 ॥ अथ गाथापचकेन स्त्रीकरस्पर्शादिकमधिकृत्य प्रस्तुतमेवोद्भावयतिजत्थित्थीकरफरिसं, अंतरिय कारणे वि उप्पन्ने । दिट्ठीविसदित्तग्गीविसं व वजिज्जए गच्छे ॥ 83 ॥ व्याख्या-यत्र गणे स्त्रीकरस्पर्श-स्त्रियाः करमर्शोऽथवा स्त्रियाः करेण स्पर्शः स्त्रीकरस्पर्शः तं, उपलक्षणत्वात् । स्त्रीपादादिस्पर्श च, कथंभूतं ' अंतरिति अविशब्दस्येहापि सम्बन्धात् । अन्तरितमपि-वस्त्रादिना जातान्तरमपि किं पुनरनन्तरितं, कारणेऽपि-कण्टकरोगोन्मत्तत्वादिके उत्पन्ने समाते सति किं पुनरकारणे दृष्टिविपश्च-सर्पविशेष: दीप्ताग्निश्च-ज्वलितवहिः विषं च-हालाहलादीति समाहारद्वन्दः, तदिव वर्जयेत्-उत्सर्गमार्गेण दूरतस्त्यजेत् मुनिसमुदायः गच्छेऽत्ति स गच्छः स्यादिति शेषः । गाथाछ्न्द्ः॥ 83 ॥ ॥ 16 ॥
Page #201
--------------------------------------------------------------------------
________________ बालाए वुड्ढाए, नत्तुअदुहियाइ अहव भिन्नीए। न य कीरै तणुफरिसं, गोयम ! गच्छं तयं भ्न्निय्॥84॥ व्याख्या-इहापेर्गम्यमानस्य सर्वत्र सम्बन्धात् बालाया अपि-अप्राप्तयौवनाया अपि कि पुनः प्राप्तयौवनायाः, वृद्धाया अपि-अतिक्रान्तयौवनाया अपि किं पुनरनतिक्रान्तयौवनायाः, एवंविधायाः कस्या इत्याह-नप्तका-पौत्री तस्या अपि, दुहिता-पुत्री तस्या अपि, अथवा भगिनी-स्वसा तस्या अपि, नालबद्धोपलक्षणत्वादस्य दौहित्रीभ्रातृजाजामेयीपितृष्वसमातृष्वसृजननीमातामहीपितामहीग्रहः कोऽर्थः ? नप्तकादिकानामेकादशानां नालबद्धानामपि स्त्रीणां किं पुनरनालबद्धानां तनुस्पर्श: उपलक्षणत्वात् सविलासशब्दश्रवणादि च यत्र गच्छे न च नैव क्रियते, हे गौतम ! स गच्छो भणित इति । इह हि सम्बन्धिन्या अपि स्त्रिया अङ्गस्पर्शादिवर्जनं स्त्रीस्पर्शस्योत्कटमोहोदयहेतुत्वात् । यत उक्त-श्रीनिशीथचूर्णिपञ्चदशोदेशके प्रलम्बाधिकारे " रसगन्धगाहा । इट्टरसगन्धे पडुच्च इत्थीपुरिसाण तुल्लो मोहुदओ । जहा निदाइरसेण पुरिसस्स इंदिआ चलिर्जति तहा इत्थिआए वि 1 / नहा चंदणाइ गंधेण वि 2 सेसेस सहरूवफासेसु दुपक्खेवित्ति । इत्थिपक्खे पुरिसपक्खे अभयणा कायद्या, जहा पुरिसफासेणं पुरिसस्स मोहोदयो होज्जा वा ण वा, जै होजा तो मंदो पाएण, ण जारिसो इत्थिफासेणं उक्कडो भवति, इस्थिफासेणं पुण पुरिसस्स णियमा भवति मोहोदओ उक्कडो य । एवं इत्थीए इत्थिफासे भयणा, इत्यीए पुरिसफासेण उदयो णियमा 3 / एवं इट्टपि सई सौं परिसरस पुरिससई सौं भयणा, इत्यिसहे मोहोदा एवं इत्थीए भाणियत्वं 4 / एवं स्वं पि इट जीवसहगयं चित्तकम्मादिपडिमाओ वा दवमिति 5 / तत्र स्पर्शविषये निशीयचूयेकादशोद्देशकाष्टमोद्देशकगते क्रमेण राजपुत्रसुकुमारिकोदाहरणे लिख्यते । यथा-आणंदपुरं नगरं, जितारो राया, वीसत्था भा
Page #202
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 97 ॥ रिया, तस्स पुत्तो अणंगो नाम, बालत्ते अच्छिरोगेण गहिओ, निच्चं रुयंतो अच्छति । अन्नया जणणीए णिगिनट्ठियाए अहाभावेण जाणूरुअंतरे छोढुं उवगूहिओ । दोवि तेसिं गुज्झापरोप्परं समफिडिया ताहेव तुण्डिको ठिओ, लद्धोवाओ, रुयंतं पुणो पुणो तहेव करे, टायति रुयंतो, पवडूढमाणो तत्थेव गिद्धो मोतुंपि अप्पणुप्पियं । पिता से मता, सो रज्जे ठिओ तहावितं मायरं परिभुंजति, सचिवादीहिं बुच्चमाणो वि णो ठिओ ति 1 / तथा इहेव अद्धभरहे वणवासी नगरीए वासुदेवस्स भाउजर कुमार पुतो जियसत्तू राया, तस्स दुबे पुता ससओ भसओ य, धूया य सुकुमालिया, असिवेण सबम्मि कुल - से पहीणे ते तिणिवि कुमारगा पवैया । सा य सुकुमालिया जावणं पत्ता अतीवसुकुमाला रूत्रवती य, जया भिक्खादिवियारे बच्चै तया तरुणजुआणा पिट्ठओ वच्चैति । एवं सा ख्वदोसेण सपच्चवाया जाया । तन्निमित्तं तरुणेहिं आगिण्णे उवरसए । सेसिगाण रक्खणट्ठा गणिणी गुरूणं कहेइ । ताहे गुरुणा ते ससगभसगा भणिया संरक्खह एयं भगिणिं, ते घेत्तुं वी वस्सए ठिया । ते य बलवंता सहस्सजो हिणो ताणेगो भिक्खं हिंडति, एगो तं पयत्तेण रक्खर । जे तरुणा अहिव ते विहए का घाडइ । एवं तेहिं बहु लोगो विराहिओ । तत्थ उ तुरुमिणिणगरीए पंचसताहिं साहूणं ठिता सया पक्खोभभाणं च, एवं ते किलिस्समाणे णाउ~ भायणुकं पाए सुकुमालिया अणसणगं पवज्जति । बहुदिणेहिं खोणा सा मोहं गया । तेहिं णायं कालगय त्ति । ताहे तं एगो गिण्हति, बितिओ उवगरणं गिण्हति । तओ सा पुरिसफासेणं रातो य सीयलवाएण णिज्जंती अप्पातिता सचेयणा जाया तहावि तुण्डिका ठिया, तेहिं परिट्ठविया । ते गया गुरुसगासं । सावि आसत्या इओ य अदूरेण सत्यो वच्चति दिट्ठा य सत्थवाहेणं गहिया संभोतिया रुत्रवती महिला क्या। कालेण भांतिआगमो दिट्ठा अन्भु वृत्तिः ॥ 97 ॥
Page #203
--------------------------------------------------------------------------
________________ KKKK ट्टिया य दिण्णा भिक्खा । तहावि साहवो णिरिक्वंता अच्छंति । तीए भणियं किं णिरिक्वह । ते भांति अम्ह भगिणीए सारिखा हि किंतु सा मया अम्हेहिं चैव परिद्वविया । अष्णहा ण पत्तियंता । तीए भणियं पत्तियह । अहं चिय सा सवं कहेति । वयपरिणया य तेहिं सत्थवाहाओ मोयाविया । दिक्खिया च देवलोगं गय त्ति । गाथाछन्दः ॥ 84 ॥ जत्थित्थीकरफारिसं, लिंगी अरिहोवि सयमवि करिजा । तं निच्छयओ गोयम ! जाणिज्झा मुलगुणे भट्ठ ॥ 85 ॥ व्याख्या-यत्र गणे स्त्रीकरस्पर्श लिङ्गं विद्यते अस्यासौ लिङ्गी साधुवेषवान् अर्होऽपि पदव्यादिप्राप्त्या पूजादियोग्योऽपि स्वयमपि अपेरेव कारार्थत्वात् स्वयमेव कुर्यात् तं गच्छं निश्चयतो हे गौतम! जानीयात् मूलगुणभ्रष्टम् चारित्ररहितमिति, गाथाछन्दः । / 85 ॥ स्त्रीकरस्पर्शादिकमुत्सर्गपदेन निषिध्याऽथाऽपवादपदेनापि निषिध्यति - कीरै बीअपएणं, सुत्तमभणिअं न जत्थ विहिणा उ । उप्पन्ने पुण कज्जे, दिक्खाआयंकमाईए ॥ 86 ॥ व्याख्या--- बीअपएणं 'ति अपेर्गम्यमानत्वात् उत्सर्गपदापेक्षया द्वितीयपदेनापि - अपवादपदेनापीत्यर्थः, ' सुत्तमभणि 'ति मकारस्यालाक्षणिकत्वात् सूत्राभणितं सूत्राननुज्ञातं सर्वथाऽऽगमनिषिद्धं स्त्रोकरस्पर्शादिकमित्यर्थः, यत उक्तं श्रीमहानिशीथपञ्चमाध्ययने- "जत्थित्थीकरफरिसं, अंतरिया कारणेवि उप्पने । अरिहावि करिज्ज सयं, तं गच्छं मूलगुणमुक्कं ॥ 1" तथा तत्रैव "जणं गोयमा ! मेहुणं तं एगंतेणं 3 णिच्छयओ 3 बाढं 3 तहा आऊसमारंभं च सवहा सङ्घप्पयारेहिं सययं K
Page #204
--------------------------------------------------------------------------
________________ गच्छा चार वृत्तिः ॥ 98 ॥ KIMAGEAAAAAA विवज्जेज्जा" इत्यादि, 'उप्पण्णे पुण 'ति पुनः शब्दस्याप्यर्थत्वात , उत्पन्नेऽपि दीक्षान्तकादिके कार्ये-प्रयोजने ऽविहिणा । उत्ति तुरेवकारार्थखाद्विधिविधिमतोरभेदविवक्षणाच्च विधिनैव-विधिमतैव आगमोक्तविधिज्ञेनैवेत्यर्थः नत्वागमविध्यज्ञेन तस्य । मार्गाऽगणनेनैव निषेधात् । यत्र गच्छे न क्रियते-न विधीयते । हे गौतम ! स गच्छ: स्यादिति शेष इति । यच्च श्रीवहत्कस्पषष्ठोद्देशके "निग्गंथस्स य अहे पादसि खाणू वा कंटगे वा हीरे वा सकरे वा परियावज्जेज्जा, तं च निगये नो संचाएज्जा नीहरित्तए वा विसोहित्तए वा, तं निग्गंथी नीहरमाणी वा विसोहेमाणी वा नाइक्कमै 1 / निग्गंथस्स य अच्छिसि पाणे वा बीए वा रए वा परियावज्जेज्जा, तं च निग्गथे नो संचाएज्जा नीहरित्तए वा विसोहित्तए वा, तं निम्गंथी नीहरमाणी वा विसोहेमाणी वा नाइक्कमै 2 / निग्गंधीए अहे पादंसि खाणू वा कंटए वा हीरए वा सक्करे वा परियावज्जेजा, तं च निग्गंथी नो संचाइज्जा नीहरित्तए वा विसोहितए वा, तं निग्गंथे नीहरमाणे वा विसोहेमाणे वा नाइक्कमै 3 / निग्गथीए अच्छिसि पाणे वा बीए वा रए वा जाव निग्गथे नीहरमाणे वा नाइक्कमै 4 / अस्य व्याख्या--निर्मन्थस्य चशब्दो वाक्योपन्यासे अधः पादे-पादतले स्थाणुर्वा कण्टको वा हीरो वा शर्करो वा पर्यापतेत्-अनुपविशेत् , तच्च कण्टकादिकं निग्रन्थो न शक्नुयात् नीह वा-निष्कायितुं विशोधयितुं वा-निःशेषमपनेतं तत निर्ग्रन्थी नोहरंती वा विशोधयन्ती वा नातिकामति आज्ञामिति गम्यते इति प्रथमसूत्रम् ॥ द्वितीयसूत्रे निग्रंन्यस्याक्षिण-लोचने प्राणा वा-मशकादयः सूक्ष्माः बीजानि वा सूक्ष्माणि श्यामाकादीनि रजो वा-सचित्तचित्तं वा पृथिवीरजः पर्यापतेत् , तच्च प्राणादिकं निर्ग्रन्थो न शक्नुयात् नीहर्तुमित्यादि प्राग्वत् 2 ॥ तृतीयचतुर्थसूत्रे निर्ग्रन्थीविषये एवमेव व्याख्यातव्य इति सूत्रचतुष्टयार्थ इत्यायुक्तं तत्त्वत्यन्तापवाद ॥ 98 ॥
Page #205
--------------------------------------------------------------------------
________________ विषयं सम्भाव्यते, यतस्तत्र नियुक्तिवृत्तिविस्तर एवं प्रावर्तिष्ट । तथाहि अय निर्युक्तिविस्तरः- पाए अच्छि विलग्गे, समसंजएहिं काय । समणीणं समणीहिं, वोच्चुत्थे होंति चउगुरुगा ॥ 1 ॥ पादे अक्ष्णि वा विलग्ने कण्टककणुकादौ श्रमणानां संयतैरेव तस्य कण्टकादेन हरणं कर्त्तव्यम्, श्रमणीनां पुनः श्रमणीभिरेव कार्यम्, अथ व्यत्यासेन कुर्वन्ति तदा चतुर्गुरवः एते चापरे दोषाः ॥ 1 ॥ अणत्तो चि कुंटसि, अन्नत्तो कंटओ खतं जातं । दिट्ठे पि हरति दिहिं कि पुण अदीअरस्स ॥ 2 ॥ संयतः संयत्याः पार्श्वात् कण्टकमाकर्षयन् कैतवेन यथाभावेन वा अपावृत उपविशेत्, ततः सा तं यथावस्थितं पश्यन्ती कण्टकस्थानादन्यत्रान्यत्र शल्योद्धरणादिना कुण्टयेत् खन्यादित्यर्थः, ततः साधुब्रूयात्-अन्यत एव त्वं कुण्टयस कण्टकचान्यत्र समस्ति एवं मे क्षतं सआतम्, सा प्राह- इतरस्य पुरुषस्य सम्बन्धि सागारिकं दृष्टमपि शुक्तभोगिन्याः स्त्रिया अनेकशो विलोकितमपि दृष्टिं हरति किं पुनरदृष्टमभुकभोगिन्यास्तस्याः सुतरां दृष्टिं हरतीत्यर्थः एवं मिनकथायां प्रतिगमनादयो दोषाः । यदा तु निर्ग्रन्थो निर्ग्रन्ध्याः कण्टकमुद्धरति तदाऽयं दोषः ॥ 2 ॥ कंटक कणुए उद्धर, धणितं अवलंच मे भ्रमति भूमी । सूलं च वत्थिसीसे, पेल्लेहि घगं थणो फुरति ॥ 3 ॥ काचिदायिका कैवयेनैवं ब्रूयात् कण्टककजुके पादे कण्टकं चक्षुषि च कणुकमुद्धर घणियं अत्यर्थं मामवलम्बय, यतो मम भ्रमिवशेन भूमिपति, शुलं च बस्तिशीर्षे मम समायाति, तेन स्तनः स्फुरति अतो घनं प्रेरय । एवं भिन्नकथायां सद्यश्चारित्रविनाशः ॥ 3 ॥ एए चैव य दोसा, कहिया थीवेदिआदिमुत्तेसु । अयपालजंबुसीउण्डपाडणं लोगिगी रोहा ॥ 4 ॥ एन एवानन्तरोक्ताश्वकारादपरे च बहवा दोषाः स्त्रीवेदविषया आदिसूत्रेषु सूत्रकृताङ्गान्तत्रोपरिज्ञाध्ययनादिषु सविस्तरं परमगुरुभिः कथिताः तदोयना सूत्रकृताङ्गटीकै बाव AKTHAK
Page #206
--------------------------------------------------------------------------
________________ वृत्तिः लोकनोया । अत्र चाजापालकशीतोष्णजम्बृपातनोपलक्षिता लौकिकी रोहायाः कथा, तद्यथा--रोहा नाम परिवायगा तीए अयापालगो दिट्ठो, सो तीए अभिरुइओ, तोए चिंतिय-विनाणं से परिक्खामि, सो य तया जंबूतरुवरारूढो, तीए फलाणि पणइओ, तेण भण्णइ-किं उपहाणि देमि उदाहु सीयलागि ति । तोए भण्णइ उहाणि, तओ तेण धूलोए उरि पाडियाणि भणिया खाहि ति, तीए फुसिउ धूलि अवगेउ खाइयाणि, पच्छा सा भगति-कह भणसि उम्हाणि ? तेण भगइ जं उण्हयं होइ तं फुसिउ~ सीयलीकज्जइ, सा तुट्ठा, पच्छा भणइ माइट्ठाणेणं कंटओ मे लग्गो त्ति, सो उद्धरिउमारतो, तीए सणियं सहसियं, सोवि तुसिणीओ कंटगं पलोइत्ता भणइ न दीसइ कंटगोत्ति । तीए नस्स पाहो दिण्हा, एवं सो कैअवकंटगोद्धरणेणं तोए खलीको । एवं साहुगो वि एवंविहा दोसा उप्पजीत ॥ 4 ॥ किं च-मिच्छते उड्डाहो, विराहणा फासभावसंबंधो । पडिगमणादी दोसा, भुत्तमभुत्ते य णेयत्वा ॥ 5 ॥ मिथ्यात्वं नाम निर्ग्रन्थ्याः कण्टकमुद्धरन्तं दृष्ट्वा लोको ब्रूयात् यथावादिनस्तथाकारिणोऽमी न भवन्ति, उड्डाहो वा भवेत् अहो यदेवमियं पादे गृहोता तन्नूनमन्यदाऽप्येतयाः सात्यं भविष्यति, विराधना वा संयमस्य भवति, कथमित्याह-सर्शतः-शरोरसंस्पर्शेगोभयोरपि भावसम्बन्धो भवति, ततो भुक्तभोगिनोरभुक्तभोगिनोर्वा तयोः प्रतिगमनादयो दोषा ज्ञ्यात्व्याः॥5॥ अथ मिथ्यात्वपदं भावयति-दितु संका भोइय-याडिगणातोयगामबहियाए । चत्तारि छच्च लहुगुरु, छेदो मूलं तह दुर्ग च ॥ 6 ॥ तस्याः कण्टकमुद्धरन् केनचित् दृष्टः तस्य शङ्का किं मन्ये मैथुनार्थमिति लक्षणा यदि भवेत् तदा चतुर्लघु, भोजिकाया:-भार्यायाः कयने चतुर्गुरु, घाटिको-मित्रं तस्य निवेदने षड्लघु, ज्ञातिज्ञापने षड्गुरु, ग्रामाद् बहिः कयने- छेदः, मूलादित्रयं पुनरित्यं मन्तव्यम् ॥ 6 ॥ आरक्खियपुरि साण,
Page #207
--------------------------------------------------------------------------
________________ तु साहणे पावती भवे मूलं । अणवटुप्पो सेट्ठीणं, दसमं च निवस्स कयितम्मि ॥ 7 ॥ आरक्षकपुरुषाणां कथने मूलं प्रामोति, श्रेष्ठिनः कथने अनवस्थाप्यं भवेत् , नृपस्य कथने दशम-पाराश्चिकम् । / 7 ॥ एते संयतानां संयतीनाश्च परस्परं कण्टकोद्धरणे दोषा उक्ताः, अथासंयतैरसंयतीभिश्व कण्टकोद्धरणं कारयताम् दोषानाह-एए चेव य दोसा असंजतोकाहिं पच्छकम्म च । गिहिएहिं पच्छकम्म तम्हा समोहिं कायत्वं ॥ 8 ॥ एते एव दोषा असंयतिकाभिः कण्टकोदरणं कारयतो मन्तव्या, पश्चातकर्म चाप्कायेन हस्तप्रक्षालनरूपं तासु भवति गृहिभिस्तु कारयतः पश्चातकर्म भवति न पूर्वोक्तदोषा अव: श्रमणैः श्रमणानां कण्टकोद्धरणं कर्त्तव्यम् ॥ 8 ॥ अत्र पर आह-एवं सुत्तं अफले, सुत्तनिवातो तु असति समणागं । गिहि 1 a. ण्णतिथि 2 गिहिणी 3-परौत्थिगिणी तिविहभेदो ॥ 9 ॥ यदि संयतीभिः न कारयितव्यम तत एवं सूत्रमफलं पामोति, मूरिराह-सूत्रनिपातः श्रमणानामभावे मन्तव्यः । तत्र च प्रथमं गृहिभिः कण्टकोद्धरणं कारणीयम्, तदभावेऽन्यतीथिकैस्तदप्राप्तौ गृहस्थाभिस्तदभावे परतीथिकाभिरपि कारयितव्यम्, एषु च प्रत्येक त्रिविधो भेदः, तद्यया-गृहस्थः त्रिविधः पश्चात्कृतः श्रावको यथा भद्रकश्च, एवं परतीथिकोऽपि त्रिधा मन्तव्यः, गृहस्था परतीथिकी च त्रिविधा स्थविरा मध्यमा तरुणी भवति, तत्तत्र गृहस्थेन कारयन् प्रथमं पश्चात्कृतेन ततः श्रावकेण ततो यथा भद्रकेणापि कारयति, स च कण्टकाकर्षणानन्तरं प्रज्ञापनीयो मा हस्तपक्षालन कार्षीः, एवमुक्ते यद्यसौ अशौचवादी तदा इस्तं हस्तेनैव पोञ्छति प्रस्फोटयति वा । अथ शौचवादी । त्त्ः॥9॥ जतिसीसम्मि न पुंछति, तणुमोत्तेमु व न वावि पप्फोडे । तो से anesiM'sati, दवं दलगी उ मा दगं घाते ॥ 10 ॥ शौचवादी यदि हस्तं शीर्षे वा तनौ वा पोतेषु वा वस्त्रे न पोञ्छति न वा प्रस्फोटयति गृहे मनो हस्तं प्रक्षाल
Page #208
--------------------------------------------------------------------------
________________ gacchA cAra // 10 // Zhong Dong Ge Ran Nong Fa Shi Chu Sheng यिष्यापीति कृत्वा ततः 'से' तस्य अन्येषामशौच वादिनापमत्यभावे प्रासुकमात्मीयद्रवं हस्तधावनाय ददति मा शौचवादितया गृहगतः सन् दक-अकार्य घातयेदिति कृत्वा हन्त्यर्थाश्चेति वचनादत्र चौरादिको हन्धातुरवगन्तव्य इति ॥ 10 ॥ तथा गृहस्थानामभावे परतीथिकेनापि कारयन्नेवमेव पश्चात्कृतादिक्रमेण कारयेत् तेषामभावे गृहस्थाभिरपि कारयेत् । कथमित्याहमाया भगिणी धूया, अज्जियणत्तीयसेसतिविहाओ । आगाढिकारणमी, कुसलेहिं दोहि कायवं ॥ 11 ॥ या तस्य निर्ग्रन्थस्य । माता भगिनी दुहिता आर्यिका वा-पितामही नप्तृका वा-पौत्री तया कारयितव्यम् , एतासामभावे याः शेषा अनालबद्धाः स्त्रियाताभिरपि कारयेत् , ताश्च त्रिविधा स्थविरा मध्यमाः तरुण्यश्च, तत्र प्रथम स्थविरया ततो मध्यमया ततस्तरुण्यापि । कारयितव्यम् । अगाढे कारणे कुशलाभ्यां द्वाभ्यामपि कण्टकोद्धरणं krttvyN-कार्यित्व्य्मित्य्र्थ्ः॥12॥ के पुनस्ते द्वे इत्याहगिहि अण्णतित्थिपुरिसा, इत्थोवि य गिहिणि अन्न्न्न्तित्थीया। संबंधि ईतरा वा, वैणी एमेव दो एते ॥ 12 ॥ गृहस्था पुरुपोऽन्यतीर्थिक पुरुषश्चेति द्वयं गृहस्था अन्यतीर्थिकी चेति वा द्वयं सम्बन्धिनी इतरा वा-असम्बन्धिनो तिनो एवं वा द्वयं एतेषां द्विकानामन्यतरेण कुशलेनागाढे कारणे कारयितव्यम् ॥ 12 ॥ आह श्रमणानामभावे सूत्रनिपातो भवतीत्युक्तं, कदा पुनरसौ साधूनामभावो भवतोत्याह-तं पुण मुण्णारण्णे दुबारणे व अकुसलेहिं वा । कुसले वा दूरत्थे, ण वएइ पदंपि गंतुं जे ॥ 13 ॥ साधनो न भवन्तीति यदुक्तं तत्पुनरित्यं सम्भवति शून्यारण्यं ग्रामादिभिर्विरहिताटवो दुष्टारण्यं वा व्याघ्रसिंहादिभयाकुल एतयोः साधूनामभावो भवेत् उपलक्षगत्वादशिवादिभिः कारणैरेकाको सनात इत्यपि गृह्यते एषा साधूनामसदसत्ता सदसत्ता तु सन्ति साधवः परमकुशलाः कण्टकोद्धरणे अदक्षा अथवा यः कुशलः स दूरस्थो-दूरे वर्तते स च कण्टकविद्धपादः पदमपि ॥ 100
Page #209
--------------------------------------------------------------------------
________________ गन्तुं न शक्नोति । ततः पूर्वोक्ता यतना कर्तव्या ॥ 13 ॥ अथ सामान्येन यतनामाह-परपक्खपुरिसगिहिणी, असोयकुसलाण मोत्तु पडिवक्खं । पुरिसजयंतमणुण्णे, होति सपक्खेतरावते ॥ 14 ॥ इह प्रथमं पश्चाद्ध व्याख्याय ततः पूर्वार्द्ध व्याख्यास्यते । ये यतमाना:-संविग्नाः साम्भोगिकाः पुरुषास्तैः प्रथम कारयेत् तदभावे अमनो-असाम्भोगिकैस्तदभावे ये इतरे पार्थस्थादयस्तै कारयेत् , एषा स्वपक्षे यतना भणिता, अथैष स्वपक्षो न पाप्यते ततः परपक्खे' त्यादिपूर्वादै परपक्षे गृहस्थान्यतीर्थिकरूपे प्रथम पुरुषैस्ततो गेहिनीभिरपि कारयेत् , तत्राप्यशौचवादिभिः कुशलैश्च कारापणीयं, अत एवाह-a. शौचवादिकुशलानां प्रतिपक्षा ये शौचवादिनोऽकुशलाश्च तान् मुक्त्वा कारयितव्यम्, अथैतेऽपि न प्राप्यन्ते तदा संयतोभिरपि कारयेत् , तत्रापि प्रथमं मातृभगिन्यादिभिर्नालबद्धाभिस्तदभावे असम्बन्धिनीभिरपि स्थविरामध्यमातरुणीभिर्यथाक्रमं कारयेत् कथं पुनस्तया कण्टक उद्धरणीय इत्याः-॥ 14 ॥ सल्लुद्धरणक्खेण व, अत्थि व वत्यंतरं व इत्थीसु । भूमीकट्ठतलोरुसु, काऊण मुसंवुडा दोवि ॥ 15 ॥ शल्योद्धरणेन 'नक्खेण वत्ति नखहरणिकया वा पादमसंस्पृशन्ती कण्टकमुदरति, अर्थ न शक्यते ततो वस्त्रान्तरितं पादं भूमौ कृत्वा यद्वा काष्ठे वा तले वा ऊरौ वा कृत्वा उद्धरेत द्वावपि च संयतीसंयतो susNvtaavupvishtH| एष स्त्रीषु कण्टकमुद्धरतीषु विधिरवगन्तव्यः ॥15॥एमेव् य अच्छिमी, चंपादिढे तु नवरि णाणत्तं । निग्गंथीण तहेव य, णवरिं तु असंवुडा काई ॥ 16 ॥ यथा कण्टकोद्धरणसूत्रे उत्सर्गतोऽपवादतश्चोक्तमेवमेव चाक्षिसूत्रेऽपि सर्वमपि वक्तव्यम, नवरं नानात्वं चम्पादृष्टान्तोऽत्र भवति, यथा-किल चम्पायां सुभद्रया तस्य साधोश्चक्षुषि पतितं तृणमपनीतम्, तथान्यस्य साधोश्चक्षुषि प्रविष्टस्य तृणादे कारणे निन्थ्या अपनयनं सम्भवतीति दृष्टान्तभावायः । निर्ग्रन्थीनामपि
Page #210
--------------------------------------------------------------------------
________________ गच्छा चार्॥10॥ सूत्रद्वयं सथैव वक्तव्यम्, नवरं काचिदसंवृता भवति, ततः प्रतिगमनादयो दोषा भ्वेयुः। द्वितीयपदे निम्रम्पस्तासां -मायुस्ताविधिना कष्टकादिकमुद्धरेदित्यादि । यच्चायमर्योऽत्र ग्रन्थे न दर्शिता, तत् एतस्य सूत्रस्य श्रीमहानिशीथादिभ्य उद्धृतत्वादिमा महानिशीथवत् माय उत्सर्गोत्सर्गादिविधेः प्रदर्शकत्वादिति वृद्धाः, अन्यथा वा यथासम्पदायमियं गाथा व्याख्येया आगमविचारणाचारूचातुरीचञ्चुभिरिति । गाथाछ्न्द्ः॥86॥ मूलगुणेहि विमुक्कं, बहुगुणकलियं पि लद्धिसंपन्नं । उत्तमकुलेवि जायं, निद्धाडिजइ तयं गच्छं ॥ 87 ॥ व्याख्या-मूलगुणे ऽत्यादि अत्र नपुंसकत्वस्य प्राकृतप्रभवत्वात बहुगुणकलितोऽपि-अनेकविज्ञानादिगुणसहितोऽपि तथा 'घण्टालाला' न्यायेनापेरत्रापि सम्बन्धात् लब्धिसम्पन्नोऽपि तत्र लब्धिआ-आहारवस्त्राद्युत्पादनशक्तिरामोषध्यादि तथा उत्तमकुलेऽपि-उग्रभोगादिके चान्द्रादिके वा जातो-जन्मना दीया वोत्पन्नः एवंविधोऽपि मूलगुणैः-माणातिपातविरमणादिभिर्विमुक्त:-सर्वथा रहितः स्त्यानद्धिनिद्रोपप्लुतमुनिवत्कषायदुष्टादिमुनिवद्वा यत्र गच्छे निर्धाटयते-बहिनि:काश्यते, हे गौतम ! स गच्छ: स्यात् । तत्र स्त्यानर्द्धिनिद्रायामुदाहरणानि निशीथपीठोक्तानि यया-एगमि गामे एगो कुडुंची पक्काणि अ तलियाणि य तिम्मणेसु अ अणेगसो मंसप्पगारे भक्खयति, सो य तहारूवाणं येराणं अंतिए धम्म सोऊण पवत्तिओ विहरति गामाइसु, तेण य एगत्य गामे मंसत्थिरहिं महिसो विकिञ्चमाणो दिट्ठो, तस्स मंसे अहिलासो जाओ, सो तेणाभिलासेण अवोच्छिण्णेणेव भिक्ख हिंडितो, अवोच्छिण्णेणेव भुत्तो, एवं अवोच्छिण्णेणेव विचारभूमि गतो, चरिमामुत्तपो 1 उत्सर्गादिविधेः, प. ॥ 10 ॥
Page #211
--------------------------------------------------------------------------
________________ ANTARN रिसी कया, संज्ञावस्सयाई काउं पाउसिआ पोरिसी विहिआ, तदभिलासो चेव सुत्तो, सुत्तस्सेव थीणिद्धी जाता, सो उट्टिओ ओ महिमंडल अण्णं तुं भक्खियं, सेसं आगन्तुं उवस्सयस्स उवरिं ठवियं, पच्चूसे गुरूण आलोएति, एरिसो सुविणो दिट्ठो, साहूहिं दिसावलोयं करेंतेहिं दिहं कुणिमं, जाणियं जहा एस थीणिडिओ, थीणिद्धियस्स लिंगपारंचियं पच्छित्तं तं से दिणं 1 / तथा एगो साहू भिक्खं हिंडतो मोयगभत्तं पासति सुचिरं निरिक्खियं अवभासियं च णो लद्धं, गओ, जाब तदज्झवसितो सुत्तो, उप्पण्णा थीणिद्धी, राओ तं गिहं गंतूण भित्तूण कवाडं मोदगं भक्खयति, सेसे पडिग्गहे घेत्तुमागओ वियडे, वरिमाए भायणाणि पडिलेहंतेण दिट्ठा सेसं पोम्पलसरिसं 2 / तथा एगंमि महंते गच्छे कुंभकारो पद्दतिओ, तस्स राओ सुस यीणिद्धी उदिण्णा, सो य मट्टियच्छेद भासा समीवपामुत्ताण साधूण सिराणि छिंदिउमारद्धो, ताणि य सिराणि कलेवराणि एगते एडेति, सेसा ओसरिया, पुणरवि पासुत्तो, सुमिणमालोयणं, पभाए sAhusa~hAreNa णायं, दिण्णं, से लिंगपारंचियं 3 / तथा एगो साहू गोयर णिग्गओ हत्थिणा पक्खित्तो, कहवि पलाओ, रुसिओ चैत्र पासुत्तो, उदिण्णा थीणिद्धी, उडिओ गओ, पुरकवाडे भेत्तृण गओ, वावातिओ, दंतमुसले घेत्तूण समागओ, उवस्सयस्स बाहिं ठवेइ, पुणरनि सुत्तो, पभाए उओइ संझोवास सुविणं आलोएवि, साहूणं दिसावलोयणं, गयदंतदरिसणं, णायं, तहेव विसज्जिओ 4 / तथा एगो साहू भिक्खायरियं गओ तत्थ पंथे अस्त्रोएक्खो तस्स साला पहं णिण्णेणं लंघेत्तुं गया सो य साधू उण्हाभिहयगाओ भरियभायो तिसियक्खिओ इरिउवउत्तो वेगेण आगच्छमाणो तीए सालक्खंधीए सिरेण फिडिओ सुपरिताविओ रुसिओ जान पामुक्तो थीणिद्धी उदिष्णा उट्टिओ राओ गंतूण तं सालं गहेऊण आगओ उवस्सयदुवारे ठविया वा विग्रडेण णायं SARATTAKIT
Page #212
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 102 ॥ afrat लिंगपारंची कओ । केइ आयरिया भणति सो पुद्दभवे वणहत्थी आसो, तओ मणुयभवमागयस्स पवइअस्स यीणिदी जाया, पुवन्भासा गंतूण वडसालभंजणाणयणं सेसं तहेव 5 / वासुदेवस्स जं बलं तब्वलाओ अद्धबल यीणिदिणो भवति तं च पढमसंघयणिणो न इदाणिं, इदाणिं पुण सामन्नबला दुगुणं तिगुणं चउगुणं वा भवै, सो अ एवं बलजुतो मा गच्छं रुसिओ विणासेज्ज तम्हा सो लिंगपारंची काय हो' ति । अथ निशीथचूर्ण्यकादशोद्देशकगतकषाय दुष्टोदाहरणानि - एगेण साहुणा सासवणालुस्सेल्लयं मुसकतं लद्धं तत्थ से अतीव गेही, तेण य तं गुरुणो उवणीयं तं च गुरुणा स, इयरस कोवो जाओ इंटयं च गुरुणा सो खामितो, तहावि णोवसंतो भणति य भंजामि ते दंते, गुरुणावि चिति मा एस मे असमाहिमरणेण मारिस्सर त्ति गणे अन्नं आयरियं ठवित्ता अण्णं गणं गंतुं अणसणं पडिवण्णं, पुच्छति कहिं गओ गुरू न कहेंति साहवो, अन्नत्थ सोचा गओ जत्थ गुरवो, तेहिं कहियं अज्ज चेव कालगओ परिट्ठविओ, ताहे ते पुच्छति कत्थ से सरीरयं, गुरूणा पुढकहियचिंधेहिं उवलक्खितो सो एसो पावो त्ति, तेण किं करेसि पेच्छामि से सरीरं ति ताहे दंसिओ, तेण साहुणा गुविलठाणट्टिएण पडिचरिओ किमेस काहिति त्ति पेच्छति उबट्टिताओ, गोलोवलं दंते भजतो भणति सासवणालं खाइसित्ति एयं करेंतो दिट्ठो 1 / एगेण साहुणा अतीव लट्टै मुहणंतर्ग आणियं तं गुरुणा गहियं एत्थवि सर्व्वं पुचक्खाणगसरिसं, नवरं तं मुहणंतगं च पञ्चपिणंतस्स न गहियं जीवंते य गतो राओ अ साहुविर लभित्ता मुहणंतगं गिण्हसि त्ति भणतो गाढं गले गेव्हति संमूढेण गुरुणा वि सो गहिओ दोवि मया 2 / एगो साहू अत्थं गए सूरिए सिवंतो गुरुणा भणिओ पेच्छसित्ति, उलूगच्छी सो रुट्ठो भणति एवं भणतस्स दोवि ते अच्छीणि दृतिः । ॥ 102 ॥
Page #213
--------------------------------------------------------------------------
________________ उद्धरामि । एत्थवि सवं पढमसरिसं नवरं रयहरणाउ अयोमयं कीलयं कथिऊण दोवि अच्छीणि उद्धरितु होवेति । एगेण साहणा उक्कोसा सिहरिणी लद्धा गुरुणो आलोइया णिमंतेति गुरुणा सबा आपीता, सो साह पत्थरं उक्खिविता आगओ, अन्नेहिं निवारिओ तहावि अणुवसंते गुरुणा चेव भत्तं पच्चक्खायं णो अन्नं गणं गो। एए चरो वि लिंगपारंचित्ति ॥ 4 ॥ गाथाछ्न्द्ः॥ 87 ॥ अथ गाथात्रयेण हिरण्यस्वर्णाद्यधिकृत्य प्रस्तुतमेव प्रकटयति जत्थ हिरण्णसुवणे, धणधपणे कंसतंबफलिहाणं । सयणाण आसणाण य, झुसिराणं चेव परिभोगो ॥ 88 ॥ जत्थ य वारडियाणं, तत्तडिआणं च तह य प्रिभोगो। मुत्तुं सुक्किलवस्थ, का मेरा तत्थ गच्छम्मि 89 व्याख्या-"जत्थ हिर0 जत्थ य." यत्र गणे ऽहिरण्य(ण)सुवण्णे ऽत्ति विभक्तिव्यत्ययात् हिरण्यस्वर्णयोस्तत्र हिरण्यं-रूप्यं अघटितस्वर्ण वा, सुवर्णश्च-सामान्येन स्वर्ण घटितस्वर्ण वा, तथा विभक्तिव्यत्ययादेव धनधान्ययो, तत्र धनं-नाणकमाणिक्यादि धान्यं-सचित्तं यवादिचतुर्विंशतिधा यथा-" धन्नाई चउनीसं जब 1 गोहुम 2 सालि 3 वीहि 4 सट्ठीया 5 / कुद्दर 6 अणुआ 7 कंगू 8 रालग 9 तिल 10 मुग्ग 11 मासा य 12 ॥ 1 ॥ अयसि 13 हरिमंय 14 विउडा 15 निप्फाव 16 सिलिंद 17 रायमासा य 18 / इक्खू 19 मसूर 20 तुबरी 21 कुलत्थ 22 तह धन्नय 23 कलाया 24 ॥ 2 ॥ अणुका-युगंधरी 7 कगुः-बृहच्छिराः 8 रालको-लघुचिराः कंगुविशेषः 9 अतसो-क्षुमा 13 हरिमंया:-कृष्णच -
Page #214
--------------------------------------------------------------------------
________________ गच्छा ॥ 103॥ णकाः14 निष्पावा:-वल्ला:16 शिलिंदा:-मकुष्टाः 17 राजमाषाः-चवलकाः 19 ईक्षु:-बरहिका 20 धान्यक-मुस्तुमरी 23 कलाया अत्र वृत्त्च्न्न्काः॥24॥ तथा कांस्यश्च-स्थालकचोलकादिरूपं ताम्रश्च-कमण्डलुकलशकलशिकादिरूपं स्फाटिकञ्चस्फाटिकरत्नमयभाजनादीनि द्वन्द्वस्तेषां उपलक्षणत्वात् काचकपर्दिका दन्तादिपात्राणां काष्ठपात्रेऽपि पिचलकादिवन्धनानाच, यत उक्तं श्रीनिशीथसूत्रैकादशके-'जे भिक्खू वा भिक्खूणी वा अयपायाणि वा 1 कंसपायाणि वा 2 तंबपायाणि वा 3 तौयपायाणि वा 4 सुवण्णपायाणि वा 5 रुप्पपायाणि वा 6 सीसगपायाणि वा 7 रीरियपायाणि वा 8 हारपुटपायाणि वा 9 मणिपायाणि वा 10 कायपायाणि वा 11 संखपायाणि वा 12 सिसगपायाणि वा 13 दंतपायाणि वा 14 चेलपायाणि वा 15 सेलपायाणि वा 16 चम्मपायाणि वा 17 वैरपायाणि वा 18 'हारपुटपायाणि 'त्ति लोहपात्राणि 9 करेइ करेंत वा सातिज्जइ, धरेइ धरतं वा सातिजति, परिभुजति परिभुजंतं वा साइज्जति, तस्स चाउम्मासियं परिहारट्ठाणं अणुग्यातियं । जे भिक्खू वा भिक्खुणी वा अयबंधणाणि वा कसबंधणाणि वा जाव वैरबंधणाणि वा करेइ करत वा साइज्जइ, जाव परिभुजतं वा साइज्जइ, तस्स वि पुवपच्छित्तै । तथैतनिषेधः श्रीआचाराङ्गमूत्रद्वितीयश्रुतस्कन्धषष्ठाध्ययनप्रथमोद्देशकेऽप्यस्ति तथा शयनानां-मञ्चकादीनां आसनानाश्च-मश्चिकादीनां कथम्भूतानां 'झुसिराणं 'ति शुपिराणां-सच्छिद्राणां । सम्यमत्युपेक्षितुमशक्यानामित्यर्थः, चैवशब्दात् तथाविधानां तूलिकागुप्त दवरकशीर्षांपधानगल्लममूरिकाच कलकगब्दिकादीनां परिग्रहः परिभोगो-व्यापारणं क्रियत इति शेषः । तथा यत्र च गच्छे ऽवारडियाणं 'ति रक्तवस्त्राणां 'वचडियाणं 'ति । नोलपीतादिरङ्गितवस्त्राणाश्च परिभोगः क्रियते किं कृत्वेत्याह-मुक्त्वा-परित्यज्य कि शुक्लवस्त्रं यतियोग्याम्बरमित्य, तत्र ॥103 ॥
Page #215
--------------------------------------------------------------------------
________________ गच्छे का मेरेति-का मर्यादा न काचिदपीति । ते अपि गाथाछ्न्द्सी॥88॥89॥ वस्त्रादिभ्यः स्वर्णादिकं बहनर्थकारीत्यतस्त द्विशेषयन्नाहजत्थ हिरण्णसुवणं, हत्थेण पराणगंपि नो छिप्पे। कारणसमप्पियं पि हु निमिसखगद्धपि तं ग्च्छ्ण्।90॥ व्याख्या-'जत्थे ऽत्ति यत्र गच्छे हिरण्यसुवर्णे ऽपराणगंपि 'त्ति अपेरेवकारार्थत्वात् परकीये एव नत्वात्मीये यतेस्तयोरसम्भवात् कयम्भूते ऽकारणसमपि pihu'tti हु-निश्चितं कारणे ग्लानत्वविषग्रस्तत्वादिके केनाप्यगारिणा समर्पितेऽपि किं पुनरसमर्पिते इत्यपि शब्दार्थः, अस्ति च साधोरपि कारणे हिरण्यसुवर्णयोग्रहणसम्भवः, यत उक्त-निशीथपीठे परिग्रहमतिसेवनाधिकारे यथा-'गिलाणमंगीकृत्य वेजद्वताय हिरण्णंपि गेहेजा उरालस्यापवादा, विसे कणगं ति विषग्रस्तस्य कनकसुवर्ण तं घेत्तुं घसिऊण विसणिग्घायणट्ठा तस्स पाणं दिज्जति, अतो गिलाणट्ठा उरालियरगहणं भवेज चि' पवैविधेऽपि ते साधुः 'निमिसखण पिति निमेषस्य क्षणो-अवसरो वेलेति यावत्तस्याई निमेषक्षणाई निमेषवेलाईमित्यर्थः, तदपि यावत्कार्यकरणानन्तरं कौतुकमोहादिना हस्तेन-करेण न स्पृशेत् 'तं गच्छ 'ति हे गौतम ! स गच्छ: स्यादिति । गायाछन्दः ॥ 90 ॥ अथ वृत्तपर्3हेन पुनरप्यार्या अधिकृत्य प्रस्तुतमेवावि:करोतिजत्थ य अजाल, पडिगहमाईवि विविह्मुव्ग्र्न्न्ण्। परिभुजै साहूहि, तं गोयम! केरिस गच्छं । / 91 ॥ व्याख्या-' जत्थ ya0' यत्र च गणे आर्यालब्ध-साध्वीमाप्त पतद्ग्रहादिकं विविधमुपकरणमपि किं पुनराहारादिक
Page #216
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 104 ॥ मित्यपि शब्दार्थः, कारणं विना साधुभिः परिभुज्यते हे गौतम ! स कीदृशो गच्छ: 1 न कीदृशोऽपीति, नन्वत्र आर्यालब्धत्वं पतद्ग्रहाद्युपकरणस्य कथं सम्भवति, आर्याणां गृहस्थसकाशात् स्वयं वस्त्रपात्रग्रहणस्यैव निषेधात् , ग्रहणे च प्रायश्चित्तमनेके दोषाश्च । उक्तश्च-यतिजीतकल्पप्रकरणे "गुरूबहिअपडिलेहे, छप्पइआसोहिकमि तदग्गहणे । लहुया गुरुमजाणं, सयमेव य वत्थपायगहे ॥ 1 ॥ " अस्याः किञ्चिदूनपश्चार्द्धत्तिलेशो यथा-"आर्याणां संयतीनां गृहस्थसकाशात् स्वयमेव वस्त्रपात्रग्रहणे चतुर्गुरुकाः, यतः-संयतीनां गृहस्थेभ्यः स्वयमेव वस्त्रादिग्रहणेऽनेकदोषाः सम्भवन्ति । तथाहि-संयती गृहस्थादत्राणि गृहन्तो दृष्ट्वा कोऽप्यभिनवश्राद्धो मिथ्यात्वं गच्छेत् , निर्ग्रन्थ्योऽपि भाटिं गृह्णन्तीति शङ्कते वा, गृहस्थो वा वस्त्राणि दत्वा मैथुनमवभाषेत, प्रतिषिद्धे चैषा मे वस्त्राणि गृहीत्वा उक्तं न करोतीत्युड्डाई कुर्यात् , स्त्री च स्वभावेनाल्पसचा ततो येन तेन वा वस्त्रादिनाऽल्पेनापि लोभ्येत लोभिता चाकार्यमपि करोति, बहुमोहा च स्त्री, तत: पुरुषैः सह संलापं कुर्वन्त्या वस्त्राणि गृह्णन्त्याच तस्या पुरुषसम्पर्कतो मोहो दीप्यते, उदाररूपां वा संयतीं दृष्ट्वा कार्मणादिना काश्चिद्वशी कुर्यात्, वशीकृता च चारित्रविराधनां करोति, तस्मान्निग्रन्थीभिगृहस्थेभ्यः स्वयं वस्त्राणि न ग्राह्याणि, किन्तु तासां तानि गणधरेण दातव्यानि । तत्रायं विधिःसंयती प्रायोग्यमुपधिमुत्पाद्य सप्तदिनानि स्थापयति, ततः कल्पं कृत्वा स्थविरं स्थविरां वा परिधापयति, यदि नास्ति विकारस्ततः सुन्दरं, एवं (परीक्षां कृत्वा ददाति) परीक्षामकृखा यदि ददाति तदा चतुर्गुरुक, तश्च परीक्षितमुपधिमाचार्यो गणिन्याः प्रयच्छति, गणिनी च संयतीनां विधिना ददाति । अथाचार्यः स्वयं तासां ददाति तदा चतुर्गुरुकम्, यतः काचिन्मन्दधर्मा भणेदस्याश्चोक्षतरं दत्तं एषाऽस्येष्टा यौवनस्था च एवमस्थाने स्थापयति तस्मादाचार्येण प्रवर्त्तिन्या एव दात्व्य्मित्यादि।
Page #217
--------------------------------------------------------------------------
________________ एतच्च निशीथपञ्चदशोद्देशकचूर्णावपि स्विस्त्र्म्स्तीति। अत्रोच्यते यदुक्तं भवता तत्सत्यं परं सम्भवत्येव श्रमणाभावादौ आर्या लब्धत्वमुपकरणस्य श्रमणासम्भवादौ निर्ग्रन्थीनामपि स्थविरादिक्रमेण स्वयमेव वस्त्रग्रहणस्यानुज्ञानात् , उक्तश्च-निशीथपञ्चदशोद्देशकचूर्णावेव यथा-" चोदग आह-यद्येवं सूत्रस्य नैरर्थक्यं प्रसज्यते आयरिओ आह-असैसमणाण चोअग, जायंति निमंतवत्य तह चेव । जायंति थेरि असती, व मीसगा मोत्तिमे ठाणे ॥ 1 ॥ हे चोदक ! समणाणं असति थेरिआओ वत्ये जायंति निमंतणे वत्थं वा गेहति जहा साहू तहा ताओ वि थेरीणं असति तरुणि व तम्मिस्साओ जायंति इमे ठाणे mottu"mityAdi । अत्र वस्त्रग्रहणवत्पात्रग्रहणमनुक्तमपि श्रमणाभावादावनुज्ञातं सम्भाव्यते' इति । गाथाछन्दः ॥ 91 ॥ ऐदुल्लहभेसज, बलबुद्धिविवर्णपि पुट्टिकरं । अज्जालद्धं भुजै, का मेरा तत्थ गच्छम्मि ॥ 92 ॥ __ व्याख्या-' ऐदु0' यत्र गणेऽपि शब्दस्य प्रति विशेषणं सम्बन्धात् अतिदुर्लभमपि-अतिशयेन दुष्पाप्यमपि अत्र विभक्तिलोपःप्राकृतत्वात् समासो वा भैषज्यशब्देन सह तथा बलबुद्धिविवर्द्धनमपि तत्र बलं-शरीरसामर्थ्य बुद्धिः-मेधा तथा पुष्टिकरमपि-शरीरोपचयकार्यपि भैषज्यं-औषधमार्यालब्ध-साव्यानीतं भुज्यते साधुभिरिति शेषः । हे गौतम ! का मेराका मर्यादा तत्र गच्छे ? न काचिदपीत्यर्थः, मेरेति मर्यादावाची देशीशब्द इति । गाथाछन्दः ॥ 92 ॥ एगो एगितिथए सद्धिं, जत्थ चिट्ठिज गोय्मा!| संजइए विसेसेण, निम्मेरं तं तु भासिमो ॥ 13 ॥ व्याख्या-'एगो e.' एका-एकाकी साधुरेकाकिन्या स्त्रिया सार्धं हे गौतम ! यत्र तिष्ठेत् , तं गच्छे निमर-निर्याद
Page #218
--------------------------------------------------------------------------
________________ गछा चार ॥ 10 ॥ SAGARMATION) भाषामहे वयं, संयत्या चैकाकिन्या एकाकी यत्र साधुस्तिष्ठेत् तं तु गच्छं विशेषेण निमेरइ भाषामहे इति । अत्रैकाकिन्याः खिया साध्च्या च सार्धमेकाकिनः साधार्यदेका स्थानवर्जनं तत्तेषामेकान्ते परस्परमझमत्यङ्गादिदर्शनालापादिकरणतो दोषोत्पत्तिसम्भवात् , किश्च प्रतीतमेवानेकान्तेऽपि श्रेणिकचिल्लणयो रूपादिदर्शनेम श्रीमन्महावीरसाधुसाध्वीनां निदानकरणादिदोषोत्पत्तिः समातेति श्रीदशाश्रुतस्कन्धे तथोपलम्भादिति । अनुस्स्त्तुप्छ्न्द्ः॥9॥ दढचारित्तं मुत्तं, आइजं मयहरं च गुणरासिं । इक्को अजावेई, तमणायारं न तं गच्छं ॥ 9 ॥ व्याख्या-'दढचा0' अत्र चकारोऽप्यर्थस्तस्य प्रत्येकमभिसम्बन्धाद् दृढचारित्रामपि-स्थिरसंयमपरिणामामपि तथा मुक्तामपि-निर्लोभामपि तथा आदेयामपि-ग्राह्यवचनामपि तथा गुणराशिमपि-उक्तव्यतिरिक्तानेकगुणकलितामपि एवंविधां कामित्याह-'मयहरं' ति । " सीलत्था कयकरणा, कुलंजा परिणामिया य गंभोरा । गच्छाणुमया बुडा, महत्तरत्तं लहै अज्जा ॥ 1 ॥ " इति गाथोक्तलक्षणां महत्तरामपि-गणिनीमपि किम्पुनरन्यां एकाकिनी साध्वीं यत्र गच्छे एकाको साधुरध्यापयति, हे गौतम ! नपुंसकत्वस्य प्राकृतप्रभवत्वात् सोऽनाचारः स गच्छ इति । गाथाछन्दः ॥ 94 ॥ घ्न्न्ग्जिय्ह्य्कुहे-विज्जूदुग्गिज्गूद्ध्हिय्याओ। अजा अवारियाओ, इत्थीरजं न तं गच्छं ॥ 15 ॥ ___ व्याख्या-'घणग' यत्र गच्छे आर्या 'अवारिआउ' ति अनिवारिताः-अकृत्यं कुर्वन्त्यः तत्परिवर्तकेनानिषिद्धाः निरङ्कुशा । इत्यर्थः वर्तन्ते, कयम्भूता आर्याः 'घणगज्जिए' त्यादि अत्र कुहकशब्देन धावतोऽश्वस्य उदरप्रदेशसमीपे सम्मूञ्छितवायु
Page #219
--------------------------------------------------------------------------
________________ विशेष उत्पद्यते स प्राच्यते । यत उक्तं 'परिशिष्टपर्वणि' श्रीहेमचन्द्रमूरिपादः--"दध्यौ च स्वर्णकारोऽपि, चरितं योषितामहो । अश्वानां कुहकारावमिव को वेत्तुमीश्वरः ॥ 1 ॥ " तथैकारो व्यत्ययनिर्देशश्चार्षत्वात् ततोऽयमर्थः, घनगर्जितहयकुहकवद्विद्युबच्च क्रमेण गूढ--मायाकरण्डत्वेनाऽकलनीयाशयं दुर्ग्राह्य च-अस्थिरत्वेन ग्रहीतुमशक्याशयं हृदयं यासां तास्तथा सम्भवति चार्याणामपि कासाश्चित् स्त्रीजातित्वेन एवंविधत्वं, यत उच्यते स्त्रीमधिकृत्य लोकेऽपि " अश्वप्लुतं । माधवगर्जितं च, स्त्रीणां चरित्रं भवितव्यता च । अवर्षणं चाप्यतिवर्षणञ्च, देवा न जानन्ति कुतो म्नुस्स्याः॥1॥" तथा जलमज्झे मच्छपयं, आगासे पक्खियाण पयपति । महिलाण हिययमग्गो, तित्रिवि लोए न दीसति ॥ 2 ॥ " तथा-"यदि स्थिरा भवेद्विद्युत्, तिष्ठन्ति यदि वायवः । दैवात् तथापि नारीणां, न स्थेम्ना स्थीयते म्न्ः॥3॥" तत् स्त्रीराज्यमुच्यते न स गच्छ:, आर्याणां हि स्त्रीजातित्वेन सर्वकालं तथाविधपरिवर्तकपारतन्त्र्येणैवावस्थानं समुचितं न तु स्वातन्त्र्येण कदाचिदपि यतो लोकेऽप्युच्यते-" पिता रक्षति कौमारे, भर्ती रक्षति यौवने । पुत्रस्तु स्थविरे भावे, न स्त्री स्वातन्यमर्हति ॥1॥"त्रिय्ः दुष्टस्वभावे रेवत्युदाहरणं यथा-तेणं कालेणं तेणं समएणं रायगिहे नगरे गुणसिलए चेइए सेणिए राया, तत्य णं रायगिहे महासतए नाम गाहावती परिक्सइ, ar3e जहा आणंदे, णवरं अट्ठ हिरण्णकोडीओ सकसाओ निहाणपौत्ताओ, अट्ठ वुड्डिपउत्ताओ, अट्ठ हिरणसकंसाओ पवित्यरपौत्ताओ, अट्ठ वया दस गोसाहस्सिएणं वएणं, तस्स णं महासयगस्स रेवईपामुक्खाओ तेरसभारिआओ होत्था, अहीणजावसरूवाओ । तस्स णं महासयगस्स रेवईए भारियाए कोलहरियाओ अट्ठ हिरण्णकोडीओ, अट्ठ वया दस गोसाहस्सिएणं वएणं होत्या, अवसेसाणं दुवालसण्हं भारियाणं कोलघरिया, एगमेगा हिर
Page #220
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 106 ॥ FANART कोडी एगमेगे य वए दसगोसाइस्सिएणं वरणं होत्था । तेणं कालेणं 2 सामी समोसढे परिसा निम्गया, जहा आणंदे तहा निग्गच्छ, तहेब सावयधम्मं पडिवज्जइ, णवरं अट्ठ हिरण्णकोडोओ सकंसाओ उच्चारे, अट्ठ वया रेवईपामोक्खाहिं तेरसहिं भारियाहिं अवसेसं मेहुणविहिं पञ्चकखाइ, सेसं सर्व्वं तहेव, इमं च णं एयारूवं अभिग्गदं अभिगिह्णति, कल्ला कल्लि चणं कप्पति मे दे दोणियाए कंसपाईए हिरण्णभरियाए संववहरित्तए । तए णं से महासयए समणोवासए जाए, अभिगयजीवाजीवे जाव विहरति । तए णं समणे भगवं महावीरे बहिया जणवयविहारं विहरै । तए णं तीसे रेवतीए गाहावणी अण्णया कयाइ पुवरत्तावरत्तकालसमयंसि कुटुंबजावैमेयारूये अज्झत्थिए 4, एवं खलु अहं इमासिं दुवालस सबत्तीणं वाघाएणं नो संचारमि महासयएण समणोवासरणं सद्धि उरालाई मणुस्सयाई भोगभोगाई भुंजमाणी विहरित्तए सेयं खलु ममं एयाओ दुवालसवि सवत्तीओ अग्गिप्पओगेण वा सत्यप्पओगेण वा विसप्पओगेण वा जीवियाओ बबरोवित्त, वासि एगमेगं हिरण्णकोडिं एगवेगं वयं सयमेव उवसंपज्जित्ता णं महासयएणं सद्धिं उरालाई जाव विहरीत्तए, एवं पेइ 2 तासं दुवाल सवत्तीणं अंतराणि य छिद्दाणि य विवराणि य ( ग्रंथाग्रं0 4000 ) पडिजागरमाणि 2 विहरै । तणं सा रेवई गाहावइणी अण्णया कयाइ तासिं दुवलसहं सवत्तीर्ण अंतरं जाणित्ता छस्सवत्तीओ सत्यप्पओगेणं उद्दास्, छत्तीओ विसप्पओगेणं उद्दवेइ 2 ता वासिं दुबालसन्हं सवत्तीणं कोलघरियं एगमेगं हिरण्णकोडिं एगमेगं वयं सयमेव विज्जति 2 चा महासयरण सद्धि उरालाई भोगभोगाई भुंजमाणी विहरै । तए णं सा रेवती गाहावरणी मंसलोलुया समुच्छिया जाव अझोववण्णा बहुविहेहिं मंसेहि य 1 सोल्लेहि य 2 तलिएहि य 3 भज्जिएहि य 4 सुरं च 1 महुं च 2 C चि: ॥ ॥ 106 ॥
Page #221
--------------------------------------------------------------------------
________________ राइयं उवासगपडिम अणुपालित्ता भवति, से णं असिणाणए वियडभोई मौलियडे दिया वा रायो वा बभयारी सचित्ताहारे S से परिणाए न भवति, से णं एयारूवेणं बिहारेणं विहरमाणे जहण्णेणं एगाई वा दुयाहं वा तियाई वा उकोसेणं छम्मासे विहरेज्जा छट्ठा उवासगपडिमा 6 / अहावरा सत्तमा उवासगपडिमा सब्बधम्म जाव राओ वा बभयारी सचित्ताहारे से परिणाए भवति, आरंभे अपरिणाए भवति, से णं एयारवेणं विहारेणं विहरमाणे जहण्णेणं एगाई वा दुयाई वा तियाहं वा उक्कोसेणं सत्तमासे विहरेज्जा सत्तमा उवासगपडिमा 7 / अहावरा अट्ठमा उवासगपडिमा सव्वधम्मरुईया वि भवति, जाव राओ वा बंभयारी सचित्ताहारे परिणाए भवति, आरंभे से परिणाए भवति, पेस्सा से अपरिग्णाता भवति से गं एयारूवेणं विहारेणं विहरमाणे जहण्णेणं एगा दु ति उक्कोसेणं अट्ठ मासे विहरेजा अट्ठमा उवासगपडिमा 8 / अहावरा णवमा उवासगपडिमा सव्वधम्मरुईया वि भवति, जाव आरंभे से परिणाए भवति, पेस्सा से परिण्णाता भवै, उद्दिभत्ते से आरिणाए भवति, से णं एयारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाई वा दु ति उक्कोसेणं नव मासे विहरेजा णवमा उवासगपडिमा 9 / अहावरा दसमा उवासगपडिमा सव्वधम्म जाव पेस्सा से परिण्णाता भवति, उद्दिमत्ते से परिणाए भवति, से गं खुरमुंडए वा सिहलिधारए वा, तस्स णं आभट्ठसमाभट्ठस्स कप्पंति दुवे भासाओ भासित्तए तं जहा-जाणं वा जाणं अजाणं वा णो जाणं, से णं एयारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाई वा दु ति उक्कोसेणं दसमासे विहरेज्जा दसमा उवासगपडिमा 10 / अहावरा एकारसमा उवासगपडिमा सव्वधम्म जाव उद्दिट्ठभत्ते से परिणाए भवति सेणं खुरमुंडए वा लोइअ. सिरए वा गहियायारभंडगनेवत्थे जे इमे समणाणं निगंयाणं धम्मे तं सम्म कारणं फासेमाणे पालेमाणे पुरो जुगमायाए
Page #222
--------------------------------------------------------------------------
________________ त्तिआ गच्छा चार ॥ 107॥ समणोवासिएणं अणाढाइज्जमाणी अपरियाणिजमाणी जामेव दिसि पाउन्भूया तामेव दिसि पडिगया । तर गं से महासयए समणोवासए पढमउवासगपडिमं उवतंपज्जित्ता णं विहरै, पढमं अहामुत्तं जाव एकारस वि । अत्र दशाश्रुनस्कन्धात् श्रावकमतिमा लिख्यन्ते यथा-" सवधम्मरुईयावि भवति, तस्स णं बहई सीलवयगु गवेरमणपञ्चखाणपोसहोरवासाई ना सम्म पट्टवियाई भवति पढमा उवासगपडिमा 1 / अहावरा दोच्चा उवासगपडिमा सवधम्मईआवि भवति, तस्स गं बहू हि सीलवयगुणवेरमणपोसहोववासाई सम्मं पट्टवियाई भवंति, से ण सामाइयं देसावकासियं नो सम्मं अणुपालिता भवति दोचा उवासगपडिमा 2 / अहावरा तच्चा उवासगपडिमा सबधम्मरुईयावि भवति, तस्सणं बहूहिं सीलवयगुगवेरमणपोसहोववासाई सम्मं पट्टवियाई भवंति, से णं सामाइयं देसावकासिय सम्म अणुपालित्ता भवति,से णं चाउद्दसिअहमिउद्दिद्वपुणिमासिणीसु पडिपुण्णं पोसई नो सम्म अणुपालित्ता भवति तच्चा उवासगपडिमा 3 / अहावरा चउत्था उवासगपडिमा सवधम्मरुईयावि भवति, तस्स णं बहूई सीलव्बयगुण जाव सम्मं पट्टवियाई भवंति, से णं सामाइयं देसावकासियं सम्मं अणुपालेत्ता भवति, से णं चाउद्दसट्ठ जाव सम्म अणुपालेत्ता भवति, से णं एगराइयं उवासगपडिम णो सम्म अणुपालेता भवति चउत्था उवासगपडिमा 4 / अहावरा पंचमा उवासगपडिमा सव्वधम्मरुईया वि भवति, तस्स णं बहूई सील जाव सम्मं पट्टवियाई भवंति, से णं सामाइयं तहेव से ण चाउद्दसि तहेव से णं एगराइयं उवासगपडिम सम्म अणुपालित्ता भवति, से णं असिणाणए वियडभोई मौलियडे दिया बंभचारी रतिं परिमाणकडे, से णं एयारूवेणं विहारेणं विहरमाणे जहण्णेणं एमाई वा दुयाई वा वियाई वा उक्कोसेणं पंचमासे विहरेजा, पंचमा उवासगाडिमा 5 / अहावरा छट्ठा उवासगपडिमा सव्वधम्म जाव से गं एग
Page #223
--------------------------------------------------------------------------
________________ + मेरगं च 3 मज्जं च 4 सीधुं च 5 पसण्णं च 6 आसाएमाणी 4 विहरः । तए णं रायगिहे णयरे अण्णया कयाइ अमाघार घुट्ठेया विहोत्था । तणं सा रेवै गाहाबैगी मंसलोलुया समुच्छिया 4 कोलवरिए पुरिसे मद्दावेइ 2 ता एवं क्यासीतुमेणं देवाणुपिया ! मम कोलवरिएहिंतो वरहितो कलाकलिं दुवे दुवे गोगपोयर उद्दवेह 2 त्ता ममं उत्रनेछ । तर । कोरिया पुरा रेवईए गाहाबरगीए तैति एयम विणणं वयणं पडिमुति 2 ता रेवईए गाहावइणीए कोलघरिति तो कलाकल्लि दुवे 2 गोगोयए वर्हेति 2 ता रेवईए गाहावइणोए उवर्णेति । तप णं सा रेवई गाहावणी तेहिं गोमंसेहिं सोल्लेहि य 4 सुरं च 6 आसावागो 4 विह्र्। तर णं तस्स महालयगल्स बहूहिं सील जाव भावेमाणस्स चोद्दस संबच्छरा वना तहेव जेट्ठपुत्तं ठवेइ जाव पोसहसालार धम्पपगर्त्ति उवसंपतिताणं विहरह । तए णं सा रेवई गाहाणी मत्ता लुलिया वीकेसी उत्तरिज्ञयं विकर्3अमाणी 2 जेगेव पोसहसाला जेणेव महासयर समगोवासए तेणेव उवागच्छइ 2 चा मोहुम्पायजणणाई सिंगारियाई इत्थभावाईं बसेमागो 2 महासययं समगोत्रासयं एवं वयासी - हं भो महासयया ! समणोवासया ! धम्मकामया पुण्णकामया सगगकामया मोक्खकामया धम्मखिया 4 धम्मपिवासिया 4 किणं तुझं देवाणुपिया ! धम्मेण वा सग्गेग वा मोक्खेग वा जग्गं तुमं मए सद्धिं उरालाई जाव भुंजमागे नो विहरसि । तए णं से महासयए समगोत्रासर रेवईए गाहाव गीए एमई नो आहाइ नो परियाणा, अगाढाइजना अपरियाणिज्जमाणे तुसिणीए धम्मज्झाणोवगए विहरै । तर णं सा रेवै गाहावाणी महासययं दोबंपि तचेपि एवं वयासीहं भो ! तं चैव भै सो वि तहेव जाव अगाढाइमागे अररियाणिजाणे विहरै । तर णं सा रेवई गाहाणी महासप N
Page #224
--------------------------------------------------------------------------
________________ चार्॥10॥ पेहेमाणे दहणं तसे पाणे उपाय रीएज्जा साहदुपायं रोएजा तिरिच्छे व पाय कट्ट रीएज्जा सति परको संजयामेव पर। कमज्जा णो उज्जुयं गच्छेज्जा, केवलं से णायए पेजबंधणे अवोच्छिन्ने भवै, एवं से कप्पइ नायवीथिं एत्तए, तत्थ से पुवागमणेणं पुत्बाउत्त चाउलोदणे पच्छाउत्ते भिलिंगमूवे कप्पति से चाउलोदणे पडिगाहिचर णो से कप्पति भिलिंगसूचे पडिगाहित्तए, तत्थ णं से पुवागमणेणं पुवाउत्ते मिलिंगमूवे पच्छाउत्ते चाउलोदणे कप्पर्3a से भिलिंगसूवे पडिगाहित्तर नो से कप्पइ चाउलोदणे पडिगाहित्तए, तत्व से पुवागमणेणं दो वि पुवाउत्ताई कप्पंति से दो वि पडिगाहित्तए, नत्य से पुवागमणेणं दो वि पच्छाउत्ताई णो से कप्पंति दो वि पडिगाहित्तए, जे से तत्थ पुवागमणेणं पुवाउत्ते से कप्पइ पडिगाहित्तर, तत्य णं जे से पुवागमणेणं पच्छाउत्ते से णो कप्पइ प्द्दिगाहित्ते। तस्स णं गाहावैकुलंसि पिंडवायपडियाए अणुपविहस्स कप्पइ एवं वदित्तए समणोवासगस्स पडिमापडिवन्नस्स भिक्खं दलयह । तं एयारूवेणं विहारेणं विहरमाणं केइ पातेत्ता वदेजा के इयाउसो तुम ति वत्तवे सिया समणोवासए पडिमा पडिवन्नए अहमत्थीति बत्तवं सिया, से णं एयारूवेणं विहारेणं विहरमाणे जह एगा दुति उक्कोसेणं एक्कारस मासे विहरेज्जा एकारसमा उवासगपडिमा 11 / एयाओ खलु थेरेहिं भगवतेहिं एकारस उवासगपडिमाओ पण्णत्ताउ ति बेमि ॥ तए णं से महासयए समणोवासए तेणं उरालेणं जाव किसे धमणिनए जाए । तर महासयगस्स समणोवासगस्स अण्णया कयाइ पुत्वरत्तावरत्तकाले धम्मजागरियं जागरमाणस्स अयं अज्झत्यिए 4 / एवं खलु । अहं इमेणं उरालेणं जहा आणंदों तहेव अपच्छिममारणंतिअसलेहणाझूसियसरीरे भत्तपाणपडियाइकिखए कालं अणवकखमाणे । विहरै । तए णं तस्स महासयगस्स समणोवासगस्स सुभेणं अज्झवसाणेणं जाव खओवसमेणं ओहिणाणे समुप्पण्णे, पुरस्थि
Page #225
--------------------------------------------------------------------------
________________ मेणं लवणसमुद्द जोयणं साहस्सियं खित्तं जाणइ पासइ, एवं दक्खिणेण पञ्चत्थिमेणं उत्तरेण जाव चुल्लहिमवंतं वासहरपवयं जाणइ पासइ, उडे जाव सोहम्मं कप्पं जाणइ पासइ, अहे इमीसे रयणप्पभाए पुढवीए लोलुअच्चुयं नरयं चौरासी वाससहस्सठीयं जाणइ पासइ । तए णं सा रेवई गाहावइणी अण्णया कयाइ मत्ता जाव उत्तरिज्जयं विकट्टेमाणो 2 जेणेव महासयए समणोवासए जेणेव पोसहसाला तेणेव उवागच्छइ 2त्ता महासययं तहेव भणइ, जाव दोषि तचाप एव वयासा-हमा! तहेव । तए णं से महासयए समणोवासए रेवईए गाहावाणीए दोच्चंपि तच्चंपि एवं वुत्ते समाणे आसुरुत्त 4 ओहि पउजइ2चा ओहिणा आभोएइ 2 ता रेवई गाहावइणि एवं वयासी- भो रेवई! अपत्थियपत्थिए 4 एवं खलु तुर्म अंतों सत्तरचस्स अलसएणं वाहिणा अभिभूया समाणी अट्टदुहवसट्टा असमाहिपत्ता कालमासे कालं किच्चा अहे इमास रयणपाए पुट वीए लोलुयच्चुए नरए चौरासीइ वाससहस्सटीएमु नेरइएसु नेरइयत्ताए उववजिहिसि । तए ण सारवई गाह सयएणं समणोवासएणं एवं वुत्ता समाणी एवं वयासी-रुटेणं ममं महासयए समणोवासए हीणे णं मम महासपए समणा वासए अवज्झायाण अहं महासयएणं न नज्जइ णं मम केण वि कुमरणेणं (कुमारेणं) मारिस्सतितिक? भायात गबग्गा संजायभया सणिय 2 पच्चोसक्कै 2त्ता जेणेव सए गिहे तेणेव उवागच्छइ 2त्ता ओहय जाव झियायि। तए ण सा रेवई गाहावइणी अंतो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया अट्टहट्टवसट्टा कालमासे काले किया इमास रचण भाए पुढवीए लोलुयच्चुए नरए चौरासीइवाससहस्सटीएसु नेरइएमु नेरइयत्ताए उववण्णा । तेण कालण तण समएण समणे भगवं महावीरे समोसरणं जाव परिसा पडिगया, गोयम समणे भगवं महावीरे एवं बयासी-एव खलु गोयमा ! इहेव
Page #226
--------------------------------------------------------------------------
________________ गच्छा ॥ 109 ॥ रायगिहे नगरे ममं अतेवासी महासयए समणोवासए पोसहसालाए अपच्छिममारणंतियसलेहणाए झूसियसरीरे भत्तपाणपडियाइक्खिए काल अणवकखमाणे विहरै । तए ण तस्स महासयगस्स रेवई गाहावइणी मत्ता जाब विकोमाणी 2 जेणेव पोसहसाला जेणेव महासयए तेणेव उवागच्छइ 2 ता मोहुम्माय जाव एवं वयासी-तहेव जाव दोचंपि तच्चपि एवं व्यासी। तए णं से महासयगे समणोवासए रेवईए गाहावइणीए दोचपि तचंपि एवं वुत्ते समाणे आसुरुत्ते 4 ओहिं पउंजइ 2 त्ता ओहिणा आभोएइ 2 त्ता रेवई गाहावइणि एवं वयासी-जाव उववजिहिसि, णो खलु कप्पइ गोयमा ! समणोवासगस्स अपच्छिम जाव झूसियसरीरस्स भत्तपाणपडियाइक्खियस्स परो संतेहि तच्चेहि तहिएहिं सब्भूएहिं अणिटेहिं अकंतेहिं अपिएहिं अमणुण्णेहिं अमणामेहिं वागरणेहिं वागरित्तए, तं गच्छ णं देवाणुप्पिया तुपं महापययं समणोवासयं एवं वयाहि नो खलु देवाणुप्पिया ! कप्पइ समणोवासगस्स अपच्छिम जाव भत्तपाणपडियाइक्खियस्स परो संतेहिं जाव वागरित्ताए तुमे । य ण देवाणुप्पिया ! रेवई गाहावइणि संतेहि 4 अणिटेहिं 5 वागरणेहिं वागरिया तेणं तुम एयस्स ठाणस्स आलोएहि जाव जहारिहं च पायच्छित्तं पडिवजाहि । तए णं से भगवं गोयमे समणस्स भगवओ महावीरस्स तहत्ति एयमए विणएणं पडिसुणेइ 2 ता तओ पडिनिक्खमै 2 ता रायगिह नगरं मज्झं मझेणं अणुप्पविसइ 2 त्ता जेणेव महासयगस्स सपणोवासगस्स गिहे जेणेव पोसहसालाए महासयगे समणोवासए तेणेव उवागच्छइ । तए णं से महासयए समणे भगवं गोयम एज्जमाणं पासइ 2त्ता हट्टतुट्ट जाव हियए भगवं गोयमं वंदै नमसइ । तए णं से भगव गोयमे महासययं समणोवासयं एवं वयासो-एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे एवमाइक्खइ भासइ पण्णवेइ परूवेइ नो खलु कप्पइ देवाणुप्पिया! समगोवासगस्स अप ॥ 10 ॥
Page #227
--------------------------------------------------------------------------
________________ च्छिम जाव वागरित्तए, तुमे य णं देवाणुप्पिया! रेवई गाहावाणिं संतेहिं जाव वागरिया तण्णं तुपं देवाणुप्पिया एयस्स ठाणस्स आलोएहि जाव पडिवज्जाहि! तए णं से महासयए समणोवासए भगवतो गोयमस्स तहत्ति एयपहुं विणएणं पडिसुणेइ 2 त्ता तस्स ठाणस्स आलोएइ जाव अहारिहं च पायच्छित्तं प्द्दिव्ज्जि। तए णं से भगवं गोयमे महासयगस्स समणोवासगस्स अंतियाओ पडिनिक्खमै 2 ता रायगिहं नगरं मज्जमझेणं निग्गच्छइ 2 ता जेणेव समणे भगवं महावीरे तेणेव uvA0 2त्ता समण भगवं महावीर वंदै नमसइ 2 ता संजमेण तवसा अप्पाणं भावेमाणे विहरै । तए णं समणे भगवं महावीरे अण्णया कयाइ रायगिहाओ नगरीओ पडिनिक्खमै 2 ता बहिया जणवयविहारं विहरै । तए णं से महासयए समणोवासए बहूहि सीलजाव भावेत्ता बोसं वासाई समणोवासगपरियाय पाउणित्ता एक्कारस समणोवासगपडिमाओ सम्म कारण फासित्ता मासियाए सलेहणाए अप्पाणं झूसित्ता सहि भत्ताई अणसणाए छेएत्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणवडिंसए विमाणे देवत्ताए उववण्णे चत्तारि पलिओचमाई ठिई महाविदेहे वासे सिज्झिहितित्ति । इत्युपाशकदवाने । इति गाथाछ्न्द्ः॥95 ॥ जत्थ समुद्देसकाले, साहणं मंडलीइ अजाओ । गोअन! ठवंति पाए, इत्थीरज तं गच्छं ॥ 96 ॥ व्याख्या-'जत्थ sa0 यत्र गणे समुद्देशकाले-भोजनसमये साधूनां मण्डल्या आर्याः-संयत्यः पादा स्थापयन्ति मण्डल्यां समागच्छन्तीत्यर्थः, हे इन्द्रभूते ! तत् स्त्रीराज्यं जानीहि, न तं गच्छम् । अत्र समुद्देशशब्देन भोजनमुच्यते, यदुक्तं ओघनियुक्ति 198 / 199 / गाययोवृत्ती, तथाहि-'जै पुण विआलपत्ता पए व पत्ता उबस्सयंण ल्मे॥ मुन्नघर
Page #228
--------------------------------------------------------------------------
________________ गच्छा चार्॥110॥ देउले वा, उज्जाणे वा अपरिभोगे ॥ 198 यदि पुनर्विकाल एव प्राप्तास्ततश्च तेषां विकालवेलायां वसतौ प्रविशतां प्रमादकृतो दोषो न भवति, 'पए व पत्त 'त्ति प्रगे वा - प्रत्यूपस्येव प्राप्ताः किन्तु उपाश्रयं न लभन्ते ततः क समुद्दिशन्तु शून्यगृहे देवकुले वा उद्याने वा अपरिभोगे-लोकपरिभोगरहिते समुद्दिशन्तीति क्रियां वक्ष्यति । आवायचिलिमिणीए रणे वा भिए समुद्दिसणं । सभए पच्छन्नासह, कमढगकुरुयाय संतरिया ॥ 199 ॥ अथ शून्यगृहादौ सागरिकाणामापातो भवति, तत आपाते सति चिलिमिनी - यवनीका दीयते ' रण्णे वत्ति अथ शून्यगृहादि सागारिकाक्रान्तं ततोऽरणे निर्भये समुद्दिशनं क्रियते सभयेऽरण्ये प्रच्छन्नस्य वा असति-अभावे ततो वसिमसमीप एव कमढकेषु शुक्लेन लेपेन सबाह्याभ्यन्तरेषु लिप्तेषु भुज्यते ' कुरुया यत्ति कुरुकुचा - पादप्रक्षालनादिका क्रियते सान्तराः - सावकाशा बृहदन्तराला उपविशन्ति इदानों भुक्त्वा बहिः पुनर्विकाले वसतिमन्विषन्तीत्यादि । गाथाछन्दः ॥ 96 ॥ अथ गाथात्रयेण कषायानाश्रित्य गणस्वरूपमेवाहजत्थ मुणीण कसाया, जगडिजंता वि परकसाएहिं । नेच्छति समुट्ठेउं, सुनिविट्टो पंगुलो चेव ॥ 97 ॥ व्यख्या- ' जत्थ mu0 ' यत्र गच्छे मुनीनां कषायाः परकषायैः 'जगडिज्जंतावित्ति पीडादिकरणेनोदीर्यमाणा अपि समुत्थातुं नेच्छन्ति स्कन्दकाचार्य शिष्या 2 र्जुनमालाकार 2 दमदन्तादीनामिव 3 स्ववीर्यं दर्शयितुं नोत्सहन्ते अत्र कषायाणां स्वातन्त्र्यविवक्षया कर्तृत्वं यथा उत्पद्यते घट इत्यत्र कुम्भकारेणोत्पाद्यमानस्यापि घटस्य स्वातन्त्र्यविवक्षयैव कर्तृत्वमिति । अत्र दृष्टान्तमाह- 'चेव 'त्ति यथा सुनिविष्टः - सुखोपविष्टः पङ्गुलः - पादविकलः समुत्थातुं नेच्छति - नोत्सहते वृति: ॥ 110 ॥
Page #229
--------------------------------------------------------------------------
________________ हे गौतम ! स गच्छः स्यादिति शेष इति । अत्र स्कन्दकाचार्य शिष्य ? अर्जुनमालाकार 2 दमदन्त 3 सम्बन्धा लेशतो लिख्यन्ते, तत्रापि स्कन्दकाचार्यशिष्यसम्बन्धो यथा-चंपाणगरी तत्थ खंदगो राया, तस्स भगिणी पुरंदरजसा, सा उत्तरापथे कुंभकारकडे णगरे डंडगिस्स रण्णो दिण्णा, तस्स पुरोहिओ मरुगो पालगो सो अ अकिरियदिट्ठी, | अप्णया सो दूओ आगओ चंप, खंदगस्स पुरओ जिणसाहुअवणं करेति, खंदगेण वादे जिओ, कुविओ, गओ सणगरं, खंदगस्स वह चिंतंतो अच्छति, खंदगो वि पुत्तं रज्जे ठवित्ता मुणिमुव्वयसामिअंतिए पंचसयपरिवारो पवतिओ, अधीयसुयस्स गच्छो अणुनाओ, अन्नया भगिणिं दच्छामित्ति जिणं पुच्छति, सोवसग्गं से कहिय, पुणो पुच्छति आराहगा न वत्ति, कहियं जिणेण तुम मोत्तुं आराहगा सेसा, गओ णिवारिज्जतो, सुओ पालगेण आगच्छमाणो, पालगेणं अग्गुजाणे पंच सया आउहाण ठविया, साहवो आगया तत्थ ठिया, पुरंदरजसादेवी दिट्ठा, खंदगो कंबलरयणेण पडिलाभिओ, तत्थ निसिज्जाओ कयाओ, पाल्गेण राया बुग्गाहिओ, एस परीसहपराजिओ आगओ तुम मारेउ अहिट्टेहित्ति, कहं णज्जति ? आयुधा देसिया, कुविओ राया पालो भणिओ मारेहित्ति, तेण इक्खुजतं कयं, खंदगेण भणियं ममं पुत्वं मारेहि, जंतसमीवे खंभे बंधिउं ठविओ साधृ पीलिउं रूहिरचिरिकाहिं खंदगो भरिओ, खुडगो आयरिअं बिलवंतो सो वि आराहगो, तत्थ खंदगेण णियाणं कय, अग्गिकुमारेसु उववण्णो, पुरंदरजसाए देवीए चिंता उवण्णा वटुंति साधुणो पाणगपढमालियाणिमित्तं णागच्छंति किं होज्ज, एत्यंतरे खंदगेण सकुलिकारूव काउं रयहरणं रुहिरालित्तं पुरंदरजसाए पुरओ पाडियं दिई सहसा अवंदं करेंति उठ्ठिया भणिओ राया पाव ! विणट्ठोसि 2, सा तेण खंदगेण सप WARNIRMIREENAKSHETHER
Page #230
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 119 ॥ KALATKAR रिवारा मुणिसुइयस्स समीत्रं णीया दिक्खिया, खंदगेण संवट्टगवायं विद्वित्ता रायाणं सबलवाहणं पुरं च सकोहाविट्ठो बारसजोयणं खेत्तं णिड्डहति, अज्जवि डंडगारण्णंति भण्णति, इति निशीथ चूर्णिषोडशोद्देश के, ऋषिमंडलस्तोत्रे त्वेवम्- "एगुणे पंचसए, खंदगसीसाण कुंभकारकडे । पालयकयौवसग्गे, पत्ते पणमामि अपवग्गे ॥ 1 ॥ " अथाऽर्जुनमालाकार सम्बन्धो यथाकाले 2 रायगि गुणसिलए चेइए सेणिए राया चेल्लणा देवी, तत्थ णं रायगिहे अज्जुणए नामं मालागारे पग्विसति, अड्डे जाव अपरिभूए, तस्स णं अज्जुणयस्स मालागारस्स वैधुमती नाम भारिया होत्या माला, तस्स णं अज्जुणयस्स मालागारस्स रायगिहस्स नगरस्त बहिया एत्थ णं महं एगे पुरफारामे होत्या, किण्हे जाव निउरंबभूए दसद्धवण्णकुसुमे पासाईए 4 / तस्स णं पुप्फारामस्स अदूरसामंते एत्थ णं अज्जुणयस्स मालागारस्स अजयपज्जयपीपज्जयागए अगेगकुलपु रिस परंपरागए मोगरपाणिस्स पडिमा एवं मई पलसहस्सनिप्फण्णं अयोमयं मोग्गरं गहाय चिट्ठति । तए णं से अज्जुणमालागारे बालपभिरं चेत्र मोगरपाणिजक्खभत्ते यावि होत्या, कल्ला कल्लिं पच्छयडियाई गेहति 2 रायगिहाओ नगराओ पडिनिक्खमति 2 जेणेव पुष्फारामे तेणेत्र उवागच्छद्दरपुप्फुचयं करेति अग्गाई बराई पुष्फाई गहाय जेणेव मोग्गरपाणिस्म जक्स जक्खाययणे तेणेव उवागच्छ 2 मोग्गरपाणिस्स जक्रखस्स महरिहं पुप्फच्चणं करेइ 2 जण्णुपायपडिए पणामं करेइ . 2 तओ पच्छा रायमसि वित्तिं कप्पेमाणे विहरति, तत्थ ण रायगिहे नगरे ललिया नामं गोट्टी परिवसर, अट्ठा जाव अपरिभूया, जं कयकया यावि होत्या, तत्थ णं रायगिहे नगरे अण्णया कय पमोदे छुट्टे यावि होत्था । तए णं से अज्जुणए मालागारे कल्लं पभूयतराएहिं पुष्फेहिं कज्जमितिकट्टु पच्चूसकालसमयंसि बंधुमईए भारियाए सद्धि पच्छिमपिडयाई गेण्डति 2 praNY TY वृति: ॥ 111 ॥
Page #231
--------------------------------------------------------------------------
________________ सयाओ गिहामी पडिनिक्खमति 2 रायगिह नगरं मझमज्झेणं निगच्छइ 2त्ता जेणेव पुप्फारामे तेणेव उवागच्छइ 2 बंधुम। इर भारियाए सद्धिं पुप्फुच्चयं करेइ । तए णं तीसे ललियाए गोट्ठीए छ गोहिल्ला पुरिसा जेणेव मोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागता अभिरममाणा चिटुंति । तए णं से अज्जुणए मालागारे बंधुमइए भारियाए सद्धिं पुप्फुच्चयं करेइ 2 पच्छियाई भरेइ 2 अग्गाई वराई पुप्फाई गहाय जेणेव मोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागच्छइ । तते णं छ । गोहिल्ला पुरिसा अज्जुणय मालागार बधुमतीए भारियाए सद्धि एजमाणं पासंति 2 ता अण्णमणं एवं वयासी-एस ण देवाणुप्पिया! अज्जुणए मालागारे बंधुमईए भारियाए सद्धिं इहं हवमागच्छति, तं सेयं खलु देवाणु0 अम्हं अज्जुणयं मालागारं अवओडयबंधणय करित्ता बंधुमईए भारियाए सद्धि विउलाई भोगभोगाई भुंजमाणाणं विहरित्तएत्तिकट्ट एयमढे अण्णमण्णस्स पडिसुणेति 2 कवाडंतरेसु निलुक्कंति, निच्चला निष्फंदा तुसिणीया एच्छण्णा चिट्ठति । तए णं से अज्जुणए मालागारे बंधुमईए भारियाए सद्धि जेणेव मोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागच्छइ 2 ता आलोए पणामं करेइ 2 महरिहं पुप्फच्चणं करेइ जण्णुपायपडिए पणाम करेइ । तए णं ते छ गोहिल्ला पुरिसा दवदवस कनाडतरेहितो निग्गच्छंति 2 अज्जुणयं मालागारं गेहंति, अवओडगबंधणं करेंति, बंधुमतीए मालागारीए सद्धिं विउलाई भोगभोगाई भुंजमाणा विहरति । तस्स णं अज्जुणयस्स मालागारस्स अयं अज्झथिए 4, एवं खलु अहं बालप्पभिति चेव मोग्गरपाणिस्स भगवओ कल्लाकलिंजाव कप्पेमाणे विहरामि, तं जइणं मोग्गरपाणी जक्खे इहं सष्णिहिए होते तए से णं किं मर्म एयारूवं आवई पावेज्जमाणं पासति ? त नत्यि णं मोग्गरपाणी जक्खे इह सण्णिहिए सुबते णं एस क्त्त्त्थ्। तए णं से मोग्गरपाणी jakkhe ajju Gan Chu Lai De Mi Mi Mi Mi
Page #232
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 112 ॥ यस मालागारस्स अयमेयारूवं अज्झत्थियं जाव वियाणिता अज्जुणयस्स मालागारस्स सरीरयं अणुपविसति तडतडस्स छिंदती 2 तं पलसहस्सनिप्फणं अयोमयं मोग्गरं गेहति 2 ते इत्थिसत्तमे छ पुरिसे घाएइ । तए णं से अज्जुणए मालागारे मोग्गरपाणिणा जक्खेणं अण्णाइट्ठे समाणे रायगिहस्स नगरस्स परिपेरंतेणं कल्ला कल्लि इत्थिसत्तमे छ पुरिसे घाएमाणे 2 विहरति । तए णं रायगिहे नगरे सिंघाडग जाव महापहपहेसु बहुजणो अण्णमण्णस्स एवमातिक्खति 4 एवं खलु देवाणु अज्जुणए मालागारे मोम्गरपाणिणा अण्णाइट्ठे समाणे रायगिहे नगरे बहिया इत्थिसत्तमे छपुरिसे घाएमाणे 2 विहरति, तए णं सेणीए राया इमीसे कहाए लद्धट्ठे समाणे कोटुंबिय पुरिसे सहावेइ 2 एवं वयासी एवं खलु देवाणुपिया ! अज्जुणए मालागारे जाव घाएमाणे विहरति तं मा णं तुब्भे केइ कटुस्स वा तणस्स वा पाणियस्स वा पुप्फफलाणं वा अट्टाए सैरं निगच्छौ मा णं तस्स सरीरस्स वावती भविस्सतित्तिकट्टु दोचंपि तचंपि घोसणंघांसह 2 खिप्प ममेयं पच्चपिह । तणं ते कोटुंबिय जाव पञ्चष्पिणंति । तत्थ णं रायगिहे नगरे सुदंसणे णामं सेट्ठी परिवसति अड्डे । तए णं से सुदंसणे समणोवास यावि हो या अभिगयजीवाजीवे जाव विहरति । तेणं कालेणं तेणं समरणं समणे भगवं महावीरे जाव समोसढे विहरति । तणं रायगिहे गरे सिंघाडगबहुजणो अप्णमप्णरस एवमाश्वखति जाव किमंग पुण विपुलरस अट्ठस्स गहणयाए ! तस्स सुदंसणस बहुजणस्स अंतिए एयमट्ठे सोच्चा निसम्म अयं अज्झत्थिए 4, एवं खलु समणे जाव विहरै, तं गच्छामि णं वंदामि एवं संपे 2 ता जेणेव अम्मापितरो तेणे uvA0 2 करयल एवं व्यासी एवं खलु अम्मयाओ समणो जाव विहरति, तं गच्छामि णं समणं भगवं महावीरं वंदामि nama'sAmi जाव पज्जुवासामि । तते णं सुदंसणं अम्मापियरो एवं वदासी - एवं KKKKKK चि ॥ 112 ॥
Page #233
--------------------------------------------------------------------------
________________ BBBBTTTDTBE खलु पुत्ता ! अज्जुणए मालागारे जाव घातेमाणे विहरति, तं मा णं तुमं पुत्ता ! समणं भगवं महावीरं वंदित्तए निग्गच्छाहि माणं तव सरीरयस्स वावती भविस्सति, तुमण्णं इहगए चेव भगवं महावीरं वंदाहि णमंसाहि । तए णं से सुदंसणे सेट्ठी अम्मापियरं एवं वयासी - किण्णं अहं अम्मयाओ समणं भगवं महावीरं इहमागयं इह पत्तं इह समोसढं इहगए चेन बंदिस्सामि ? तं गच्छामि अहं अम्मयाओ तुमेहिं अब्भणुष्णाए समाणे समणं भगवं महावीरं वंदित्तए तं सुदंसणं सेट्ठि अम्मापियरो जाहे नो संचारति बहूहिं आघवणाहि 4 जाव परुवेत्तए, ताहे एवं वयासी - अहासुहं0 / तए णं से सुदंसणे अम्मापितिहिं अब्भणुण्णाए महा सुद्धा साईं जाव सरीरे सयाओ गिहाओ पडिनिक्खमै 2 पायविहारचारेण रायगिहं नग उझंमज्झेणं निगच्छति 2 मोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामंतेणं जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए । तए णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासयं अदूरसामंतेणं वीईवयमाण पाति 2 आसुरुत्ते 5 तं पलसहस्सनिष्फण्ण अयोमयं मोग्गरं उल्लाणेमाणे 2 जेणेव सुदंसणे समणोवासए तेणेव पहारेत्थ गमणाए । तणं से सुदंसणे समणोवासए मोग्गरपाणि जक्खं एज्जमाणं पासति 2 ता अभीए अवत्थे अणुब्बिग्गे अक्खुभिए अचलिए असं वत्थंणं भूमिं मज्जति 2 करयल0 एवं वयासी - णमोत्थु णं अरहंताणं जाव संपत्ताणं नमोत्थु णं समणस्स जाव पावकामस पुपि मए समणस्स भगवओ महावीरस्स अंतिए थूलए पाणातिवाए पच्चक्खाए जावज्जीवाए धूलए मुसावाए धूल अदिन्नादाणे सदारसंतोसे कए जावज्जीवाए इच्छापरिमाणे कए जावज्जीवाए, तं इदाणिं पिणं तस्सेव अंतिए सव्वं पाणातिवायं पञ्चक्खामि जावज्जीवाए, मुसावायं अदिन्नादाणं मेहुणं परिग्गहं पच्चक्खामि जावज्जीवाए, सब कोई ठः
Page #234
--------------------------------------------------------------------------
________________ गच्छा चार जाव मिच्छादसणसल्लं पच्चक्खामि जावज्जीवाए, सव्वं असण पाणं खाइमं साइमं चउबिपि आहारं पञ्चक्खामि जावज्जीवाए, जति णं एत्तो उवसग्गाओ मुच्चिस्सामि to me kappai पारेत्तए अह एत्तो उवसग्गाओ न मुच्चिस्सामि तो मे तहा पच्चक्खाए चेवत्तिकट्ट सागारं पडिमं पडिवज्जति । तए णं से मोग्गरपाणिजखे तं पलसहस्सनिष्फण्णं अयोमयं मोग्गरं उल्लालेमाणे 2 जेणेव सुदसणे समणोवासए तेणेव उवागच्छइ नो चेव ण संचाएति सुदंसणं समणोवासयं तेयसा स्म्भिप्द्दित्ते। तए णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासयं सन्नओ समंताओ परिघोलेमाणे 2 जाहे नो संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तए ताहे सुदंसणस्स समणोवासगस्स पुरओ सपक्खं सपडिदिसं ठिच्चा सुदंसण समणोवासयं अणिमिसाए दिट्ठोए सुचिरं निरिक्खति 2 अज्जुणयस्स मालागारस्स सरीरं विपजहति 2 तं पलसहस्सनिष्फणं अयोमयं मोग्गरं गहाय जामेव दिसि पाउन्भूए तामेव दिसि प्द्दिग्गे। तए णं से अज्जुणए मालागारे मोग्गरपाणिणा जक्खेणं विप्पमुक्के समाणे धसत्ति धरणीयलंसि सवंगेहिं निवडिए, ततो से सुदंसणे समणोवासए निरुवसग्गमितिकट्ठ पडिम पारेइ । तते णं से अज्जुणए मालागारे ततो मुहुर्ततरेणं आसत्थे समाणे उट्टाए उठेइ 2 सुदंसणं समणोवासयं एवं वयासी-तुम्भे थे । देवाणुप्पिया ! कहिं संपत्थिया ? / तए णं से सुदंसणे समणोवासए अज्जुणयं मालागारं एवं क्यासी-एवं खलु देवाणुप्पिया ! अहं सुदंसणे नामं समणोवासए अभिगयजीवाजीवे गुणसिलए चेइए समणं भगवं महावीरं वंदए संपत्थिए, ततो से अज्जुणए मालागारे सुदंसणं समणोवासय एवं वयासी-इच्छामि गं देवाणुप्पिया! अहमवि तुमए सद्धिं समर्ण भगवं महावीरं वंदितए जाव पज्जुवासित्तए, अहासुहं देवाणुप्पिया! तनो से सुदंसणे समणोवासए अज्जुणएणं मालागारेणं सदि जेणेव गुण ॥ 11 ॥
Page #235
--------------------------------------------------------------------------
________________ सिलए चेइए जेणेव समणे भगवं महावीरे तेणेव उवागज्छइ 2 अज्जुणएणं मालागारेणं सदिं समणं भगवं महावीरं तिक्खुत्तो । जाव पज्जुवासति । तए णं समणे भगवं महावीरे सुदंसणस्स समणोवाम्गस्स अज्जुणयस्स मालागारस्स तीसे य धम्मकहा मुदसणे प्द्दिगे। तए णं से अज्जुणए समणस्स भगवतो महावीरस्स धम्म सोचा हट्टतुट्ठ0 सहहामिण भंते ! निग्गय पावयणं जाव अन्भुढेमि, अहासुई । तए णं से अज्जुणए मालागारे उत्तरपु0 सयमेव पंचमुद्विअं लोयं करेइ जाव अणगारे जाए जाब विहरै । तए णं से अज्जुणए अणगारे जे चेव दिवस मुंडे जाव पदइए, तं चेत्र दिवस समणं भगवं महावोरं वदति 2 इम एयारूबं अभिग्गहं उग्गिलनि, कप्पइ मे जावजीवाए छटुंछडेणं अणिक्खित्तेणं तबोकम्मेणं अप्पाणं भावेमाणस्स विहरित्तएत्तिक? अयमेयारूवं अभिग्गहं उग्गिलति, कप्पइ मे जावज्जीवाए chahU~chaDeNaM अणिक्वित्तणं तबोकम्मेणं अप्पाणं भावमाणस्स विहरित्तएत्तिकद्दु अयमेयारूवं अभिग्गई उम्गिहै 2 ता विहरै । तए णं से अज्जुणए अणगारे छट्टक्खमणपारणयंसि पढमाए पोरिसीए सज्झायं करेइ, जहा गोतमसामी जाव अडति । तए ण त अज्जुणयं अणगारं रायगिहे णगरे उच्च जाव अडमाणं बहवे इत्थीओ य पुरिसा य डहरा य महल्ला य जुवाणा य एवं वयासी-इमेणं मे पिया मारिआ, इमेणं मे माया मारिया, भाया भगिणी भज्जा पुत्तो धुया सुण्हा इमेण मे अण्णतरे सयणसंबंधिपरियणे मारिएत्तिकट्ट अप्पेगैया अक्कोसंति अप्पे हीलंति निदंति खिसंति गरिहंति तज्जेंति तानेति। तए णं से अज्जुणए अणगारे तेहिं बहहिं इत्थीहि य पुरिसेहि य डहरेहि अमहल्लेहि य जुवाणएहि य अक्कोसिजमाणे जाव तालेजमाणे तेसिं मणसा वि अपउस्समाणे सम्म सहति सम्म खमति तितिक्खइ अहियासेइ सम्म सहमाणे जाव अहियासेमाणे रायगिहे णगरे उच्चनीयमज्झि RTAINABRANCHHEHREE बहवे इत्यीभो य पुरिसा याच अडति । तए ण त अज्जुण मे पिया मारिआ, इमेणं मे मा
Page #236
--------------------------------------------------------------------------
________________ gacchA cAra vRtti // 114|| Zhong KERZhong Fang Wei Ben Shi Zhong Xiao Cai मकुलाई अडमाणे जै भत्तं लभति तो पाणं न लभै, जै पाणं लभै तो भत्तं न लभै । तए णं से अज्जुणए अदीणे अविमणे अकलुसे अणाउले अविसादी अपरितंतजोगी अडति 2 रायगिहाओ जयराओ पडिनिक्खमति 2 जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे जहा गोतमसामी जाव पडिदंसेति 2 समणेणं भगवया महावीरेणं अभणुण्णाए समाणे अमुच्छिए बिलमिव पन्नगभूएणं अप्पाणेणं तमाहारं आहारेइ । तए णं समणे भणवं महावीरे अन्नया रायगिहाओ पडिनिक्रूमै 2 बहिया जणवयविहारं विहरति । तए णं से अज्जुणए अणगारे तेणं ओरालेणं विपुलेणं पयत्तेणं पग्गहिएणं महाणुभागेणं तवोकम्मेणं अप्पाणं भावमाणे बहुपडिपुण्णे छम्मासे सामण्णपरियागं पाउणति, अद्धमासियाए संलेहणाए अप्पाणं झूसेइ तीसं भत्ताई अणसणाए छेदेइ 2 जस्सट्टाए कीरति जाव सिद्धेति । अन्तकृद्दशाङ्गसूत्रे ॥ अथ दमदन्तसम्बन्धो यथा-अस्थि विबुहपुरंपिव विबुहजणसमाइण्णं उबवणं व पुन्नागपडिपुन्नं पायारोवरि दिपंतरयणकविसीसं हत्थिसीसं नाम जयरं-जत्थ धुवं वणियाणं,ववहारपराण धणसमिद्धाणं । बणियारयाण लील, धणओ वि न पावए कहवि 1 / तत्थ समरचौरवेरिवारपेरियदंतिभग्गदंतो दमदंतो नाम राया, कित्ती रणहयरिउचयसंभूया जस्स चंदकरसरिया । चुजं करेइ दुजणजणमणदहणं हुयासुच 1 / अन्नया सो दमदंतराया तिखंडभरहेसरं दुद्धरवेरिरायपराजयसमुद्धरकन्धराबन्धं सिरिजरासन्धं पडिवासुदेवं सेवेउं रायगिई नगरं गओ, तम्मि समए हथिणाउराओ नोहरीऊण सपरियणेहिं पंडवेहिं तस्स देसो छलं लहिय लूसिओ इमं सरूवं दमदंतेण रायगिहाओ बलिएण सुणिएण परमं पोसमुबहतेण नासियदिनेणं नियसिन्नेणं सह हथिणारं सम। तओ जंबुद्दीवंपिव लवणसायरेणं वेढियं तओ सो यमुहेण पंडवे भणावेइ, अम्ह देसो तुम्हेहिं वीरजणगरहणिज्जेण छलेण ॥ 14 ॥
Page #237
--------------------------------------------------------------------------
________________ | सवसावज्जकज्जमणो , तम्मि समए रायवाडियाए उवहओ न बलेण जओ-"छलमुचियं कीवाणं, कीवाणव धणियविरहिए ठाणे । बलवंताण नराणं, न एसमग्गो मुवंसाण ॥ 1 ॥ " ता जै तुम्हाण पर्यड भुयडबलमत्थि तो पुराओ निगंतूण मम परक्कमपईवसिहाए सलभलीलमुबहह, तओ एवंविह द्यवयणतज्जिया अवि पंडवा भयभीया सियाला इव बिलाओ न नीहरिया सनयराओ जुज्झिउं, तओ बहुदिणरोहेण निबिन्नो दमदंतो हत्यिसीसपुरं गओ एवं चितिऊण-खत्तियकुलुम्भवाणं, सम्मुहपताणं सिंहपोयत्व । जुझं काउं उचिय, अन्नह अजसो फुरै लोए॥1॥ इओ य नाएणं रज्जं पालयंतो दमदंतो कैवयदिणेहिं वैकतेहिं सिरिनेमिनाइसीससिरिधम्मघोससूरिवयणमहद्दहसंभूयसंवेगरसरंगततरङ्गतरङ्गिणीए धम्मदेसणाए हाऊण विगयपावसंतावो रजमकजं, भंडारे कारागारे, पेयसीओ रक्खसीओ, विसए विसेव, चौरंगसाइणं दुग्गैसाहणं च मन्नतो संवेगं गओ संसारसुखमुझिय वज्जिय सवसावज्जकज्जमणवज पवजं पडिवज्जइ, तओ रायरिसी कमेण गीयत्यो हौं विहरतो पंडवपालिए हथिणाउरे गौर यारे मेरुब निप्पकंपो पडिमं ठिओ, तम्मि समए रायवाडियाए निम्गच्छतेहिं पंचहिं पंडवेहि पलोइय वाहणेहि उत्तरिय नमंसिओ भावसारं मुणीसरो अहो दुक्करकारओ एस रायरिसी इय अभिनंदिय पुरओ पत्थिएमु तेस, तत्य आगओ सपरियणो पयईए दुज्जणो दुजोहणो, ते मुणिदं पिक्खिय अणेणम्हाणं प्रवारिसागयं कित्तिसहस्समवहरियं पुत्ववैरमणुसरंतो माउलिंगेण ताडेइ, तब्भावं मुणतेण तपरियणेण य पाहाणखंडेहिं आहणिऊण लिडरासी कओ, तओ रायवाडीए बलिएण जुहिद्विररन्ना तत्य तं मुणिमपिच्छंतेण तहाणे लिहुरासि पलोयंतेण नियपरियणो पुट्ठो कहि विहरिओ स महप्पा धम्मकप्पहुकप्पो ? तेणावि दुजोहणवुत्ततो तप्पुरओ वुत्तो तं मुणिय अईव अधिई कुणतो पायकेहिं लिहुरासिं दूरे काराविय अंगसं ओ पत्थिएस तेस, तत्व IS। रियणो पयइए मतेण तपरियणेण य प नियपरियणो पुट्ठो कासिं रे काराविय अगस
Page #238
--------------------------------------------------------------------------
________________ गच्छा ॥ 11 ॥ | वाहगेहितो अंग सज्जं निम्मावियं सयं तं मुणिवरं खामिय पत्तो पासायं जुहिद्विरनरवरो, दमदंतोवि संवेगावेगेण एवं भावेइ, " एस मे सासओ अप्पा, नाणदसणसंजुओ । सेसा मे बाहिरा भावा, सवे संजोगलक्खगा ॥ 1 ॥ " तओ सो कोरवेसु अबकारकारिसु पंडवेसु य उवयारपरेसु समचित्तवित्तिं धरेइ । अह जुहिद्विरराओ सेवावसरागयं दुजोहणं एवं निभंच्छेइअरे कुलकुठार ! अंगीकयमायंगायार ! इहभवपरभवदुर्गछणिज्जं मुणिवरावमाणणं किं तए कयं ? तैया किं तुमं कत्यवि गओ आसि ? किं वा तस्स परकम गीयमाणं न तए सुयं जइया तेण वेढिय हुत्था हत्थिणाउरं ? अणेण य रायरिसिणा पुट्विं पंचावि वयं जिया, संपइ पुण पंचवि इंदिया, धरिओ य दुद्धरो महद्ययभारो, अओ को तं णिजिणिउं सक्कै । तओ सोवि रायरिसी तं दुस्सहं परीसई सहतो संवेगावेसेण झाणंतरियं पडिवज्जिय गुणसेणिमारुहिय संपत्तकेवलनाणो सिवपुरं गओ । वुत्तंतमेयं दमदंससाहुणो, चित्ते निसित्ता सममित्तसत्तुणों । संवेगरंगंगणनट्टसीलया, हवेह सिद्धि परिणेह लीलया ॥ 1 ॥ इति गाथाछ्न्द्ः॥97॥ धम्मंतरायभीए, भीए संसारगब्भवसहीणं । न उदीरंति कसाए, मुणी मुणीणं तयं गच्छं ॥ 98 ॥ ___व्याख्या-धम्मंत0 यत्र गच्छे धर्मास्यान्तरायः-कषायोदीरणाजन्यो विघ्नः, तस्माद् भीताः तथा संसारगर्भवसतिभ्य:संसारमध्यवसतिभ्यो भीताः अत्र 'क्वचिद् द्वितीयादेः' (8-3-134) इति प्राकृतसूत्रेग पञ्चम्यर्थ षष्ठी, एवंविधा मुनयो मुनीनां कषायान् क्रोध 1 मान 2 माया 3 लोभरूपान् 4 नोदीरयन्ति, उपलक्षणत्वात् नोपेक्षते च, यद्वा मुनयो मुनीनामुपरि स्वकषायान्नोदीरयन्ति कषायोदीरणाया इह परलोकयोर्महापापफलप्रदत्वात् , हे गौतम ! स गच्छ इति । अत्र क्रोधफले परीसह सदिया, जिया तेणणं किंतर 1115 ॥
Page #239
--------------------------------------------------------------------------
________________ क्षपकोदाहरणम् , तच्च चण्डकौशिकपूर्वभवसम्बन्धाभिधानेन पूर्वमुक्तमेव, मानफले अचंकारिभट्टोदाहरणं यथा-खितिपतिठियं नयरं जियसत्तु राया धारिणीदेवी सुबुद्धिसचिवो, तत्थ य नगरे धण्णो नामा सेट्ठी, तस्स भद्दा णाम भारिया, तस्स य । धूया भट्टा, सा य माउपियभाउयाण य ओवातियसयलद्धा, मायपितादीयसवपरिज गो भणति-एसा जं करेति तं करेउ ण य केणवि किंवि चंकारेयवंति, ताहे लोगेण से कयं णामं अचंकारियभट्टा, सा य अतीव रूपवती बहुसु वणियकुलेस बरिजति, धणो य सेट्ठी भणइ-जो एयं ण चकारेहिति तस्सेसा दिजहितित्ति, एवं वरगे पडिसेहति । अग्णया सचिवेण बरिया, धणेण भणियं जै ण किंचिवि अवराहे चंकारेहिसि तो ते पयच्छामो, तेण य पडिसुयं तस्स दिग्णा भारिया जाया, सो तं न चंकारेति सो य अमच्चो रातीए जामे गए रायकजाणि समाणे आगच्छति, सा तं दिणे दिणे खिसति, सवेलाए नागच्छसित्ति, ततो सवेलाए एत्तुमाढत्तो, अण्णया रणो चिंता जाया किमेस मंती सवेलाए गच्छति ? रणो अण्णेहिं कहियं एस भारियाए आणाभंग ण करेतित्ति, अण्णया रण्णा भणियं-इमं एरिसं तारिसं च कर्ज सवेलाए तुमे ण गंतवं, सो उस्मु अभूतोवि रायाणुवत्तीए ठिओ, सा य रुट्टा बारं बंधे ठिआ, अमच्चो आगओ उस्मरे दारमुग्घाडेहित्ति बहुं भणियावि । जाहे ण उग्घाडेति ताहे तेण चिरं अत्थिऊण भणिया-तुम ण चेव सामिणी होजासित्ति, अहो मे आलो अंगीकओ, ताए सा अहमालो त्ति भणिया दारमुग्घाडिउं पिउघरं गया,सवालंकारविभूसिया अंतरा चोरेहिं गहिया,तीसे सवालंकारे घेत्तुं सेणावतिस्स उवणीया,तेण सा भणिया मम महिला होहित्ति, सोतं बलाण भुजति सावितंणेच्छति,नाहे तेगविसा जलूगवेज्जस्स इत्ये । विक्कीया, तेण वि सा भणिया मम भज्जा भवाहित्ति,तंपि अणिच्छंती तेणाविरूसिएण भणिया पाणीयातो जलूगा गेण्हहित्ति,सा तारिसं च कर्ज सलामवाडेहित्ति बहू भाता
Page #240
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 116 ॥ HARIHARAHINERY अप्पाणं णवणीएण मक्खिउं जलमवगाहति, एवं जलूगाओ गिण्हति, सा तं अणणुरुवं कम्मं करेति ण य सीलभंग इच्छति, सा तेण रुहिरसावेण विरुवलावण्णा जाया, इतो य तस्स भाया यकिच्चेण तत्यागओ, तेण सा अणुसरिसत्ति काउं पुच्छिया तीए कहिय, तेण दवेण मोयाविआ आणिया य, वमणविरेयणेहिं पुण णवसरीरा जाया, अमच्चेण पच्छा णियघरमाणिया सबसामिणी ठविया, ताहे कोहपुरस्सरस्स माणस्स दोसं दटुं अभिग्गहो गहिओ, ण मए कोहो माणो वा कायद्यो, तस्स घरे सयसहस्सपागं तेल्लमत्थि, तं च साहुणो वणसरोहणत्थं ओसहं मग्गिय तीए दासचेडी आणत्ता आणेहित्ति, | तीए आणतीए सह तेल्लेण एगं भायणं भिन्नं एवं तिप्णि भायणाणि भिण्णाणि ण य सा रुट्ठा, तिसु सयसहस्सेसु विणटेसु चउत्थवाराए अप्पणा उठेऊण दिण्णं, जै तीए कोहपुरस्सरो मेरुसरिसो माणो निजिओ तो साहुणा सुदुतरं णितत्वोत्ति 2|मायाफ्ले पाण्डुरार्यों उदाहरणम् । यथा-एगा पासत्था सरीरोवगरणबउसा निचं मुक्किलवासं परिहिता चिट्ठइत्ति, लोगेण से णाम कयं पंडुरज्जत्ति, सा य विद्यामंतवसीकरणुच्चाडणकौएमु य कुसला जणेसु पौंजति, जणो असे पणयसिरो कयंजलिओ चिट्ठति, अह वयातिकंता वेरग्गमुवगया गुरुं विनवेइ आलोयणं पयच्छामित्ति, आलोइए पुणो विण्णवेति ण दीहं कालं अहं पवज काउं समत्था, ताहे गुरुहिं अप्पं कालं परिकमावेत्ता विज्जामतादियं सवं छड्डावेत्ता अणसणगं पञ्च। क्खावियं आयरिएहिं समणा समणीओ अ उभयवग्गोवि वारिओ ण लोगस्स कहेयवं, सा भत्ते पच्चक्खाएण जहा पुत्वं बहुजणपरिवुडा अत्थि तैया तहा अच्छति अप्पसाहुसाहुणिपरिवारा चिट्ठइ, ताहे सा अरती करेति तओ तीए लोगवसीकरणविज्जा मणसा आवाहिया, ताहे जणो पुप्फधूवगंधहत्यो अलंकियविभूसिओ वंदवंदेहिं एतुमाढतो, ताहे उभयवग्गो ॥ 11 ॥
Page #241
--------------------------------------------------------------------------
________________ | पुरिछओ गुरुणा किं ते जणरस अक्खायं ते भणंति णेवत्ति सा पुच्छिया भणति मए विज्जाए अभिओइओ एति गुरुहिं भणिया ण वट्टति, ताहे पडिक्वंता समं ठितो लोगो आगंतुं एवं तओ वाराए सम्म पडिक्कंता चउत्थवाराए पुच्छिया ण सम्ममाउट्टा, भणति य पुछन्भासा अहुणा आगच्छति अणालोएउ कालगया सोहम्मे एरावणस्स अग्गम हिसी जाया, ताहे सा भगवओ बद्धमाणस्स समोसरणे आगया धम्मकहावसाणो हत्थिणिरूवं काउं भगवतो पुरओ ठिच्चा महता सद्देण वातकम्म । करेइ, ताहे भगवं गोयमो जाणगपुवं पुच्छेति, भगवया पुत्वभवो से वागरिओ मा अण्णो वि कोइ साहू साहुणी वा मायं काहिति, तेण एआए वायकम्मं कयं भगवया वागरिअं तम्हा एरिसी माया दुरंता न कायवति ॥ 3 ॥ लोभफले मथूरामगूदाहरणं यथा-अजमंगू आयरिया बहुस्सुयाऽवज्जआगमा वहुसिस्सपरिवारा उज्जयविहारिणो ते विहरता महुरं णगरि गया, तत्थ वेरग्गियत्ति काउं सद्देहि वत्थाइएहि पूइता खीरदहिसप्पियगुलातिएहि दिणे दिणे पज्जतिएण पडिलाभयंति, सो आयरिओ लोभेण सायासोरखपटिबद्धोण विहरति णितिओ जाओ सेसा साध विहरिया, सोवि अणालोइयपडिकतो विराहियसामण्णो वंतरे णिद्धमणाजक्खो जाओ, तेण य पदेसेण जया साह णिग्गमणपवेसं करंति ताहे सो जक्खो पडिम अणुपविसिय महप्पमाणं जीई णिल्लालेइ, साहू हि पुच्छिओ भणइ अहं सायामुक्खपडिबद्धो जीहादोसेण अप्पिडिओ इह णिमणाअहो भोमेज्जे णगरे वैतरो जाओ तुम्ह पडिबोहणथमिहागओ तं मा णं तुम्मे एवं काहिह, अण्णे कहेंति जया साहू भुजति तदा सो महप्पमाणं हत्थं सद्यालंकारं विउदिऊण गवक्खदारेण साधूण पुरओ पसारेइ साहूहि पुच्छिओ भ। णाति सो हं अज्जमंग इडिरसस्सादगुरुओ मरिऊण णिमणाजक्खो जाओ त मा कोइ तुम्भं एवं लोभदोसं करेज्जत्ति 4 /
Page #242
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 117 ॥ एते त्रयोऽपि सम्बन्धाः निशीथचूर्णिदशमो देशकाल्लिखिताः ! अथ कषायोपेक्षादोषे दृष्टान्तो यथा- एगं अरण्णमझे अगाहजलं सरं जलजोवसोहिअं वणसंडमंडियं, तत्थ य बहूणि जलचरखहचरथलचराणि य सत्ताणि आसियाणि, तत्थ य एगं महल्ले हत्थजू परिवसति, अण्णया गिम्हकाले तं हत्थिजू पाणियं पाउप्पहाउत्तिष्णं मज्झहदेसकाले सीयलरुवखच्छायाए सुईसुण पत्तं चिट्ठत्ति, तत्थ य अदूरे दो सरडा भिडिउमारद्धा, वणदेवयाए य ते दहं सबेसि सभासाए आयोसियं मा एते सरडे भंडते वेक्खह वारेह, तेहिं जलचरखहचरथलचरेह चिंतयं किं अम्हं एते सरडा भंडता काहिंति, तत्थ य एगो सरडो भंडतो भग्गो पेल्लिओ सो धाविज्र्ज्जतो सुहसुत्तस्स हत्थिस्स बिलंति काउं णासावुडं पविट्टो बितिओवि पविट्टो ते सिरकवाले जुद्धुं लग्गा सो हत्थी विउलीभूओ महतीए असमाहीए वेयणट्टो य सूरणंति तं वणसंडं चूरियं बहवे तत्थ वासिणो सत्ता घातिया जलं च आडोहितेण जलचरा घातीया तलागपाली भेदिया तलागं च विणट्टै ताहे जलचरा सबै विणट्ठा एवं साहुस्सवि उबेहं करेमाणस्स महंतो दोसो उप्पज्जति, तेण उवेक्खिते संते अयसो भवति अण्णोष्ण पक्ख परिगहकरणेन गणभेओ वा भवति, एग पक्खेण रायकुले कहिए अहवा चाडएहिं कहिए तत्य गेण्हणादिया दोसा भवंति, कलहुत्तरकालंपि कसायदानाविमो पढति, साहुपदोसकरणत्तणेण अवच्छल्लतं भवति, अवच्छलए य दंसणहाणी भवति, जहा जहा कोहादियाण बुड्ढी तहा तहा चरितहाणी भवति, जम्हा एते दोसा तम्हा उवेहा न कायद्या, तो किं काय ? भण्गै अधिकरणे आगाढे कक्खडे उप्पण्णे कोहाभिभूया उवसामेयवा कलहंता य पासट्ठिरहिं अवरुद्धेयवा, गुरुहिं जवसमणट्टा इमं वयणं भणियां अज्जो ! उवसमह अणुवसमंताण कओ संजमो कओ वा सज्झाओ ? तम्हा उवसमह उवसमित्ताय सज्झायं करेह, इत्यादि निशी - द वृत्तिः ॥ 117 ॥
Page #243
--------------------------------------------------------------------------
________________ थचूर्णिदशमोद्देशके एवेति । गाथाच्छन्दः ॥ 98 ॥ . कारणमकारणेणं, अह कहवि मुणीण उट्ठहि कसाए । उदए वि जत्थ रुंभहि, खामिजहि जत्थ तं गच्छं ॥ 99 ॥ व्याख्या-'कारण कारणेन केनापि-बाह्यहेतुना अकारणेन वा-बायहेत्वभावेन अथ कथमपि कर्मोदयवशतो मुनीनां कषाया उत्तिष्ठन्ति-उदयमायान्नि, तदा 'उदए ऽत्ति उदयोदयवतोरभेदविवक्षणात् उदयवतोऽपि उदयागतानपि तान् यत्र गच्छे मुनयो रुन्धन्ति, तदनन्तरं च रोधनादक कृतान् तान् यत्र क्षमयन्ति हे गौतम !स गच्छः स्यादिति, अत्र कषायक्षामणे लौकिकलोकोत्तरिकोदाहरणानि यथा-आरियजणवयस्स अंतग्गामे एगो कुंभकारो, सो कुलालाणं भंडिं भरिऊण पच्चतगामं दुरूवगं णामयं गओ, तेहि य दुरूवगवेहिं गोहेहिं एग बैल्लं हरिउकामेहि भण्णइ-भो ! भो ! पेच्छह इमं अच्छेरं एगेण बल्लेणेग। भंडी गच्छति, तेणवि कुंभकारेण भणियं-पेच्छह भो ! इमस्स गामस्स खलहाणाणि डझंति, अतिगया भंडी गाममज्झे ठिया तस्स तेहिं दुरूविच्चेहि छिई लहिऊण एगो बैल्लो हडो, विक्कयं काउं गतो कुलालो ते य गामिल्लया जाइया देह चैल्लं, ते । भणंति-तुम एक्केण चेव बैल्लेणं आगओ, ते पुणो पुणो जातिया जाहे ण देति ताहे सरयकाले सबधण्णाणि खलधाणेसु क। याणि ताहे अग्गीदिप्णो, एवं तेण सत्तवरिसाणि शामिया खलधाणा, ताहे अट्ठमे वरिसे दुरूवगगामेल्लएहिं मल्लजुद्धमहे वट्टमाणे भाणगो भणिओ-घोसेहिं भो जस्स अम्हेहिं अवरद्धं तं खामेमो जं च गहियं तं देमो मा अम्ह सस्से दहेउ, तओ भाणएण
Page #244
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 118 उग्घोसिय, ततो कुंभकारेण भाणगो भणिओ, भो ! इमं घोसेहिं । अप्पिणह तं पडलं, दुरूवगा तस्स कुंभकारस्स । मा भेदिहिही गाम, अन्नाणवि सत्त वासाणि ॥ 1 ॥ भाणगेण उग्धोसितं तं तेहिं दुरूवगवेहिं सो कुंभकारो खामिओ दिण्णो य से बैल्लो,इमो उवसंहारो, जै ता तेहिं असंजएहिं अण्णाणीहिं होंतेहिं खामियं तेणवि खमियं किमंग पुण संजएहिं नाणीहिं जं कयं तंसई खमिया खमावेयत्वं च ॥ तथा एगो दमगो, तस्स चेडरूवाणि इस्सरगिहेसु सरयकाले पायस दर्दु पियरं ओभासति, अम्हवि पायस देहित्ति भणिते तेण गामे दुद्धतंदुले ओहारिऊण समप्पियं भारियाए पायसमुवसाहेहित्ति, सो अ पञ्चतगामो तत्थ चोरसेणा पडिया ते य गाम विलुलिउमाढत्ता, तस्स दमगस्स सो य पायसो सह थालीए हडो तं वेलं सो दमगो छेत्तं गतो, सो य छेत्ताओ तणं लुणिऊण आगओ, तं चिंतेति अज्ज चेडरूवेहि समं पायसं भोक्खेमित्ति, घरंगणपत्तस्स चेडरूवेहि रुयंतेहि कहियं तात ! बप्पेत्ति भणतेहिं सो य पायसो हडो, सो तणपूलियं छडेऊण गओ कोहाभिभूयो पेच्छति सेणाहिवस्स पुरओ पायसथालिय ठवियं, ते य चोरा पुण गामं पविट्ठा एगागी सेणाहियो चिट्ठइ, तेण य दमगेण असिएणं सीसं छिन्नं सेणाहिवस्स नट्ठो दमगो, ते य चोरा हयणायगा णट्ठा तेहि य गएहि मयकिच्चं काउं तस्स डहरतरओ भाया सो सेणाहियो अभिसितो, तस्स मायर्भागणीभाउज्जाइयाओ अखिसंति तुमं भाओ वेरिए जीवंते अच्छसि सेणाहिवत्तं काउं धिरत्थु ते जीवियरस, सो अमरिसेण गओ गहिओ दमगो जीवगेज्झो आणिओ निगलवेढिओ सयणमझगओ आसणहिओ सत्थं गहाय भणइ-रे रे भातिवेरिया ? कत्य ते आहणामिति, दमगेण भणियं जत्थ सरणागया पहरिजति तत्थ पहराहित्ति, एवं भणिए सयं चितेइ सरणागया णो पहरिज्जति, ताहे सो माउभगिणीसयणाणं च मुहं निरिक्खति तेहिं PRIVAYERY hescu
Page #245
--------------------------------------------------------------------------
________________ भणिओ णो सरणागयस्स पहरिज्जति ताहे सो तेण पूएऊण मुक्को, जै ता तेण सो घम्मं अजाणमाणेण मुक्को किं पुण साहुणा परलोगभीएण अन्भुवगयवच्छल्लेण अन्भुवगयस्स सम्मं न सहियई खामियवंति 2 / तथा इहेव जंबुद्दीवे दीवे अद्धभरहे चंपाणामं णगरी, तत्य अणंगसेणो णाम सुवण्णगारो, सो अ अतीव थीलोलो सो य ज रूववई कण्णं पासइ तं बहुं दविणजायं दाउं परिणेइ, एवं तेण किल पंच इत्थीसया परिणीया, सो ताहि सद्धि माणुस्सए भोगे भुंजमाणो विहरै, इओ य पंचसेलणामदीवं तत्थ विज्जुम्माली णाम जक्खो परिवसइ सो य चुओ, तस्स दो अग्गमहिसीओ हासा पहासा य, ताओ भोगस्थिणीओ चिंतेति कंचि उबलोभेमो, ताहि य दिवो अणंगसेणो सुंदरे रूवे विउविऊण तस्स असोगवणियाए णिलीणा, ताओ दिट्ठाओ अणंगसेणेणं, ताओ य तस्स मणक्खेवकरे विम्भमे दरिसेंति, अक्खित्तो सो ताहि हत्थं पसारेउमारद्धो, ताहिं भणिओ जै ते अम्हेहिं कज्ज तो पंचसेलदीवं एज्जहत्ति भणित्ता ताओ असणं गया, इयरो विविहप्पलावीभूओ आसत्यो संतो रण्णो पण्णागारं दाऊण उग्घोसणपडहं णीणावेति, इम उग्घोसिज्जति जो अणंगसेणय पंचसेल दीवं पायेइ तस्स सो दविणस्स कोडिं पयच्छति, एवं घुस्समाणे एगेणं णावियथेरेण भणियं अहं पावेमित्ति छिको पडहो तस्स दिण्णा कोडी, ते दुयग्गा गहियसबला दुरूढा णावं जाहे दुरं गया ताहे णाविएण पुच्छिओ किंचि अग्गो जलोवरि पाससि तेण भणियं णेवत्ति, जाहे पुणो दूरं गतो ताहे पुणो पुच्छति तेण भणियं किंचि माणुससिरप्पमाणं घणंजणवणं दीसति, णाविएण भणिय एस पंचसेलदीवणगस्स धाराए टिओ बडरुक्खो एसा णावा एयस्स अहेण जाहित्ति, एयस्स परभागे जलावन्तो तुमं किंचि संबलं घेत्तुं दक्खो हौं वडसालं विलग्गेज्जासि अहं पुण सह णावाए जलावत्ते गच्छीहामि, तुर्म पुण RAMEERENERATERIAHILA भूओ आसत्या दावणस्स कोडिं पयच्छति, वा जाहे दुरं गया ताहे णाविरुण माणुससिरपमाणं पणजपरभागे
Page #246
--------------------------------------------------------------------------
________________ चिः गच्छा चार जाहे जलं वेलाए ओअत्तं भवति, ताहे णगधाराए णगं आरुभित्ता पुरओ पच्चोरुभित्ता पंचसेलयं दीव तत्थ जत्थ ते अभिप्पेयं तत्थ गच्छेज्जम् । अन्ने भणति तुर्म एत्थ वडरुक्खआरूढो ताव अच्छसु जाव उ संज्झावेलाए महंता पक्खिणो आगमिस्संति पंचसेलगदोवाउ ते राउवसित्ता पभाए पंचसेलगदीवं गमिस्संति, तेसिं चलणविलग्गो गच्छेज्जसु, जाव य सो थेरो एवं कहेति ताव संपत्ता बडरुक्खं णावा अणंगसेणो वडरुक्खमारूढो णावियथेरो सह णावाए जलावत्ते गओ एतेसिं दोण्ह पगाराणं अण्णतरेणं सो गओ, परिभमंतेणं ताओ दिट्ठाओ, ताहिं संभट्ठो भणिओ य ण एरिसेण असुइणा देहेण अम्हे परिभुजामो किंचि चालतवचरणं काउं णियाणेण य इह उववज्जसु ताहे सह अम्हेहिं भोगे भुंजीहिसि, ताहि य से सुस्सादुमंते पत्तपुप्फफले य दत्ते उदगं च सीयलच्छायाए पासुत्तो, ताहि य देवयाहिं पासुत्तो चेव करयलपुडे छुब्भित्ता चपाए सभवणे पक्खित्तो, विबुद्धो य पासति सभवणं सयणपरिजणं च, आढत्तो पलविउ~ हा हासे पहासे, लोगेण पुच्छिज्श्2अतो भणाति-दिहें सुयमणुभूयं, जं वत्तं पंचसेलए दीवे । को ताउ पाउणिज्जा हा हा हासे पहासेत्ति ॥ 1 ॥ तस्स य वयंसो णाइलो नाम सावओ सो से जिणपण्णत्तं धम्म कहेति एयं करेहि, तओ सोधम्माइसु कप्पेसु दीहकाल द्वितीओ सह वेमाणिणीहिं उत्तमे भोगे भुंजीहिसि किमेतेहिं वधूएहिं वाणमंतरीएहिं अप्पकाल- 11 द्वितीएहिं, सो तं असद्दहतो सयणपरियणं च अगणतो णियाण काउं इंगिणिमरणं पडिवजति, कालगओ उववण्णो पंच-1 सेलदीवे विज्जुमाली णाम जक्खो हासापहासाहिं सह भोगे भुंजमाणो विहरति, सोवि णाइलो सावगो संवेगेण सामणं काउं आलोइअपडिकतो कालं काउं अच्चुए कप्पे सामाणिओ जाओ, सो वि तत्थ विहरति । अण्णया णंदीसरवरदीवे अट्टाहि ॥ 119 ॥
Page #247
--------------------------------------------------------------------------
________________ TXFAR FRITTITRAFTTT यामहिमणिमित्तं सयइंदाणत्चीहिं अप्पप्पणोणिउगेहिं णिउत्ता देवसंघा मिलंति, विज्जुम्मालीजक्खस्स य आउज्जणिओगो पडहमणिच्छंतो बला आणिओ, देवसंघस्स य दूरत्थो आउज्जं वायैतो णाइलदेवेण दिट्ठो, पुवाणुरागेण तप्पडिवोहणत्थं च णाइलदेवो तस्स समीवं गओ, तस्स य तेयं असहमाणो पडहमंतरे देति णाइलदेवेण पुच्छिओ मं जाणसित्ति ? विज्जुमालिणा भणियं को तुम्मे सकाइए इंदे ण याणति, देवेण भणियं - परभवं पुच्छामि णो देवत्तं विज्जुमालिणा भणियं ण जाणामि ते, ततो देवेण भणिय-अहं ते परभवे चंपाए नगरीए वयंसओ आसी णाइलो णाम, तुमे तया मम वयणं न कयं ते अप्पडिएमु उववण्णो, तं एवं गएवि जिणपणीयं धम्मं पडिवज्ज, धम्मो से कहिओ पडिवण्णो य, ताहे सो विज्जुपाली भणेइ इदाणिं किं मया कायचं ? अच्चुयदेवेण भणियं - बोहिणिमित्तं जिणपडिमावतारणं करेहि, तओ सो विज्जुमाली अट्ठाहियमहे वत्ते गंतुं चुल्लहिमवंतं गोसीसदारुमयं पडिमं देवयाणुभावेण णिवत्तेति, रयणविचित्ताभरणेहिं सवालंकारविभूसियं करेति, अण्णस्स य गोसीसचंदणदारुस्स मज्झे पक्खिवति चितेति य कत्थिमं णिवेसेमि, इओ य समुद्दे वणियस्स वहणं दुव्वाउणा गहियं डोल्लति तस्स य डोलायमाणस्स छम्मासो वट्टति, सोय वणिओ भीउविगो धूवकच्छु हत्थो इट्ठदेश्याणमोकारपरो अच्छति,विज्जुमालिणा भणियं भो भो मणुया अज्ज पभाए इमं ते जाणपत्तं वीयभए नगरे कूलं पाविहिति इमं च गोसीसचंदणदारुं पुरजणवयं उद्दायणं च रायाणं मेलेडं भणिज्जासि एत्थ देवाहिदेवस्स पडिमं करिज्जह एसा देवाणत्ती, तओ देवाणुभावेण नावा पत्ता वीयभयं नगरं, तओ वणिओ अग्धं घेत्तुं गओ रायसमीवं भणियं च तेण इत्थ गोसीसचंदणे देवाधिदेवस्स पडिमा कायव्वा सवं जहावत्तं वणिएण रण्णो कहियं गओ वणिओ, रण्णावि पुर चाउवेज्जे मेलिउं अक्खियं अक्खा
Page #248
--------------------------------------------------------------------------
________________ गच्छा णयं सद्दिया वणकुट्टगा इत्थ पडिमं करेहत्ति कते अधिवासणे बंभणेहि भणियं देवाहिदेवो बंभणो तस पडिमा कीरौ वाहिओ कुचार । द्वारोण वहति,अण्णेहिं भणियं विहू देवाहिदेवो तहावि ण वहति, एवं खंदरुद्दाइया देवयगणा भाणेत्ता सत्याणि वाहियाणिण ॥ 120 ॥ वहं ति, एवं संकिलिस्संति इओ य पभावतीए आहारो रणो उवसाहिओ, जाहे राया तत्थ वक्खित्तो णागच्छति ताहे पभावईए दासचंडो विसज्जिया गच्छ रायाणं भणाहि वेलाइक्कमो वट्टति सचमुवसाहि किं ण भुंजहित्ति, गया दासचेडी सवं कहि तओ राइणा भणि सुहिआसि अम्हं इमेरिसो कालो वट्टति, पडिगया दासचेडी तीए दासचेडीए सवं पभावतीए कहियं ताहे पभावती भणति अहो मिच्छइंसणमोहिया देवाहिदेवपि न मुणंति, ताहे पभावती व्हाया कयकौय। मंगला मुक्किलवासपरिहाणपरिहिया बलिपुप्फधूवकडुच्छयहत्था गया, तओ पभावतीए सत्वं बलिमाइ काउं भणियं देवाहिदेवो । महावीरवद्धमाणसामो तस्स पडिमा कीरौत्ति पहराहि, वाहिओ कुहाडो एगघाए चेव दुहा जायं, पेच्छंति य पुरणिवत्तिय सहालंकारभृसियं भगवओ पडिम सा णेउ रण्णा घरसमीवे देवाययणं काउं तत्थ ठविया, तत्थ य किण्हगुलिया णाम दासचेडी देवयमुस्सूसकारिणी णिउत्ता अट्टमि चाउद्दसीसु अपभावती देवी भत्तिरागेण सयमेव णट्टोवहार करेति, रायावि तयाणुवत्तीए मुरवे पवाएति । अण्णया संझाए पभावतीए णट्टोवहार कीरंतीए रण्णा सिरच्छाया ण दिट्ठा उप्पाउत्ति काउं आगुलचित्तस्स रण्णो णट्टसमं मुरवक्खोडाण पडंतित्ति रुट्ठा महादेवी अरज्जत्ति काउं, ततो रण्णा लवियं ण मे अवज्जा मा रूससु इमेरिसो उप्पाओ दिट्ठो ततो चित्ताकुलयाए मुरवक्खोडयाण चुक्कोत्ति, ततो पभावतीए लवियं जिणसासणं पवष्ण्णेहि मरणस्स न भेयत्वं । अण्णया पुणोवि पभावतीए फायकयकौयाए दासचेडी वाहित्ता देवगिहपवेसा सुद्धवासा आणे HTRAILEHELKAREAK
Page #249
--------------------------------------------------------------------------
________________ हित्ति भणिया ते य सुद्धवासा आणिज्जमाणा कुसुंभरागरत्ता इव अंतरे संजाया उप्पायदोसेण, पभावईए अदाए मुहं णिरि खंतीए ते वत्था पणामिया, ततो रुट्ठा पभावती भणइ, देवयाययणं पविसंतीए किं मे अमंगलं करेसित्ति ? किमहं वासघरपवेसणित्ति अद्दाएणं दासचेडी संखावत्ते आहया, मया दासचेडी, खणेण वत्थावि साभाविया जाया, पभावती चिंतेति अहो ! मे णिरवराहावि दासचेडी वावातिया, चिराणुपालियं च थूलगपाणातिवायवयं भग्गं, एसो वि मे उप्पाउत्ति, तओ रायाणं विष्णवेइ, तुम्भेहि अणुण्णाया पवज्ज अब्भुडेमि मा अपरिचत्तकामभोगामरामित्ति, रण्णा भणिय जै मे सद्धम्मो बोहेहिसित्ति, तीए अभुवगर्य, णिक्खता, छम्मासं संजमं अणुपालेत्ता आलोइयपडिकता मया, उचवन्ना वेमाणिएम, तओ पासित्ता पुत्वभवं पुत्वाणुरागेण संसारविमोक्खणत्थं च बहुहिं वेसंतरेहिं रणो जिणधम्मं कहेइ, रायावि तावसभत्तो तं नो पडिवज्जति, ताहे पभावती देवेण तावसवेसो कओ, पुप्फफलोदगहत्थो रणो समीवगं गओ, अतीच एगं रमणीय फलं रण्णो समप्पियं, रण्णा अग्यायं सुरभिगंधंति, फरिसितं मुफासंति, आलोइय चक्खूणा सरूवंति, आसाइयं अमयरसोवमंति, रण्णा य पुच्छिओ तावसो, कत्थ एरिसा फला संभवंति ? तावसेण भणियं-इतो णाइदूरासण्णे तावसासमे एरिसा फला भवंति, रण्णा लवियं, | दंसेहि मे तं तावसासमं, तया रुक्खे तावसेण भणिय-एहि दुअग्गा वि तं वयामो, दो वि पयाता, राया य मौडादिएण सवालंकारविभूसिओ गओ, पेच्छति य मेहणिगुरवभूयं वणसंडं, तत्य पविट्ठो, दिट्ठो तावसासमो, तावसासमे य पिच्छति, सद्दारे पत्तेग चंद वंद द्विए य मंतमाणे निमुणेइ, एस राया एगागी आगओ, सबालंकारो मारे गेण्हामो से आभरणं, राया भीओ, एत्थतो ओसक्किउमारद्धो, तावसेण य कूवियं, चाह धाह एस पलाओ गेण्ड, ताहे सचे तावसाभिसियगणे तिय
Page #250
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 121 ॥ | तियट्ठियकमंडलु हत्था धाविया, हण हण, गेण्ह गेण्ह, मारह मारहत्ति भणतारण्णो अणुमग्गो लग्गा, राया भीओ पलायतो । पेच्छइ एगं महत वणसंड, मुणेति य तत्थ माणुसालावं, एत्य सरणंति मन्नमाणोतं वणसंडं पविसति, पेच्छइ य तत्थ चंदमिव सोम, कामदेव मिव सुरूवं, णागकुमारमिव सुणेवत्थं, वहस्सतिमिव सहत्यविसारयं बहूणं समणाणं समणीणं वा सावगाणं सावियाण य मुस्सरेणं सरेणं धम्ममक्खायमाणं समणं, तत्थ राया गओ, सरणं सरणं भणतो समणेण य लवियं, ते णभेत्तदंति 2, छुट्टोसि त्ति भणित्ता तावसा पडिगया, राया वि तेसिं विपरिणओ इसिं आसत्थो, धम्मो य से कहिओ, पडिवन्नो य धम्म, पभावईदेवेण वि सवं पडिसंहरियं, राया अप्पाणं पेच्छति सिंघासणत्यो चेव, चिहामि ण का विगओ आगओ वा, चितेति य किमयंति ? पभावति देवेण य आगासत्थेण भणियं-सबमेयं मया तुज्झ पडिवोहणत्थं कयं, धम्मे ते अविग्यं भवतु, अण्णत्थवि में आवयकजे संभरेज्जासित्ति लविय गओ पभावई देवो । सबपुरजणवए सुयपारंपरेण णिग्योसो निग्गओ वीय भए णगरे देवाहिदेवरस देवावतारिया पडिमत्ति । इतो य गंधाराओ जणवयाओ सावगो पाइउ~ कामो सबतित्थंकराण जम्मनिवखमणकेवलुप्पायणिदाणभूमीओ दह पडिनियत्ता पक्ष्यामित्ति ताहे सुय, वेअड्ढगिरिगुहार रिसभाइयाण तित्थंकराणं सव्वरयणविवत्तियाओ कणगपडिमाओ साहुसगासे मुणित्ता ताओ दच्छामित्ति तत्थ. गो। तत्थ देवयागवणं करेत्ता बिहाडियाओ पडिमाओ, तत्य सो सावओ थयथुतीहि शुगंतो अहोरत्तं णिवसितो, तस्स निम्मलरयणेमु न मणागमविलोभो जाओ । देवया चितेति अहो माणुसमलुद्धंति, तुट्टा देवया, बृहि वरं भणंनी उबट्टिया, ततो सावगेण लवियं णियत्तोह माणुस्सएमु कामभोगेसु किं मे बरेणं कजति ? अमोहं देवयादसणंति भणित्ता देवया अट्ठसयं गुलियाणं जहा दितियमणो ॥ 12 ॥
Page #251
--------------------------------------------------------------------------
________________ PERHIYAIRATRAINARY रहाण पणामेइ, ताओ य गहियाओ साबएण, ततो निग्गओ, सुयं चाणेण जहा वीयभए णगरे सवालंकारविभूसिया देवावतारिता पडिमा, तं दच्छामित्ति तत्व गओ, वंदिया पडिमा, कतिथि दिणे पज्जुवासामित्ति तत्थेव देवनाययणे ठिओ, (न) तो य सो तत्थ गिलाणो जाओ, देसिओ सावगोत्ति काउं कण्हगुलियाए पडिचरिओ, तुट्टो सावगो, कि मम पब्बतितु कामस्स गुलियाहिं ? एस भोगस्थिणी तेण तीसे जहा चिंतियमणोरहाणं अट्ठसयंगुलियाणं दिण्णं, गओ साव्गो। ततो वि किण्हगुलियाए विणासणत्यं किं एयाओ सव्वं जहा चिंतियमणोरहाओ उदाहु णेति ? जै सच्चं तोहं उत्तत्तकणगवन्ना सुरूवा सुभगा य भवामीति एगा गुलिया भविखया, ताहे देवया इव कामरूविणी परावत्तियवेसा उत्तत्तकणगवण्णा सुरूवा सुभगा य जाता, ततो पभिई जणो भासिउमाढत्तो, एसा किण्हगुलिआ देवयाणुभावेण उत्तत्तकणगवण्णा जाता इयाणि हौ से णाम सुवण्णगुलियत्ति । तं च घुसितं सव्वजणवएस, ततो सा सुवण्णगुलिया गुलिए लद्धपच्चया भोगस्थिणी एगंगुलियं मुहे पक्खिवित्रं चिंतेइ, पजोओ मे राया भत्तारो भयेज्जत्ति । बीयभयाओ उज्जेणी किल असीतिमित्तेसु जोयणेसु तत्य य अकम्हा रायसभाए पज्जोयस्स अग्गओ पुरिसा कहं कहेंति-वीयभए नगरे देवावतारियपडिमाए सुस्मुसकारिया कण्हगुलिगा देव-| याणुभावेण सुदण्णगुलिया जाया, अतीव रूवसोहम्गलावन्नजुत्ता बहुजणस्स पत्थणिज्जा जाया, तं सुणेत्ता पन्जोओ तस्स गुणमोहिओ दूयं विसज्जेति उदायणस्स, एयं सुवण्णगुलियं मम विसज्जेसुत्ति । गओ दूओ, विण्णत्तौद्दायणे, उद्दायणेण, रुटेण विसजिओ असक्कारिओ असम्माणिओ य दूओ, जहावत्तं dReNa पज्जोयस्स कहिय, पुणो पज्जोएण रहसिओ दो विसज्जिओ सुवनगुलियाए, जै म इच्छसि तओ है रहस्सियमागच्छामि, तीए भणियं-जति पडिमा गच्छति तो गच्छामि इयरहा NA
Page #252
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 122॥ गच्छे, गंतुं दूएण कहियं पज्जोयस्स, तओ पज्जोयओऽणलगिरिणा इत्थिरयणेण सण्णद्धणिम्मियगुडेण अप्परिच्छदेणागतो अहोरत्तेण पत्तो पौसवेलाए, पविट्ठो(हा) चरा कहियं सुवण्णगुलियाए, तत्थ य बालवसंतकाले लेप्पगमहे वट्टमाणे पुचकारिया पन्जोएण लेप्पगपडिमा मंडियपसाधिता गीताउजणिग्योसेण रायभवणं पवेसिया, देवतावतारियपडिमाययणं च भवियद्ययाए छलेण य तमि आययणे सा ठविया, इयरा देवावतारियपडिमाकुसुमोमालिता गीयवाइत्तणिग्योसेण सचजणसमक्खं लेप्पगच्छ लेण णीया, सुवनगुलिगा य, पडिमं सुवन्नगुलिग च पज्जोओ हरिउंगओ, जं च रयणि णलगिरी वीतभए णगरे पवेसिओ, ते रयणि अंतो जे गया ते णलगिरिणो गंधहत्थिणो गंधेण आलाणखंभ भंतुं सत्वेचि लुलिया, सत्वजणस्स जाय किमयंनि ? महामंतिजणेण य उण्णीय,णूणं एत्थ णलगिरी हत्थि खंभविष्पणट्ठो आगओ,अण्णो वा कोइ गंधहत्थी,पभाए रण्णा गवेसावियं, दिट्ठो णलगिरिस्स आणिमलो, पवत्तिवाहएहि य साहियं रन्नो, आगओ पज्जोओ पडिगओ a, गवेसाविआ मुवनगुलिगा, गतत्ति णायं, तदहा य आगओ आसित्ति । रण्णा भणिअं, पडिमं गवेसहत्ति, गविट्ठा कुसुमोमालिया चिट्ठति, देवतावतारियपडिमाए य गोसीसचंदणसीताणुभावेण कुसुमा ण मिलायंति, पहायपयतो य राया मज्झण्हदेसकाले देवाययणं अतिगओ, पेच्छती य पुवकुसुमे परिमिलाणे, रप्णा चिंतियं किमेस उप्पाओ ? उत अण्ण चेव पडिमत्ति, ताहे अवणेउं कुसुमे णिरिखिया, णायं हडा पडिमा, रुट्टो उद्दायणो दूयं विसज्जति, जै ते हडा दासचेडी तो हडानाम, विसज्जेह मे पडिमं, गयपच्चागएण दुपण कहियं उद्दायणस्स, ण विसजेति पज्जोओ परिमं, ततो उद्दायणो दसहि मौडबद्धरातीहि सह सव्वसाहणबलेण पथाओ, कालो य गिम्हो वट्टति, मरूजणक्यमुत्तरंतो य जलाभावे सहखंधावारो तितियदिणे तिसाभिभूओ विसण्णो, उद्दा ॥ 122 ॥
Page #253
--------------------------------------------------------------------------
________________ यणस्स रण्णो कहिय, रण्णावि अप्पबहुं चिंतितं, णस्थि अप्णो उवाओ, सरणं वा णत्थि, परं पभावई देवो सरणंति पभावतिदेवो मणंसि कतो, पभावतीदेवरस य कयसंगरस्स आसणकंपो जाओ, तेण ओही पौत्ता, दिट्ठा उदायणस्स रण्णो आवती, ततो सो आगओ तुरंतो, पिणद्धमंबरं जलधरेहिं पुर, अप्पातितो जणवओ पविरलतुसारसीयलेण वायुगा, ततो पच्छा चालणिपरिखित्तपि व जलं जलधरेहि मुक्कं सरसरस्स, तं च जलं देवताकयपुक्खरिणी तिए संठियं, देवयकयं पुक्खरणित्ति अबुहजणेण तिपुक्खरं तित्थं पवत्तियं, ततो उद्दायणो राया गओ उजेणि, रोहिया उजेणी, बहुजणक्खए वट्टमाणे उद्दायणेण पज्जोओ भणिओ, तुझं मज्झ य विरोहो, अम्हे चेव दुअग्गा जुझामो, कि सेसजणवएणं माराविएणंति, अब्भुवगयं पज्जोएण, दुअग्गाणवि द्यसंचारेण संलावो, कह जुज्झामो ? किं रहहिं गएहिं अस्सेहिति ? उद्दायणेण लवियं-जारिसो तुज्झ णलगिरी हत्थी एरिसो मज्झे पत्थि, तहावि तुझ जेण अभिप्पेयं तेण जुज्झामो, पज्जोएण भणिय-गएहि असमाणं जुज्झति कल्लं रहे हि जुज्झामोत्ति, दुवग्गाणवि अवडिय वितियदिणे उद्दायणो रहेण उवडिओ, पज्जोओ णलगिरिणा हत्थिरयणेण, सेसखंधावारो सणद्धपरिवारो, पेच्छगो उदासीणो चिट्टति, उद्दायण भणियं-एस भट्टपडिप्णो हओ,मया संपलगं जुद्धं, आगओ हत्थी उदायणेण चक्कन्भमे छूढो, चउसु वि पायतलेसु विद्धो, सरेहिं पूरिओ पडिओ हत्थी, एवं उद्दायणेण रणे जिणित्ता गहिओ पज्जोओ, भग्गं परवलं, गहिया उज्जेणी, गट्ठा मुवण्णगुलिया, पडिमा पुण देवयाहिटिया संचालिउण सक्किया, पज्जोओ य ललाडे सुणहपाएण अंकिओ, इम च से णामय ललाटे चेव अंकिय, "दासो दासीवतिओ, छेत्तट्ठी जो धरेइ वत्थवो । आणं कोवेमाणो, हंतवो बंधियचो य ॥ 1 ॥ " कंठा नवर 'छेत्तट्टी क्षेत्रार्थी क्षेत्रस्थितिर्वा हालिकादिः' कोवेमाणो' भंजन उद्दायणो से
Page #254
--------------------------------------------------------------------------
________________ गच्छा वतिः baa123॥ साहणेण पडिणियत्तो, पज्जोओवि वद्धोखंधावारे गिजात, उद्दायको आगओ जाय दसपुरुद्देसे, तत्थ वरिसाकालो जातो, | दसवि मौडवद्धरायाणो अप्पप्पणो णिवेसेण ठिया, उद्दायणस्स य उवजेमणाए भुजति पज्जोओ, अण्णया पज्जोसवणकाले पत्ते उद्दायणो उबवासी देण सूओ विसज्जिओ, पज्जोयं अज्ज पुच्छसु किं ते उवसाहिजउत्ति ? गओ सूओ, पुच्छियो पजोओ, आसंकियं पज्जोतस्स, ण कयाति अहं पुच्छिओ! अज्ज पुच्छा कओ, YNaM अहं विससंमिस्सेण भत्तेण अज्ज मारिजिउकामो, अहवा किं मे संदेहेणं एवं चेव पुच्छामि, पज्जोएण पुच्छिओ सूओ, अज्ज मे किं पुच्छिजति ? किं वाहं अज मारिउ~ कामो? सूरण लवियं-ण तुमं मारिजसि राया, सपणोवासओ अज्ज पज्जोसवणाए उबवासीतो, ते जे इदं तं अज्ज उवसाहयामिति पुच्छिओ, तो पज्जोएण लवियं-अहो ! मे पावकम्मेण बसणपत्तेण पज्जोसवणावि णो णाया, गच्छ, कहे हि राइणो उदायणस्स,जहा अहपि समणोवासगो अज्ज उववासिओ, भत्तण ण मे कज्जं,मएण गंतु उद्दायणस्स कहियं, सोवि समणोवासगो अज्ज न भुजतित्ति, ताहे उद्दायणो भणति, समणोवासगेण के बर्तण अज्ज सामातियं ण सुज्झति, ण य सम्म पज्जोतवियं भवति, तं गच्छामि समणोवासग बंधगाउ मोएमि, खामेमि व सम्म, तेण सो मोइओ खामिओ य, ललाटणाम कच्छायगडयाय सोवण्णो से पट्टो बद्धो, ततो पभिई पट्टबद्धा रायाणो जाया, एवं ताव जै गिहिणो वि कयरा अधिकरणाई उपसमेंति, समणेहि पुण सबपावविरएहिं मुटुतरं उबसमेयई ति, सेसं सवित्थरं जीवंतसामिउप्पत्तीए बत्तांति । एतानि त्रीणप्पुदाहरणानि । निशीथचूर्णिदशमोद्देशकतो लिखितानीति । गाथाछ्न्द्ः॥ 99 ॥ अथ धर्मान्तरायमाश्रित्य प्रस्तुतमेव दर्शयतिसीलतवदाणभावण-चउविहधम्मंतराय भ्य्भीए। जत्थ बहगीअत्थे, गोअप गच्छंतयं भान्न्॥10॥ ॥ 12 ॥
Page #255
--------------------------------------------------------------------------
________________ व्याख्या-'सीलत0' दानं ज्ञानदाना 1 भयदान 2 धर्मोपग्रहदान 3 भेदात् त्रिविधम्, यदुक्तं 'दिनकृत्य' वृत्तौ दानशीलतपोभावैः स तु dhrmshcturvidhH| दानं तावत् त्रिधा ज्ञ्यानाऽभ्योप्ग्र्ह्भेद्त्ः॥1॥अन्येभ्यो भव्यवर्गभ्यो-'ध्यापनश्रावणादिभिः । यद्दानमागमस्यैतत् , ज्ञानदानमुदाहृतम् ॥ 2 ॥ यत्स्वभावात्सुखैषिभ्यो, भूतेभ्यो दीयते सदा । अभयं दुःखभीतेभ्यो-'भयदानं तदुच्यते ॥ 3 ॥ ज्ञ्यानाभ्य्प्दाव्न्नामाहाराद्यैरुप्ग्र्ह्ः। दत्तर्यर्जायते शुद्धैस्तद्वपिगृहं स्मृतम् ॥ 4॥shiilmpi सदाचाररूपं, अष्टादशसहस्र शीलाङ्गलक्षणं, ब्रह्मव्रतरूपं चेति त्रिविधं; यदुच्यते-" सुद्धं समायारमनिन्दणिज्ज, सहस्साट्ठारसभेयभिन्नं । बंभाभिहाणं च महावयंति । सील तिहा केवलिणो वयंति ॥ 1 ॥ " तपो बाह्याभ्यन्तररूपं द्वादशविधं, षष्ठयधिकत्रिशतभेदं वा । यदुक्तं श्रीगणिविद्याप्रकीर्णके-"महा भरणि पुबाणि, तिण्णि उग्गा विआहिआ। एएमु तवं कुज्जा, सभिंतरवाहिर ॥ 1 ॥ तिण्णिसयाणि सट्टाणि, तवो कम्माणि आहिया । उग्गनक्खत्तजोएसु, तेसुमन्नयरं चरे ॥ 2 ॥ " कैश्चित्त शारीरादिभेदं त्रिविधमप्युच्यते-यदक्तं 'गुरुगुणपत्रिंशिकावृत्तौ ' कैश्चित्तपस्त्रिविधं शारीरादिभेदमप्युच्यते, यथादेवातिथिगुरुपाज्ञ-पूजनं शौचमाजवं । ब्रह्मचर्यमहिंसा च, शारीरं तप उच्यते ॥ 1 ॥ अनुद्वेगकरं वाक्यं, सत्यं प्रियं हितं च यत् । स्वाध्यायाभ्यसनं चैव, वाङ्मयं तप उच्यते ॥ 2 ॥ मनःप्रसादः सौम्यत्वं, मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्, मानसं तप उच्यते ॥ 3 ॥ शारीराद् वाङमयं सारं, वाङ्मयान्मानसं शुभ । जघन्यमध्यमोत्कृष्टनिर्जराकरणं तपः ॥ 4 ॥ " साविकं, राजसं, तामसमिति वा त्रिविध यथा-तपश्च त्रिविधं ज्ञेय-मफलाकाङ्गिभिर्नरैः । श्रद्धया परया तप्तम्, सात्विकं तप उच्यते ॥ 1 ॥ सत्कारमानपूजार्थम्, तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तम्, राजसं चलमध्रुवम् ॥ 2 ॥
Page #256
--------------------------------------------------------------------------
________________ गच्छा चार 124 ॥ मूढग्रहेण यच्चात्म-पीडया क्रियते तपः । परस्योच्छेदनाथ वा, तत्तामसमुदाहृतम् ॥ 3 ॥ " भावना-अनित्यत्वा 1 शरण 2 संसारै 3 कत्वा 4 'न्यत्वा 5 'शौचा 6 श्रव 7 संवर 8 कर्मनिर्जरा 9 धर्मस्वाख्यातता 10 लोक 11 बोधिभावना 12 रूपा द्वादशैव, अत्र द्वन्द्वः, ता एव चतस्रो विधाः प्रकारा यस्य स दानशीलतपोभावना च्तुर्विध्ः। सूत्रे च बन्धानु। लोम्याद् व्यत्ययनिर्देशः, एवंविधो यो धर्मस्तस्यान्तरायो विघ्नस्तस्माद् यद्भयं तेन भीताः, सा शंका यत्र गच्छे, बहवो गीता र्था भवन्ति, हे गौतम ! सगच्छो भणित इति । गायाछ्न्द्ः॥100 / / अथ गाथाचतुष्केनोत्सर्जनीयगच्छं दर्शयति-- जत्थ य गोयम पंचण्ह, कहवि सूणाण इक्वमवि हज्जातं गच्छंतिविहेणं, वोसिरिअवइज्ज अन्नत्थ ॥ 1 ॥ व्याख्या--यत्र च गच्छे गौतम ! कथमपि पश्चानां सूनानां-वधस्थानानां मध्ये एकापि भवेत्, तं गच्छं त्रिविधेन। मनोवाक्कायलक्षणेन व्युत्सृज्य-त्यवत्वाऽन्यत्र सद्गच्छे व्रजेत् । तत्र घरट्टिका 1 उदृखलं 2 चुल्ली 3 पानीयगृहं 4 प्रमार्जनो 5 चेति पञ्च मूनाः । उक्तं च शुकसंवादेऽपि-खंटनी 1 पेषणी 2 चुल्ली 3 जलकुम्भः 4 मार्जनी 5 पञ्चमूना गृहस्थस्य तेन स्वर्ग न गच्छतीति । गाथाछन्दः ॥ 10 ॥ सूणारंभपवत्तं, गच्छं वेसुज्जलं न सेविज्जा |ज्ण्चारित्त्गुन्नेहिण्,तु उज्जलं तं तु सेविज्जा ॥ 102 ॥ ___व्याख्या-'सूण.' सूनारम्भप्रवृत्त-खण्डनाद्यारम्भकर्तारं, तथा वेषेनोज्जवल वेषोज्वलं, एवंविधं गच्छे न सेवेत, संसारवर्द्धकत्वात् , ननु उज्वलवेषस्य को दोपः ? उच्यते-उज्ज्वलवेषेण विभूषा भवति, विभूषातश्च चिक्कणः कर्मबन्धः, 124 ॥
Page #257
--------------------------------------------------------------------------
________________ ततश्च संसारपर्यटनमिति, उक्तं च-दशवकालिकसूत्रे-" विभृसावत्ति भिख्खु, कम्मं बंधै चिक्कणं । संसारसायरे घोरे, जेणं पडै दुरुत्तरे ॥ 1 ॥ विभूसावत्तियं चेयं, बुद्धा मन्नति तारिसं । सावज्जबहुलं चेय, नेयं ताईहिं सेवियं ॥ 2 ॥ " तथोज्ज्वलवेषेण ब्रह्मविनाशोऽपि सम्भवी, उज्ज्वलवासः परिधानभुषितशरीरो हि विरूपोऽपि रमणीयत्वेन प्रतिभासमानो रमणीनां रमणयोग्योऽयमिति प्रार्थनीयो भवति, किं पुनः शरीरावयवरामणीयकोपशोभितः ? ततः कामिनीकटाक्षविक्षेपादिक्षोभितोऽवश्य ब्रह्मचर्यादपभ्रश्यति । अथ यदि कश्चित् तत्त्ववेदितया संयमविषये निष्पकम्पधृत्यवष्टम्भतो न ब्रह्मचर्यादपभ्रश्यति, तथाऽप्युज्जवलवेपतो लोकेन सोऽस्थाने स्थाप्यते, यथा-नूनमयं कामी, कथमन्यथा आत्मानमित्थं भूषयति ? न खलु अकामी मण्डनमियो भवतीति । तुः-पुनर्यो गच्छश्चारित्रगुणैरुज्जवलो निरतिचारस्तमेव गच्छ सेवेत, संसारक्षयहेतुत्वात् , तुरेवार्थ, इयं गाथा श्रीमहानिशीथपञ्चमाध्ययनेऽप्यस्तीति । गाथाछ्न्द्ः॥ 102 ॥ जत्थय मुणिणो कयविक्कयाइ कुवंति स्ण्ज्म्भ्त्त्त्था। तं गच्छं गुणसायर ! विसं व दूरं प्रिह्रिज्जा॥103॥ व्याख्या-यत्र गणे मुनयो-द्रव्यसाधका क्रय-मूल्येन वस्त्रपात्रौषधशिष्यादिग्रहण विक्रय च-मूल्येनान्येषां वस्त्रपात्रादिकार्पणं कुर्वन्ति, च शब्दादन्यैः कारयन्ति अनुमोदयन्ति च. किम्भता मुनयः? संयमभ्रष्टा:-दूरीकृतचारित्रगुणाः, गुणसागरेति गौतमामन्त्रणं, ते गच्छं विषमिव-हालाहलमिव दरतः परिहरेत सन्मुनिः, अत्र विषस्योपमा देशसाम्ये, यतो विषादेकमरणं भवति संयमभ्रष्टगच्छावनंतानि जन्ममरणानि भवन्तीति । गाथाछ्न्द्ः॥ 103 ॥
Page #258
--------------------------------------------------------------------------
________________ गच्छा चार 4 ॥ 12 ॥ आरंभेसु पसत्ता, सिद्धंतपरंमुहा विस्य्गिद्धा|मुत्तुण् मुणिणो गोयम ! वसिज्ज मज्झे सुविहियाणं ॥ 10 ॥ व्याख्या-' आरंभे0 ' आरम्भेषु-पृथिव्यायुपमर्दनेषु प्रसक्ताः-तत्पराः, सिद्धान्तपराङ्मुखाः-आगमोक्तानुष्टानशून्याः, विषयेषु-शब्दरूपरसगन्धस्पर्शषु गृद्धा-लम्पटाः, हे गौतम ! ये एवंविधास्तान् मुनीन् मुक्त्वा-परित्यज्य, मुविहितानां--सदनुठानोद्यतानां मध्ये वसेन्सुनिरिति । अत्र शब्दादिविषयलम्पटत्वे क्रमेण राम 1 चपलाक्ष 2 गन्धप्रियकुमार 3 मधुपियकुमार 4 महेन्द्रदष्टान्ताः 5 लिख्यते । तत्र रामकथा यथा-ब्रह्मस्थलपुरे भुवनचन्द्रो राजा, रामः सुतः 72 कलाकुशलः, अन्यदा राज्ञा मन्त्री पृष्टः,रामाय यौवराज्यपदं ददामीति,मंत्र्याह-नायं योग्यः,कोदोष? इति राज्ञाक्ते मन्त्र्याह-देव ! अयमवशश्रोत्रेन्द्रियःमत्यह गीतप्रियः,राजा हसित्वाऽऽह-मंत्रिन् ! राज्ञां गीतप्रियत्वं गुणः, अहो ! तव चतुरता,मंन्याह-देव ! अत्यासक्तत्वं दोषः, "जह अग्गीइ लवोवि हु, पसरंतो दहै गामनगराई । इक्विक्कमिदियंपि हु, तह पसरंतं समग्गगुणे ॥ 1 ॥ तत एतस्य लघुभ्रातुः सम्पति जातस्य राजलक्षणलक्षितस्य यौवराज्यं दीयतामिति मन्त्रिणि कथयत्यपि राज्ञा रामस्यैव दत्तं, क्रमेण राज्ञि मृते स एव राजा जातः, कनीयान् भ्राता युवराजा, रामोऽहनिशं गीतानि शृणोति, स्वयमपि गायति, करोत्यभिनवानि गीतानि, शिक्षयति डंबादीन् , नित्यं गीतासक्त एवास्ते, न राज्यचिन्तां करोति, अन्यदा तरुणी डुंबीभिर्गीतप्रसक्तस्तद्रपमोहितोऽवगणय्य निजकुलादिमर्यादा, तां सेवतेऽनाचारी सततं तदासक्त एवास्ते, ततो मन्त्रिप्रभृतिभिर्विचार्य तस्य लघुभ्राता महाबलो राज्ये स्थापितः, रामो निभटितो देशात् , विदेशे भ्रान्खा मृत्वा हरिणो जाता, गीतश्रवणासक्तो व्याधेन हतः, जातो महाबलपुरोहितस्य पुत्रः, तत्रापि गीतप्रियः अवशश्रवणेन्द्रिया, अन्यदा महाबलनृपेण रात्रौ डुम्बकुटुम्बे गायति पार्श्वे स्थितः ॥ 125 ॥
Page #259
--------------------------------------------------------------------------
________________ बन्दिया तस्य कथा पृच्छा शिवमाप । इति अवन्द्रियाणामपि त्रयः पुत्रा EHIMIRMIREOROSHAIL पुरोहितपुत्रो भणितः, यन्मम निद्रासमये एते गायन्तः स्थाप्याः, तेन सरसगीतासक्तेन न वारिताः, पश्चाद् रात्रौ राजा प्रबुद्धो रुष्टः तैलमुत्काल्य तस्य कर्णयोः क्षिपति, स मृतः, राज्ञः पश्चात्तापो जातः, यत्स्वल्पेऽप्यपराधे मया गुरुर्दण्डः कृतः इति । इतश्च तत्रायातः केवली, राजा तं वन्दिखा तस्य कथां पृच्छति, रामाभवादारभ्य यथास्थितमाख्यत् , अग्रतस्तस्य भयान संसारः, इति श्रुखा श्रवणेन्द्रियविपाकदारुणं दृष्ट्वा महाबलः प्रवजितः शिवमाप । इति श्रवणेन्द्रियविषयविपाके रामकथा । विजयपुरे विश्वम्भरि पः, कुशलो मन्त्री, यशोधरः श्रेष्ठी, त्रयाणामन्योन्यं प्रीतिः, अन्यदा त्रयाणामपि त्रयः पुत्रा जाता:. यौवनमापुर, अन्यदा मन्त्री श्रेष्ठिनमाह-यथा तव पुत्रो न भव्यः, यतो राजकुले वजन् राज्ञोऽन्तःपुरीः सचिर तृषितः प्रेक्षते, गच्छति कालेऽयं विनाशमपि करिष्यति, ततो वार्यताम, स श्रेष्ठिना वारितोऽपि न तिष्ठति, अन्यदा नपेण मचिरं सरागदृष्या रमणी प्रेक्ष्यमाणो दृष्टा, हकितो बाद, निषिद्धो राजकुले प्रवेशोऽपि तस्य, ततश्च चपलाक्ष इति प्रसिद्धी जातः । अन्यदा वणिपुत्रः सह विदेशे प्रहितः, तत्रापि चक्षुरिन्द्रियपरवशः प्रासादारामवापीकृपादीन् प्रत्यहं बिलोक्ते। अन्यदा प्रासादे कापि पाषाणपुत्रिकां दिव्यरूपां दृष्ट्वा तामेव पश्यन्नास्ते, भोजनाद्यपि मुक्तम्, ततो वणिकपुत्रस्तादशी वखमयी पुत्रिका कारिता, पाषाणपुत्रिका गोपयित्वा तत्रस्थाने स्थापिता, स तां निरीक्षते, ततो वणिकपुत्रैः सा उत्तारके नीता. स तामेव विलोकमानः पृष्टिलनः समागात् , वणिकपुत्रा व्यवसाय कृत्वा वस्त्रपुत्रिका गृहित्वा स्वपुरं प्रति चलिताः श्रेष्ठिपुत्रयताः, मार्ग धाट्या लुण्टितः सार्थः, वस्त्रपुत्रिका गृहीता, तामपश्यन् श्रेष्ठिहिलो जातः अटव्यां भ्रमति, अन्यदा विजयपर प्राप्ता, अन्यदा राजाङ्गना बने क्रीडन्तीदृष्ट्वा तदेकदृष्टिसस्ते, राजपुरुषैर्मारितो मृतः शलभो जातः. दहने च मत:. .
Page #260
--------------------------------------------------------------------------
________________ वृत्तिआ गच्छा चार ॥ 126 ॥ मनेकभवं भ्रान्तः । इति चक्षुरिन्द्रियविषयविपाके चपलाक्षकथा 2 / पद्मखण्डपुरे राजा प्रजापतिः, ज्येष्ठपुत्रस्तस्य गन्धप्रियनामा, यद्यत् सुगन्धिवस्तु तत् 2 घ्राणेन्द्रियवशगो जिघ्रति, अन्यदा नद्यां क्रीडति । इतश्चापरमाता तन्मारणाय चूर्णयोगं महारौद्र सुगन्धं पुटिकायां बद्धा सिस्वा पयसि प्रवाहयति, कुमारस्तां दृष्ट्वा गृहाति, वार्यमाणोऽपि गन्धमाघ्राय मृतः, भृङ्गो जातः, ततोऽनन्तं संसारं भ्रान्तः । इति घ्राणेन्द्रियविपाके गन्धमियकथा 3 ॥ अथ सिद्धार्थपुरे विमला श्रेष्ठी, तस्य रसनेन्द्रियवशगः पुत्रः तिक्तकटुकषायादिरसेषु गृद्धः, प्रत्यहमपूर्वामपूर्वी रसवतीं कारयत्यासवत्या तद्वैयछयेण व्यवसायादि न करोति, अन्यदा स चिन्तयति, भुक्ता मया सर्वे रसाः, परमस्मत्कु- सौ मसमयरस नाद्यापि भुक्तौ, ततो यद्भवति तद्भवतु, परं मद्यमांसादि मया भोक्तव्यमेव, ततो मांसाद्यत्ति, मद्य पिवति, वार्यमाणोऽपि न तिष्ठति, ततः पित्रा कालाक्षरितः देशान्तरे भ्राम्यति, मधुप्रिय इति लोकप्रसिद्धो जात्ः। अन्यदा रसनेन्द्रियपरवशतया महामांसासक्तो जातः, प्रच्छन्नं लोकानां शिशून् मारयित्वा भक्षयति, दृष्टस्तलारक्षेण, बवा विडम्ब्य शूलायामारोपितः, मृतो नरकादिष्वनन्तं संसारं भ्रान्त्ः। इति मधुप्रियकथा रसनेन्द्रियविपाके 4 / ____अथ विश्वपुरे धरणेन्द्रो राजा, महेन्द्रः पुत्रः, मदनः श्रेष्टिपुत्रो मित्रं, मदनस्य चन्द्रवदना भार्या, साऽन्यदा पतिमित्राय महेन्द्राय गृहागताय स्वहस्तेन ताम्बूलमर्पयति, तस्या हस्तस्पर्श सुकुमारं ज्ञात्वा सोऽध्युपपन्नः, स्पर्शनेन्द्रियपरवशतया ततस्तया सह हास्यं करोति, एवं प्रसङ्गतोऽनाचारमपि सेक्ते स्म । अन्यदा राजा महेन्द्रस्य राज्यं दातुमिच्छति । इतश्च महेन्द्रेण ॥ 126 ॥
Page #261
--------------------------------------------------------------------------
________________ चन्द्रवदनासुकुमारस्पर्शलुब्धेन मदनं हन्तुनियुक्ताः सेवकाः, ते मदनं प्रहारैर्जर्जरयन्ति, तलारक्षेदृष्टाः, राज्ञा पार्थ नीता, राज्ञा :पृष्टा नियुक्ताः, केन यूयं पहिताः, तेऽप्यूचुः, महेन्द्रकुमारेण, ततो राज्ञा सम्यग्वृत्तान्तं ज्ञात्वा स देशानिष्काशितः, चन्द्रवदनां लात्वा स गतो विदेशं, मदनो वैद्यैः सज्जः कृतः, राजाऽन्यपुत्राय राज्यं दत्वा प्रव्रज्य मोक्षं गतः, मदनोऽपि तथाविधं स्त्रीचरितं दृष्ट्वा संविग्नः, प्रव्रज्य वैमानिको देवो जातः, चन्द्रवदनामहेन्द्रौ भ्रमन्तौ चौरनिगृहीती, बब्बरकुले विक्रीतौ, तत्र रुधिराकणम्वेदनां सहेते, भवमनन्त भ्रान्तौ । इति स्पर्शनेन्द्रियविषयविपाके महेन्द्रकथा । 5 / / ___ तथा विषयविवशत्वेन विनश्यतां पशवोऽपि निदर्शनीभवन्तो दृश्यन्ते । यदुक्तं श्री 'प्रशमरतौ" क्ल्रिभित्म्धुर्गाण्ध्र्व्तूर्य्योस्सिद्विभूस्स्न्न्र्वाद्यैः। श्रोत्रावबहहृदयो, हरिण इव नाशमुपयाति ॥ 1 ॥ गतिविनमेङ्गिताकार-हास्यलीलाकटाक्षविक्षिप्तः । रूपावेशितचक्षुः, शलभ इव विपद्यते vivshH॥2॥ स्नानाण्ग्राग्वार्तिक्-व्र्न्न्क्धूपाधिवास्प्त्त्वास्। गन्धभ्रमितमनस्को, मधुकर इच नाशमुपयाति ॥ 3 ॥ मृष्टान्नपानमांसौ-दनादिमधुररस विषयगृद्धात्मा । गलयन्त्रपाबद्धो मीन इव विनाशमुपयाति ॥ 4 ॥ shynaasnsmbaadhn-सुर्त्स्नानानुलेप्नास्क्त्ः। स्पर्शव्याकुलितमति-गजेन्द्र इव बध्यते मूद्ध्ः॥5॥ एवमनेके दोषाः प्रनष्टशिष्टेष्टदृष्टिचेष्टानाम् । दुनियमितेन्द्रियाणाम् , भवन्ति बाधाकरा bhushH॥6॥ एकैकविषयसङ्गा-द्रागद्वेषातुरा विनष्टास्ते । किं पुनरनियमितात्मा, जीवः pnycendriyvshaattH||7|| तथा विषयैस्तरवोऽपि विगोपिताः । यतः paThayate"pAdAhataH प्रमदया विकसत्यशोकः, शोकजहाति बकुलो मुख्सीधुसिक्त्ः। आलिङ्गितः कुरबकः कुरुते विकाश-मालोकितः सतिलकस्तिलको विभाति ॥8॥इति गाथाछ्न्द्ः॥10॥ एवं शुभाशुभगच्छस्वरूपेऽवगते सति मुनिः किं कुर्यात् ? इत्याह
Page #262
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 127 ॥ तम्हा सम्मं निहालेडं, गच्छं सम्मग्गपट्ठियं । वसिज्ज पक्खमासं वा, जावज्जीवं तु गोयमा ॥ 105 ॥ व्याख्या- ' तम्हा0 ' यस्मात् सद्गच्छः संसारोच्छेदकारी, असद्गच्छथ संसारवर्द्धकः, तस्मात् सम्यग्निभालय - सम्यग् विलोक्य, गच्छं-गणं सन्मार्गप्रस्थितं, तत्र पक्षं वा मासं वा ऊपलक्षणत्वात् मासद्वयादिकं वा यावज्जीवं वा, तुरपि विकल्पार्थ एव, सेन्मुनिः । हे गौतम ! इति । अनुष्टुप् छन्दः ॥ 105 ॥ अथैकाकिना क्षुल्लादिनोपाश्रयरक्षणमाश्रित्य साधुस्वरूपाधिकाराऽवशेष दर्शयति खुड्डो वा अहवा सेहो, जत्थ रक्खे उवस्सयं । तरुणो वा जत्थ एगागी, का मेरा तत्थ भासिमो ॥ 106 ॥ व्याख्या- ' खुड्डो' इत्यादि, यत्र गणे क्षुल्लो वा बाल्यतिरथवा शैक्षो नवदीक्षित एकाकी उपाश्रयं रक्षेत्, तरुणो वा एकाकी साधुर्यत्रोपाश्रयं रक्षेत्, अत्रानुक्तास्यापि गौतमामन्त्रणस्य गम्यमानत्वात् हे गौतम! तत्र गच्छे का मेरा ? -का मर्यादा ? न काचिदपीत्यर्थः । इति वयं भाषामहे । एकाकिल्लादेः वसतिरक्षणे बहुदोषोत्पत्तेः तथाहि - " एगो खुड्डो रमै, रममाणस्स अण्णे धुत्ताइया उबहिं हरंति, वालं वा भोलविऊण अण्णत्थ गच्छन्ति । वसहीए वा कयाइ बलमाणाए खुड्डो वत्था इ गहणत्थं पविसति, सप्पो वा डसइ, नट्टाइपेच्छणत्थं वा गच्छिज्जा, एवमाइ बहु एगागिणि वाले दोसा । सेहोवि पुगागी कयाइ सघरं गच्छेज्जा, अन्नत्थ वा गच्छेज्जा, अम्मापियरो अण्णो वा स्याणो कयाइ मिलिज्जा, सिणेहेणं रोएज्जा, भासासमिई जिज्जा, UDDA वा करिज्जा, एवमाई बहू सेहे दोसा । तरुणो वि एगागी कयाइ मोहोदएण हत्थकम्मं करिज्जा, अंगादाणं मेकेएछ् चिः ॥ ॥ 127 ॥
Page #263
--------------------------------------------------------------------------
________________ वा किड्डाए वालिज्जा, इत्थी वा काइ तरुणं दहण आगच्छिज्जा, स चऊत्थं भंजिज्जा उड्डाई वा करिज्जा, मोहोदएण गच्छं मुत्तॄण गच्छिन्न वा, एवमाइ बहू एगागितरुणे दोसा" विशेषतो निशीथचूआदिभ्योज्ञेया इति । एतावता च पायो गच्छस्वरूपनिरूपणद्वारेण यतिस्वरूपमेव निरूपितम् । इतश्च प्राय आग्रन्थपरिसमाप्तेर्गच्छ स्वरूपनिरूपणद्वारव यतिनीस्वरूपं निरूपयिष्यते, ननु गच्छस्वरूपे वक्तुं प्रक्रान्ते कथं यतियतिनीस्वरूपमुच्यते ? ऊच्यते, तदात्मकत्वाद् गच्छस्य, तत्स्वरूपे निरूपिते गच्छस्वरूपस्यापि निरूपणादिति विषमाक्षरेति ॥ गाथाछन्दः ॥ 106 ॥ इति श्रीमत्तपागच्छनभोमणिभट्टारकपुरन्दरश्रीआनन्दविमलमूरीश्वरचरणाम्भोजरजश्वञ्चरीकायमाणपंडितश्री विजयविमलगणिविरचितायां गच्छाचारप्रकीर्णकटीकायां साधुस्वरूपनिरूपणाधिकारो द्वितीय्ः॥ वर्णितं व्रतिस्वरूपम् । अथ क्रममा वतिनीस्वरूपं वर्ण्यते, तत्रापि प्रथम एकाकिन्या क्षुल्लिकादिकया वतिन्योपाश्रयरक्षणे दोषमेव दर्शयति। जत्थ य एगा खुड्डी, एगा तरुणीउ रक्खए वसहिं । गोयम! तत्थ विहारे, का सुद्धी वंभचेरस्स ॥ 107 ॥ व्याख्या-'जत्य य egA0' यत्र च साध्वी विहारे एकाकिनी क्षुल्लिका, एकाकिनी तरुणी वा, तुशब्दात् नवदीक्षिता: चैकाकिन्युपाश्रयं रक्षति, हे गौतम ! तत्र साध्वी विहारे ब्रह्मचर्यस्य का शुद्धिः?न कापोत्यर्थः । इत्थवि दोसा-कयाई वसहीए एगा खुड्डी किडिजा, कोइ तं अवहरिज वा, बलाओ वा कोइ सेविज्जा, ईचाई बहृदोसा । तरुणी वि एगागिणी मोहोदएण फलादिणा चऊत्यं सेविजा, एगागिणिं वा तं दहणं तरुणा समागच्छंति, हासाइअं कुर्वति, अंगे vA laggati, to
Page #264
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 128 ॥ KHARKHAN ड्डाहो भवति, तफासाओ वा मोहोदओ भवति, सील भंजिज्ज वा, गब्भो वा भवेज्ज, तं च जै गालै तो महादोसो भवै, अह बढइ तो पवयणे महा ऊड्डाहो भवति, अहवा पुढकीलियं समरमाणी वेस्साइय वा दट्ठूण गच्छ मुत्तूण, एगा गिणी तरुणी साहुणी गच्छिज्जा, एवमाई बहूदोसा, एवं नवदिविखयाए वि एगागिणीए एगा गिरोह साहु दोसा नायवत्ति । गाथाछन्दः ॥ 107 ॥ अथैकाकिन्या व्रतिन्या रात्रौ वसते बहिर्गमने निर्मर्यादत्वमाह जत्थ य उवस्सयाओ, बाहिं गच्छे दुहत्थमित्तंपि । एगा रत्तिं समणी, का मेरा तत्थ गच्छस्स । 108 | व्याख्या- ' जत्थ ya0' यत्र च गणे उपाश्रयाद्वहिरेकाकिनी 'रति 'ति 'सप्तम्या द्वितीया (8-3-137) ' इति सूत्रेण सप्तमीस्थाने द्वितीयाविधानात्, रात्रौ श्रमणी - साध्वी द्विहस्तमात्रामपि भूमिं गच्छेत्, तत्र गच्छे गच्छस्य का मर्यादा ? अथवा काचिद् 'द्वितीयादेः ( 8-3 - 134 ) ' इति प्राकृतसूत्रेणात्र सप्तम्यर्थे षष्ठी, ततस्तत्र गच्छे का मर्यादा ? न काचिदपीत्यर्थः । इत्यवि दोसा- कयाइ परदारसेवका रयणीए एगागिणीं समणिं दहूण हरिज्जा, उड्डाहं वा करेज्या, पच्छन्नं वा रायाई भममाणो संकिज्जा, का एसा ? चोरा वा अवहरंति, वत्थाइयं वा गिव्हंति, अहवा कयाइ गुरुणीए फरुसचोयणं संभरमाणी, वकीलयं वा रयणीए विसेसओ संभरमाणी एगागिणी गच्छिज्जा, इच्चाई बहुदोसत्ति । गाथाछन्दः ॥ 108 ॥ अथैकाकिश्रमण्यधिकारादेवेदमाह जत् य एगा समणी, एगो समणो य जंपए सोम ! निअबंधुणावि सद्धिं तं गच्छं गच्छगुणहीणं । 109 / *KTET दृचि ॥ 12883
Page #265
--------------------------------------------------------------------------
________________ व्याख्या-'जत्य ya0' यत्र च एकाकिनी श्रमणी एकाकिना निजबन्धुनाऽपि सार्द्ध जल्पति, अथवा एकाकी साधुरेकाकिन्या निजभगिन्यापि सार्द्ध जल्पति, हे सौम्य !-हे गौतम! तं गच्छं गच्छगुणहीनं जानीहीति shessH। यत एकाकिन्या श्रमप्याः निजबन्धुनापि सार्द्ध, एकाकिना साधो निजभगिन्याऽपि सार्दै संदर्शनसंभाषणादिना बहु दोषोत्पत्तिर्भवति, कामवृत्तमलिनत्वात् । तथा चोक्तं-" संदसणेण 1 पीई 2 पीईउरई 3 रईओ वीसंभो 4 / बीसंभाओ पणओ 5 पंचविहं वद्दए पिम्मं ॥1॥"jh जह करेसि नेह, तह तह नेहो मि वड्ढइ तुमंमि । तेण नडिओ मि बलियं, जं पुच्छसि दुबलतरोसि ॥ 2 ॥ मित्ति मम । इय सदसणसंभासणेण संदीविओ मयणवाही । बभाई गुणरयणे,डहै अणिच्छ वि प्मायाओ||||अनिच्छ्तोऽपि दहति । तथा 'मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥ 4 ॥ ' इति गाथाछन्दः ॥ 109 ॥ अथार्याया गृहिसमक्षं दुष्टभाषणे दोषमाहजत्थ जयारमयार, समणी जंपइ गिहत्थ पच्चक्खं । पच्चक्खं संसारे, अज्जा पक्खिवै अप्पाणं ॥ 110 ॥ व्याख्या-'जत्व0' यत्र गच्छे 'जयारमयारमिति' अवाच्यदृष्टगालिरूपं जकारमकारसहितं वचनं या श्रमणी गृहस्थप्रत्यक्ष-गृहिसमक्षं जल्पति, हे गौतम ! तत्र गच्छे सा आर्या आत्मानं संसारे प्रत्यक्षं साक्षात् प्रक्षिपतीति । गाथाछ्न्द्ः॥110॥ अथार्याया गृहस्थभाषाभाषणे दोषमाहजत्थय गिहत्थभासाहि,भासए अजिआ सुरुत्थ्त्थावि। तं गच्छं गुन्न्साय्र्!स्म्न्न्गुन्न्विव्ज्जिअण्जान्न्॥111॥
Page #266
--------------------------------------------------------------------------
________________ H गच्छा चार ॥ 129 व्यारूया-यत्र च, सुरुष्टाऽपि-कथमपि कारणवशेन भृशं रोषंगताऽपि, किं पुनररष्टा आर्या गृहस्थभाषाभि:-तव गृहं ज्वलतु, तव शवं कर्षयामि, तवाऽक्षिणी स्फुटिते ? तव पादौ कृत्तौ स्तः ? इत्यादि कठोरसावद्यरूपाभिर्भापते, हे गुणसागर! तं गच्छं श्रमणगुणविवर्जितं जानीहीति । गाथाछ्न्द्ः॥ 111 ॥ अथार्याया विचित्रवस्त्रपरिधाने दोषमाहगणिगोअम! जा उचिअं, सेअवत्थं विवजिउं सेवए चित्तरूवाणि, न सा अज्जा विआहिया॥112॥ ___व्याख्या-'गणिगो0' हे गणिन् ! गौतम ! आर्या उचितं श्वेतवस्त्रं विवर्य, चित्ररूपाणि-विविध वर्णानि विविधचित्राणि वा वस्त्राणि सेवते, उपलक्षणत्वात् पात्रदण्डाद्यपि चित्ररूपं सेवते, सा आर्या न व्याहृता-न कथितेति विषमाक्षरेति । गाथाछन्दः ॥ 112 ॥ अथार्याया गृहस्थादीनां सीवनादिकरणे दोपमाहसीवणं तुन्नाणं भरणं, गिहत्थाणं तु जा करे । तिल्लउबट्टणं वा वि, अप्पणो अपरस्स y॥ 113 ॥ ___व्याख्या-'सीवणं0' या आर्या गृहस्थानां तुशब्दादन्यतीथिकादीनां, वस्त्रकम्बलचीनांशुकादिसम्बन्धि सीवनं, तुन्नानं, / भरणमिति भरतभरणं करोति, तथा या आत्मनश्च स्वस्य परस्य च गृहस्थडिम्भादेः 'तिल्ल 'त्ति तैलाभ्यङ्गम् । 'उवट्टणं 'ति सुरभिचूर्णादिनोद्वर्तनम, वापीतिशब्दान्नयनाअनमुखक्षालन मण्डनादिकश्च करोति, न सा आर्या व्याहृतेति पूर्वगाथात आकपणीयम्, तस्याः पार्थस्थादित्वसमासादनात् । अत्र निरयावल्यु 'पाङ्गतः सुभद्रार्योदाहरणं ज्ञाताधर्मकथाङ्गतः काल्यायोदाह्र्न्न्न्य्च् लिख्यते । तत्रापि प्रथमं सुभद्रोदाहरणश्च लिख्यते-यथा-"तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिलए AMAHARAKWang ॥ 129 //
Page #267
--------------------------------------------------------------------------
________________ चेइए,सेणिए राया,सामी समोसढे,परिसा निग्गया,तेणं कालेणं तेणं समएणं बहुपुत्तिया देवी सोहम्मे कप्पे बहुपुत्तिए विमाणे सभाए मुहम्माए बहुपुत्तियंसि सीहासणंसि चरहिं सामाणियसाहस्सीहिं चौहि महत्तरियाहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहि अणिआदिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहिं बहूहिं बहुपुत्तियविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहिय सर्टि । संपरिबुडा महया हयनदृगीयवाइयततीतलतालतुडियघणमुइंगपडुप्पवादियरवेणं दिवाई भोगभोगाई भुंजमाणी विहरति, इमंच णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणी 2 पासति 2 समणं भगवं महावीरं जहा सूरियामेजाव नमंसित्ता सीहासणवरंसि पुरत्याभिमुहा सन्निसन्ना, आभिओगे' देवे सद्दावेइ जहा मूरियाभस्स मूसरा घंटा, आभिओगं देवं सहावेति जाणविमाणं जोअणसहस्सविच्छिणं जाणविमाणवन्नओ जाव उत्तरिल्लेणं निजाणमग्गेण जोयणसाहस्सिएहिं विग्गहेहि आगया, जहा सूरियाभे, धम्मकहा सम्मत्ता । तएणं सा बहुपुत्तिया देवी दाहिणं भुयं पसारेति, देवकुमाराणं अट्ठसयं देवकुमारियाणं वामाओ भूयाओ अट्ठसय, तयाणतरं च णं बहवे दारगा य दारियाओ य डिभए य डिभिआओ य विउबै,णट्टविहिं जहा सूरियाभे, उवदंसित्ता पडिगया । तए णं भगवं गोयमे समणं भगवं जाव कूडागारसाला, बहुपुत्तियाए णं भंते ! देवीए एसा दिवा देविड्डी पुच्छा जाव अभिस्म्न्नाग्या। एवं खलु go0 तेणं कालेणं तेणं समएणं वाणारसी नाम नगरी,अंबसालवणे चेइए, तत्थ णं वाणारसीए नयरीए भद्दे नाम सत्यवाहे होत्था । अड्डे जाव अपरिभूए, तस्स णं भद्दस्स य सुभद्दा नाम भारिया सूमाला वंझा, अवियाउरी, जाणुकोप्परमाया यावि होत्था । तए णं तीसे सुभद्दाए सत्यवाहीए अन्नया कयाइ पुवर 1 आभिआगा जहा सूरियाभस्स pra0 2 भंतेति bha0 pra0
Page #268
--------------------------------------------------------------------------
________________ पिचिट गच्छा चार ॥ 130 ॥ चावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणीए इमेयारूवे जाव संकप्पे स्मुप्प्ज्जित्था। एवं खलु अहं भद्देण सत्थवाहेणं सद्धि विउलाई भोगभोगाई भुंजमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयायामि, तं धष्णाओ ण ताओ अम्मयाओ जाव सुलद्धे णं तासि अम्मगाणं मणुअजम्मजीवियफले, जासिं मन्ने नियगकुच्छिसंभृयगाई, घणदुद्धलुद्धगाणि, महुरसमुल्लावगाणि, मंजुलपपियाणि, यणमूलकक्खदेसभागं अभिसरमाणगाणि, मृद्धयाई पण्ड्यं पियंति, पुणो वि कोमलकमलोवमेहि हत्थेहिं गिहिऊण उच्छंगनिवेसयाई देंति, समुल्लावए सुमहुरे पुणो पुणो मंजुलप्पमणिए y। अहन्न अधन्ना, अपुन्ना,अकयपुन्ना, इत्तो एगमवि न पत्ता ओहय जाव ज्झियायति । तेणं कालेणं तेणं समएणं सुबयाणं अज्जाओ इरियास मियाओ, भासास0, एसणास0,आयाणभंडमत्तनिक्खेवणासमियाओ,उच्चारपासवणखेल सिंघाणजल्लपारिट्ठावणासमियाओ,मणगुत्ताओ, वयगुत्ताओ, कायगुत्ताओ, गुत्तिदियाओ, गुत्तभचारिणीओ, बहुस्सुयाओ, बहुपरिवाराओ, पुडाणुपुत्विं चरमाणीओ, गामाणुगामं दुइज्जमाणीओ, जेणेव वाणारसी नगरी, तेणेव uvA02 अहापडिरूवं उग्गहं 2 संजमेणं तवसा जाब विहरति । तए णं तासिं सुखयाणं अज्जाणं एगे संघाडए वाणारसीए णयरीए उच्चनीयमज्झिमाई कुलाई घरसमुद्दाणरस भिक्खायरियाए अडमाणे भद्दस्स सत्यवाहस्स गिहं अणुपवितु । तए ण सा सुभद्दा सत्यवाही ताओ अज्जाओ एज्जमाणीओ पासति 2 हट्ट0 खिप्पामेव आसणाओ अब्भुटेइ 2 सत्तटुपयाई अणुगच्छइ 2 वंदै नमसइ 2 विउलेणं असणपाणखाइमसाइमेणं पडिलाभित्ता, एवं वयासी-एवं खलु अहं अजाओ! भद्देणं सत्यवाहेणं सद्धि विउलाई भोगभोगाई भुंजमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयामि । तं धण्णाओ णं ताओ अम्मगाओ जाव एत्तो एगमवि न पत्ता, तं तुब्भे णं अज्जाओ बहुणायाओ, ॥ 130 ॥
Page #269
--------------------------------------------------------------------------
________________ बहुपढियाओ, बहूणि गामागरनगर0 जाव संनिवेसाई आहिंडह, बहूण य राईसरतलबरमाड बिय0 जाव सत्यवाहप्पभितीणं । गिहाई अणुपविसह, अत्यि भे' केइ कहि वि विजाप्पओगे वा मंतप्पओगे वा वमणं वा विरेयण वा बत्थिकम्मे वा ओसहे वा भेसज्जे वा उवलद्धे ? जेणं अहं दारगं वा दारियं वा पयाएज्जा, तए ण ताओ अज्जाओ सुभई सत्यवाहिं एवं वयासी-अम्हे णं देवाणुप्पिए ! समणीओ निग्गंधीओ इरियासमियाओ जाव गुत्तभयारिणीओ,नो खलु कप्पइ अम्हं एयमहू~ कण्णेहिवि णिसुणित्तए! किमंग पुण उवदंसित्तए,वा समायरित्तए वा। अम्हे णं देवाणुप्पिए ! पुण तव विचित्तं केवलिपन्नत्तं धम्म परिकहेमो । तएणं सा सुभद्दा सत्थवाही तासिं अजाणं अंतिए धम्म सोचा निसम्म हतुट्ठा, ताओ अज्जाओ तिक्खुत्तो वंदै नमसति, एवं वयासीसद्दहामि णं अज्जाओ! निग्गंथं पावयणं, पत्तियामि णं रोएमि णं अजाओ! निग्ग0 एवमेयं तहमेय अवितहमेयं जाव सावगधम्म पडिवज्जित्तए, अहासुदं देवाणुप्पिए ! मा पडिबंध । तए णं सा सुभद्दा सत्यवाही तासिं अज्जाणं अतिए जाव पडिवज्जति 2 ताओ अज्जाओ बंदै नमसइ पडिविसज्जति । तएणं सा सुभद्दा सत्थवाही समणोवासिया जाया जाव विहरति । तएणं तीसे सुभद्दाए समणोवासियाए अन्नया कयाई पुखरतावरत्त जाच कुटुंब जाव समुप्पज्जित्था एवं खलु अहं भद्दएणं सत्यवा0 विउलाई भोगभोगाई जाव विहरामि, नो चेवणं अहं दारंगदारियं वा पयामि, तं सेयं खलु ममं कल्लं जाव जलंते भद्दस्स सत्थवाहस्स आपुच्छित्ता सुब्बयाणं अजाणं अंतिय अगाराओ जाव पहइत्तए, एवं संपेहेतिर ता कल्लं जेणेव भद्दे सत्यवाहे तेणेव0 करयल0 एवं वयासी-एवं खलु अहं देवाणुप्पिया तुम्भेहिं सद्धि बहूई वासाई भोगभोगाई (ग्रंथाग्रं 5000) जाव विहरामि, नो चेवणं 1 से pra0
Page #270
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 13 ॥ 94THERAP दारगं वा दारियं वा पयामि, तं इच्छामि णं देवाणुप्पिया ! तुम्भेहिं अब्भणुण्णाया समाणी सुत्बयाणं अजाण जाव पवैत्तए, तए णं से भद्दे सत्यवाहे सुभई सत्थवाहिं एवं वयासी-मा गं तुम देवाणु0 इयाणि मुंडा जाव पचयाहि, मुंजाहिं ताव देवाणुप्पिए ! मए सद्धिं विउलाई भोगभोगाई ततो पच्छा भुत्तभोई सुब्बयाणं अजाणं जाव पहयाहि । तए ण सा सुभद्दा सत्यवाही भद्दस्स सत्यवाहस्स एयम8 नो आढाति नो परि0 दुचंपि तच्चपि भई sa0 एवं वयासी-इच्छामि ण देवाणुप्पिया ! तुम्भेहिं अब्भणुण्णाया समाणी जाव पछइत्तए । तए णं से भद्दे सत्थवाहे जाहे नो संचाएति, बहूहिं आघवणाहिं एवं पन्नवणाहिं जाव विनवित्तए, ताहे अकामए चेव सुभद्दाए निक्खमण अणुमन्नित्था । तए णं से भद्दे सत्थवाहे विउलं असणं पाणं खाइमं साइमं उवक्खडावेति 2 मित्तनाति0 जाव ततो पच्छा भोयणवेलाए जाव मित्तनाति0 सकारेति 2 सुभई सत्थ0 | व्हायं जाव पायच्छित्तं सद्दालंकारविभूसियं पुरिससहस्सवाहिणिसीय दुरुहेति, तए णं सा सुभद्दा सत्यवाही मित्तणाति जाव सद्धिं संपरिवुडा, सचिड्ढीए जाव रवेणं वाणारसीनगरीमझमझेणं जेणेव सुबयाणं अजाणं उवस्सए तेणेव उवागच्छइ 2 पुरिससहस्सवाहिणीं सीयं ठवेति 2 सुभद्दा सत्थवाही सीयाओ पच्चोरुहति । तए णं भद्दे सत्यवाहे सुभई सत्थवाहिं पुरओ काउं जेणेव सुव्वया अज्जा तेणेव उवागच्छइ 2 मुखयाओ अजाओ वंदति नमंसति 2 एवं वयासी-एवं खलु देवाणुप्पिया मुंभद्दा सत्यवाही ममं भारिया इट्टा जाव कंता जाव माणं वाइया पित्तिया जाव फुसंतु । एस णं देवाणुप्पिया संसारभौबिग्गा भीया जम्मजरामरणाणं देवाणुप्पियाणं अंतिए मुंडा भवित्ता जाव पवयाति, तं एतं अहं देवाणुप्पियाणं सीसिणिभिक्खं दलयामि, पडिच्छतु णं तुम देवाणुप्पिया ! सीसिणिभिक्खं, अहामुहं मा पडिबंध । तए ण सुभद्दा सत्थवाही सुव्व HRAHINEKHANA ॥ 13 //
Page #271
--------------------------------------------------------------------------
________________ याहिं अज्जाहिं एवं वृत्ता समाणी हट्ठा 2 सयमेव आभरणमल्लालंकारं ओमुयै 2 सयमेव पंचमुट्ठियं लोयं करेति 2 जेणेव सुव्वयाओ अज्जाओ तेणेव उवागच्छइ 2 सुव्वयाओ अज्जाओ तिक्खुत्तो आयाहिणपयाहिणेणं वंदै नमसइ 2 एवं वयासीआलित्तेणं भंते जहा देवाणंदा तहा पव्वैया जाव अज्जा जाया जाव गुत्तभयारिणी, ततो सा सुभद्दा अज्जा अन्नया कयाइ बहुजणस्स चैडरूवेसु मुच्छिया जाव अज्झोववन्ना, अव्यंगणं च, उब्वट्टणं च, फासुअपाणं च, अलत्तगं च, कंकणाणिय अंजणं च, वन्नगं च, चुन्नगं च, खेलगाणि य, खज्जुगाणि य, खीरं च, पुष्पाणि य गवेसति 2 बहुजणस्स दारए वा दारियाओ वा कुमार अ कुमारिआओ अ डिंभए य डिभियाओ य अप्पेगैयाओ अभंगेइ - अप्पेगैयाओ उबट्टेइ, एवं अप्पेगैयाओ फासुयपाणएणं ण्हावेति,अप्पेगैयाओ पाए रयति, अप्पेगै आओ उट्ठे रएति,अप्पेगैयाओ अच्छीणि अंजेति, अप्पेगैयाओ उसूए करे, अपेगैयाओ तिलए करेति, अप्पेगैयाओ एगिंदलए य करेति, अप्पेगैयाओ पंतियाओ करेति, अप्पे छिज्जाई करेइ, अगए वन्नणं समालभई,अप्पेगइए चुन्नएणं समालभै, अप्पेगैयाणं खेलणगाई दलयति, अप्पेगैयाणं खज्जुल्लगाई दलयति, अप्पेगैयाणं वीरभोगणं भुंजावेति, अप्पेगैयाणं पुप्फाई ओनुयति, अप्पेगैया पादेसु ठवेति अप्पे जंघासु करेति, एवं ऊरुसु उच्छंगे कडीए विपिट्ठीए उरंसि खंधे सीसे करतलपुडेण गहाय, हलौलेमाणी 2 गायमाणी 2 पुत्तपिवास वा धूयपिवास वा नत्तुपिवासं वा नत्तिपिवास वा पञ्चणुव्भवमाणी विहरवि, तए णं ताओ सुव्वयाओ अज्जाओ सुभद्दं अज्जं एवं वयासी- अम्हे णं देवाणुप्पिए ! समणीओ निम्गंधीओ इरियासमीयाओ जाव गुत्तबंभचारिणीओ, नो खलु अम्हें कप्पति धातीकम्मं करिए तुमं चणं देवाणुप्पिए ! बहुजणस्स चेडरूवेसु मुच्छिया जाव अज्झोववन्ना अब्भंगणं जाव नत्तिपिवास प्रा
Page #272
--------------------------------------------------------------------------
________________ गच्छा चार 4 ॥ 132 ॥ पञ्चणुब्भवमाणी विहरसि, तण्णं तुम देवाणुप्पिए! एयरस ठाणस्स आलोएहि जाव पच्छित्तं पडिवज्जाहि । तए ण सा सुभद्दा अज्जो सुव्बयाणं अज्जाणं एयमद्वं नो आढाति, नो परिजाणइ, अणाढाएमाणी अपरिजाणमाणी विहरति । तए ण ताओ समणीओ निग्गंथीआ मुभाई अज्ज होलंति निदंति सिंति गरहंति,अभिक्खणं 2 एयमहू~ निवारेति । तए णं तीस सुभद्दाए अज्जाए समणीहि निम्गंधीहि हीलिज्जमाणीए जाव अभिक्खणं अभिक्खणं एयमढे निवारिज्जमाणीए अयमेयारूवे अज्झथिए समु0, जया णं अहं अगारवास वसामि, तया णं अहं अप्परसा जप्पभिई च णं अहं मुंडा भवित्ता, अगाराओ अणगारियं पव्वैया, तप्पभिई च णं अहं परवसा, पुच्वं च मम समणीओ आढेति परिजाणेति, इयाणिं नो आति नो परिजाणेति, त सेयं खलु मम कल्लं जाव जलंते सुव्बयाणं अज्जाण अंतियाओ पडिनिक्खमित्ता पाडियक उवस्सयं उवसंप- | ज्जित्ताणं विहरित्तए, एवं संपेहेति 2 कल्लं जाव जलंते सुव्ययाणं अज्जाणं अंतियाओ पडिनिक्खमति 2 पाडियकं उवस्सयं उवसंपज्जिचाणं विहरति । तए णं सा मुभद्दा अज्जा अणोहट्टिता, अणिवारिया, सच्छंदमई बहुजणस्स चेडरूवेसु मुच्छिता जाव अभंगणं जाव नत्तिपिवासं च पच्चणुब्भवमाणो विहरति । तए णं सा सुभद्दा अज्जा पासत्था पासत्थविहारी एवं ओसन्ना0कुसीला0संसत्ता अहाछंदा अहाछंदविहारी बहूहि वासाइं सामनपरियागं पाउणतिर अद्धमासियाए संलेहणाए अत्ताणं तीस भत्ताइं अणसणार छेएइ 2 चा तस्स ठाणस्स अणालोइय अपडिक्कंता कालमासे कालं किच्चा सोहम्मे कप्पे बहुपुत्ति। याविमाणे उववायसभाए देवसयणिज्जंसि देवदूसंतरिआ अंगुलस्स असंखिजभागमेत्ताए ओगाहणाए बहुपुत्तियदेविताए उववन्ना । तए ण सा बहुपुत्तिया देवी अहुणोववन्नमित्ता समाणी पंचविहाए पज्जत्तीए जाव भासामणपज्जचीए, एवं खलु ॥ 132 ॥
Page #273
--------------------------------------------------------------------------
________________ गोयमा ! बहुपुत्तियाए देवीए सा दिवा देविर्3I जाव अभिसमण्णागया, से केणडेणं भंते ! एवं वुचै ? बहुपुत्तिया देवी बहु 2 go0 बहुपुत्तियाणं देवीण जाहे जाहे सक्कस्स देविंदस्स देवरण्णो उवत्याणियं करेइ, ताहे ताहे बहवे दारए य 2 डिभए य 2 विउबति, जेणेव सक्के देविंदे देवराया तेणेव उवागच्छइ 2 सक्कस्स देविंदस्स देवरण्णो दिवं देवि9i देवजुई दिवं देवाणुभावं उवदंसेइ से तेणटेणं गोयमा ! एवं वुच्चै बहुपुत्तिया देवी । बहुपुत्तियाएणं भंते ! देवीए केवैयं कालं ठिई पण्णत्ता ? गोयमा ! चतारि पलिओवमाई ठी पप्णत्ता, बहुपुत्तियाणं भंते ! देवी तओ देवलोगाओ आऊक्खएण ठितीक्खएणं अणंतरं चयं चैत्ता कहिं गच्छिहिति.? कहिं ऊववजिहिति ? इहेव जंबुद्दीवे दीवे भारहे वासे विज्झगिरिपाय- | | मूले वेभेले संनिवेसे माहणकुलंसि दारियताए पञ्चायाहिति । तएणं तीसेदारियाए अम्मापियरो एक्कारसमे दिवसे वीतिकंते जाव बारसहिं दिवसेहिं वतिकतेहिं अयमेयारूवं नामधिज्ज करहिति, होऊणं अम्हं इमीसे दारियाए नामधिज्जं सोमा । तए णसासोमा ऊम्मुक्कबालभावा विनाय परिणयमित्ता जुवणगमणुप्पत्ता रूवेण य जोवणेण य लावण्णेण य कट्टा उक्किट्ठा सरीरा यावि भविस्सति । तएणं तं सोमै दारियं अम्मापियरो उम्मुक्कबालभावं विनायजोवणगमणुप्पत्तं पडिकूइएणं मुक्केणं पडिरूवएणं । विणएणं नियगस्स भायणिज्जरकूडस्स भारियत्ताए दलयिस्संति, सा णं तस्स भारिया भविस्सति,इट्ठा कंता जावभंडकरंडगसमाणा तिल्लकेला इव सुसंगोपिता, चेलपेला इव सुसपरिहिया, रयणकरंडगओ विव सुसंरक्खिया, सुसंगोविता, माणं सीयं जाव विविहा रोआतंका फुसंतु । तएणं सा सोमा माहणी रट्टकूडेणं सद्धि विऊलाई भोगभोगाई झुंजमाणी संवच्छरे 2 जुयलगं । पयायमाणी सोलसहिं संवच्छरेहिं बत्तीस चेडगरूवे प्याया। तए णं सा सोमामाहणी तेहिं बहूहिं दारगेहि य दारियाहि य, CHERSHISHMISHIKSHAMALAMAUR विणएमावसति । तएलावा विनाय अयमेयारूवं नामाहिति । एजाजहिति ? इव
Page #274
--------------------------------------------------------------------------
________________ चिः गच्छा चार कुमारएहि य कुमारियाहि य, डिभिएहिं डिभियाहि य,अप्पेगईएहिं उत्ताणसेज्जाएहिं अप्पेगइएहि य थणियपाएहि अप्पे0पीहगपाएहिं अप्पेगइएहिं परंगणएहिं अप्पेगइएहिं परक्कममाणेहि अप्पे0 पक्खोलणएहिं अप्पेगइएहिं थणं मग्गमाणेहि अप्पेगइएहिं खीरं मग्गमाणेहिं अप्पेगइएहिं खिल्लणयं मग्गमाणेहिं अप्पेगइएहिं खज्जगं मग्गमाणेहिं अप्पे0कूरं मग्गमाणेहिं पाणियं मग्गमाणेहिं हसमाणेहिं रूसमाणेहिं अकोसमाणेहिं अक्कुस्समाणेहिं इणमाणेहिं हम्ममाणेहिं विपलायमाणेहि अणुगम्ममाणेहिं रोबमाणेहि कंदमाणेहिं विलवमाणेहिं कूवमाणेहिं उक्कूबमाणेहिं निजायमाणेहिं निहायमाणेहिं पलवमाणेहिं दहमाणेहि वममाणेहिं छेरमाणेहि मत्तमाणेहिं मुत्तपुरीसवमियमुलित्तोवलित्ता मैलवसणपुबड जाव असुइबीभच्छा परमदुग्गंधा नोसंचाएइ रटकूडेण सद्धि विऊलाई भोगभोगाई भुंजमाणी विह्रित्ते। तए णं तीसे सोमाए माहणीए अण्णया कयाई पुत्वरत्तावरत्त कुटुंबजागरियं0अयमेयारूवे0 समुप्पजित्था,एवं खलु अहं इमेहिं बहहिं दारगेहि य जाव डिभियाहिं अप्पेगइएहि ऊत्ताणसिज्जएहिं जाव अप्पेगैरहिं मुत्तमाणेति, दुज्जाएहिं दुजंमएहिं हयविप्पहयभग्गेहिं एगप्पहारपडिएहिं जेणं मुत्तपुरीसवमियमुलित्तोवलित्ता जाव परमदुभिगंधा नो संचाएमि रटकूडेण सद्धिं जाव भुंजमाणी विहरित्तए, तं धन्नाओ णं ताओ अम्मयाओ जावज्जीवियफले जाओ ण वंझाओ अवियारीओ जाणुकोप्परमायाओ सुरभिमुगंधगंधियाओ विउलाई माणुस्सगाई भोगभोगाई भुंजमाणीओ विहरंति, अहणं अधग्णा अपुण्णा अकयपुण्णा नो संचाएमि रट्टकूडेण सद्धि विऊलाई जाव विहरित्तए । तेण कालेणं तेणं समएणं सुबयाओनाम अज्जाओइरिया0 जाव बहुपरिवाराओ पुवाणुपुछि जेणेव वेभेले सन्निवेसे अद्दापडिरूवं ऊग्गई जाव विहरति । तए णं तासि सुबयाणं अजाणं एगे संघाडए वेभेले सन्निवेसे उच्चनीयजावाडमाणे रट्टकूडस्स गिहं अणुपविढे । तए णं सा सोमा माहणी ताओ अज्जाओ ॥ 33 ॥
Page #275
--------------------------------------------------------------------------
________________ ENSEXY एज्जाओ एज्ञमाणीओ पासति 2 हट्टा0 खिप्पामेव आसणाओ अब्भुट्टे 2 त्ता, सत्तट्टपयाई अणुगच्छति वंदै 2 नमस विलेणं असण 4 पडिला भित्ता, एवं वयासी एवं खलु देवाणुपिया ! अहं अज्जाओ ! रटूकूडेण सद्धिं विऊलाई जाव संवच्छरे 2 जुगलं पयामि, सोलसहिं संवच्छरेहिं बत्तीसं दारगरूये पयाया । तए णं अहं तेहिं बहूहिं दारएहिं जाव डिंभयाहि य अप्पेगतिएहिं ऊत्ताणसिज्जएहिं जावमुत्तमाणेहिं दुज्जातेहिं जात्र नो संचाएमि विहरित्तए, तं इच्छामि णं अज्जाओ ! तुम्हें अंतिए धम्मं निसामित्तए । तए णं ताओ अज्जाओ सोमाए माहणीए विचित्तं जाव केवलि0परिकहेति तए णं सा सोमा माहणी तासिं अज्जाणं अंतिए धम्मं सोचा निसम्म हट्ठ0जाव हियया ताओ अजाओ वंदनपंसह 2 एवं वयासी - सद्दद्दामि जाओ न पावयणं जान अब्भुट्ठेमि णं अज्जाओ निग्गंथं पावयणं, एवमेयं अज्जाओ जात्र से जहेयं तुब्भे वदह, नवरं अज्जाओ रहकूडं आपुच्छामि, तए णं अहं देवाणुप्पियाणं अंतिअं मुंडा जाव पद्ययामि, अहामुहं देवाणुप्पिए ! मा पडिबंधं । तणं सा सोमा माहणी ताओ अज्ञाओ बंदै नमसइ 2 पडिविसज्जति । तए णं सा सोमामाहणी जेणेव रट्ठकूडे तेणेव ऊवागच्छइ 2 करयल0 एवं वयासी एवं खलु मए देवाणुप्पिया! अज्जाणं अंनिए धम्मे निसंते सेवि अ धम्मे इच्छिए जा efore अ f अहं देवाशुप्पिया ! तुमेहिं अन्भणुग्णाया सुखयाणं जाव पवैत्तए । तर णं से ग्टकूडे मोमं माहणिं एवं क्यासीमाणं तु देवाप्पिए! इयाणि मुंडा भवित्ता, जाव पचयाहिं, मुंजाहि ताव देवाणुप्पिए ! मए सद्धिं विउलाई भोग भोगाई, ततो पच्छा भोई सुबयाणं अज्जाणं अंतियं मुंडा जाव पव्वयाहि, तरणं सा सोमा माहणी रट्ठकूडस्स एयम पडिसृणेति, तए णं सा सोमा माहणी व्हाया जाव सरीरा चेडिया चक्कवालपरिकिण्णा साओ गिहाओ निक्खपति 2 वेमेलं संनिवेसं h
Page #276
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 134 ॥ झंझेणं जेणेव सुव्वयाणं अज्जाणं उवस्सए तेणेव उवागच्छइ 2 सुव्वयाओ अज्जाओ बंदति, नमसइ, पज्जुवासर 2 / तणं ताओ सुइयाओ अज्जाओ सोमाए माहणीए विचित्तं केवलिपण्णत्तं धम्मं कहेंति जहा जीवा सिज्यंति । तए णं सा सोमा माहणी सुब्बयाणं अंतियं जाव दुवालसविहं सावमधम्मं पडिवज्जइ 2 सुव्वयाओ अज्जाओ बंदै नमसइ 2 जामेव दिसिं पाया जान पडिगया । तए णं सा सोमा माहणी समणोवासिया जाया, अभिगय0 जावाप्पाणं भावेमाणी विहरति । तए णं ताओ सुव्वयाओ अज्जाओ अन्नया कयाइ वेमेलाओ संनिवेसाओ पडिनिक्खमंति, बहिया जणवयविहारं विहरति । तए णं ताओ सुखयाओ अजाओ अन्नया कयाइ पुवाणु0 जाव विहरंति । तरणं सा सोमा माहणी इमीसे कहाए लद्धट्ठा समाणी हट्टा पहाया तब निग्गया, जाव बंदर नमसइ 2 धम्मं सोच्चा जाव नवरं रट्ठकूडं आपुच्छामि तए णं पव्वयामि अहामुहं । तए णं सा सोमा माहणी सुव्वयाणं अज्जाणं वंदै नमस 2 सुव्वयाणं0 पडिनिक्खमै जेणेव ए गिहे जेणेव रकूडे तेणेव उवागच्छ 2 करयल परिग्गहियं तहेव आपुच्छर जाव पव्बैत्तए जात्र अणुमण्णित्था । तणं कूडे विलं असणं 4 तहेव जाव पुव्वभवे सुभद्दा जाव अज्जा जाया, इरिया समिया जाव गुत्तबंभयारिणी । तणं सा सोमा अज्जा सुव्वयाणं अज्जाणं अंतियं सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ 2 बहूहिं छट्टट्टम जाव भावेमणी बहू वासाई सामन्नपरियागं पाउणेति 2 मासियाए संलेहणाए सर्द्वि भत्ताई अणस 2 आलोइय पडिकंता समाहिपत्ता कालमासे कालं किच्चा कस्स देविंदस्स देवरण्णो सामाणियदेवत्ताए उववज्जिहिति, तत्थ णं अत्थे गैयाणं देवाणं दोसागरोवमाई टिई पण्णत्ता, तत्थ णं सोमस्स वि देवस्स दो सागरोवमाई ठिई पण्णत्ता । से णं भंते! सोमे देवे तओ देव दृचि ॥ 134 ॥
Page #277
--------------------------------------------------------------------------
________________ य बहूहि कालवडिओहिणा आभोपमा हत्ता संजमेणं लोगाओ आउक्खएणं जाव कहिं उववज्जिहिति ? गोयमा ! महाविदेहे वासे जाव अंतं काहिति ॥ अथ काल्युदाहरणम् । यथा-तेणं कालेणं तेणं समएणं रायगिहे नगरे गुणसिलए चेइए सेणिए राया चिलणा देवी सामी समोसढे, परिसा निग्गया जाव परिसा पज्जुवासेइ, तेणं कालेणं तेणं समएणं काली नाम देवी चमरचंचाए रायहाणीए कालव हिंसगभवणे कालंसि सीहासणंसि चौहिं सामाणियसाहस्सीहि, चरहिं मयहरियाहिं, सपरिवाराहिं, तिआह परिसाहि,सत्तहिं अणिएहि,सहि a. णियाहिबई हिं, सोलसहिं आयरक्खदेवसाहस्सीहि,अण्णेहि य बहूहि कालवडिसयभवणवासीहिं असुरकुमारेहिं देवेहिं देवीहि य साद्ध संपरिवुडा महया जाव विहरै, इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणी 2 पासइ, तत्थ समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे रायगिहे नगरे गुणसिलए चेइए अहापडिरूवं उग्गह उगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे पासइ 2 ता, हतुट्ठचित्तमाणंदिया पीयमणा जाव हयहियया सीहासणाओं अन्भुढेइ 2 चा पायपीढाओ पच्चोरुहै 2त्ता पाउयाओ ओमुयै 2 त्ता तित्थगराभिमुही सत्तटुपयाई अणुगच्छइ 2त्ता वाम जाणुं अंचेइ दाहिणं जाणुं धरणितलंसि निहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि णिवेसेइ 2 ता इसिं पच्चुण्णमै 2 ता कडयतुडियर्थभियाओ भुयाओ साहरै 2त्ता करयल जाव कटु एवं वयासी-नमोत्थु णं अरहताणं जाव संपत्ताणं णमोत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स, वदामि णं भगवंतं तत्थ गयं इह गया पासौ मे समणे भगवं महावीरे तत्थ गए इह गयं तिकटु वंदै02 सीहासणवरंसि पुरत्याभिमुहा णिसण्णा, तए णं तीसे कालीए देवीए इमेयारूवे जाव समुप्पज्जित्था-सेयं खलु मे समणं भगवं महावीरं वंदित्ता जाव पज्जुवासित्तएत्तिकटु एवं संपेहेइ 2 त्ता आभिओगियदेवे सहावेइ 2 त्ता एवं वयासी-एवं खलु
Page #278
--------------------------------------------------------------------------
________________ दृचिः गच्छा चार देवाणुप्पिया ! समणे भगवं महावीरं एवं जहा सूरियाभो तहेव आणत्तियं देइ 2 जाव दिव्वं सुरवराभिगमणजोगं करेह 2 | त्ता जाव पञ्चप्पिणह, ते वि तहेव करित्ता जाव पञ्चप्पिणंति, णवरं जोयणसहस्सविच्छिण्णं जाणं सेसं तहेव णामगोयं साहेइ, IS तहेव णट्टविहिं उबदसेइ जाव प्द्दिग्या। भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदै नमसइ 2 एवं वयासी-कालीए । ॥ 13 ॥ णं भंते ! देवीए सा दिव्या देविट्टी 3 कहिं गया कूडागारसालादिटुंतो,अहो णं भंते ! काली देवो महिडिया ! कालीए णं भंते ! देवीए सा दिव्वा देवीड्डी किण्णा लद्धा किण्णा पत्ता किन्ना अभिसमण्णा गया ? एवं जहा मूरियाभस्स जाव एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे आमलकप्पाणामं णयरी होत्था, वण्णी , अंबसालवणे चेइए, जियसत्तू राया, तत्थ णं आमलकप्पाए णयरीए काले णाम गाहावई होत्था, अट्टे जाव अपरिभूए, तस्स णं कालस्स गाहावैस्स कालसिरीणाम भारिया होत्था, सुकुमाल जाव सुरूवा, तस्सणं कालस्स गाहावैस्स धृया कालसिरीए भारियाए अत्तया कालीनामं दारिया होत्था, bar3A बडूकुमारी, जुष्णा जुण्णकुमारी, पडियपुत्तत्थणी, निविन्नवरा,वरगपरिवजियावि होत्था । तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए आइगरे जहा वद्धमाणसामी, णवरं णवहत्थुस्सेहे, सोलसहि समणसाहस्सीहि अट्टतीसाए अज्जियासाहस्सीहि सद्धिं संपरिबुडे जाव अंबसालवणे समोसदे, परिसा निग्गया जाव पज्जुवासइ । तए ण सा काली दारिया इमीसे कहाए लट्ठा समाणी हट्ट0 जाव हियया जेणेव अम्मापियरो तेणेव उवागच्छइ 2 करयल जाव एवं वयासी-एवं खलु अम्मयाओ ! पासे अरिहा पुरिसादाणीए आइगरे जाव विहरै, तं इच्छामि णं अम्मयाओ ! तुब्भेहि अब्भणुण्णाया समाणी पासस्स अरहो पुरिसादाणीयस्स पायबंदिया गमित्तए, अहामुहं देवाणुप्पिए मा पडिबंध
Page #279
--------------------------------------------------------------------------
________________ करेहि । तए णं सा काली दारिया अम्मापीहिं अब्भणुण्णाया समाणी हट्टतुह0 जाव हियया ण्हाया कयबलिकम्मा कयकौयमंगलपायच्छिना सुद्धप्पावेसाई मंगल्लाइं वत्थाई पवरपरिहिया अप्पमहग्याभरणालंकिय सरीरा चेडियाचकवालपरिकिण्णा साओ गिहाओ पडिनिक्खमै 2 ता जेणेव बाहिरिआ उवट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ 2 धम्मियं जाणप्पवरं एवं जहा देवई जाव पज्जुवासइ । तए णं पासे अरहा पुरिसादाणीए कालीए दारियाए तीसे य महै महालियाए परिसाए धम्म कहेइ । तए णं सा काली दारिया पासस्स अरहओ पुरिसदाणोयस्स अंतिए धम्म सोचा णिसम्म हट्ट जाव हियया पास अरहं पुरिसादाणीयं तिक्खुत्तो वंदै नमसइ 2 एवं वयासी-सदहामि णं भंते ! णिग्गंथं पारयणं जाव से जहेयं तुम्भे वयह । ज णवरं देवाणुप्पिआ ! अम्मापिअरो आपुच्छामि । तए णं अहं देवाणुप्पियाणं अंतिए जाव पवयामि, अहासुहं देवाणुप्पिए! तए णं सा काली दारिया पासेणं अरहा पुरिसादाणीए णं एवं वुत्ता समाणी हट्टतुट्ठा जाव हियया पासं अरहं वंदै णमंसइ 2 चा, तमेव धम्मियं जाणप्पवरं दुरुहै 2 पासस्स अरहओ पुरिसादाणीयस्स अंतियाओ अंबसालवणाओ चेइयाओ पडिनिक्खमै 2 ता जेणेव आमलकप्पा णयरी तेणेव उवागच्छइ 2 आमलकप्पं णयरिं मझमज्झेणं जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छइ 2 धम्मियं जाणप्पवरं ठवेइ 2 धम्मियाओ जाणप्पवराओ पच्चोरुहै 2 जेणेव अम्मापियरो तेणेव उवागच्छइ 2 करयल जाव एवं वयासी-एवं खलु अम्मयाओ ! मए पासस्स अरहओ अंतिए धम्मे निसंते, से वि य धम्मे इच्छिए पडिच्छिए अभिरुइए । तए णं अहं अम्मयाओ ! संसारभौबिग्गा, भीया जम्मणमरणाणं, इच्छामि णं तुन्भेहिं अब्भणुण्णाया समाणी पासस्स अरहओ अंतिए मुंडा भवित्ता, अगाराओ अणगारियं
Page #280
--------------------------------------------------------------------------
________________ AS गच्छा चार ॥ 13 ॥ पवैत्तए, अहामुहं देवाणुप्पिए ! मा पडिबंध करेह । तए णं से काले गाहावै विउलं असणं 4 उवक्खडावेइ 2 त्ता मित्तणाइनियगसयणसंबंधिपरियणं आमंतेइ 2 तओ पच्छा ण्हाए जाब विउलेणं पुष्फवत्थगंधमल्लालंकारेणं सकारेचा, सम्माणेत्ता तरसेव मित्तणातिणियगसयणसंबंधि परियणस्स पुरओ कालियं दारियं सेयापीएहिं कलप्तेहि पहावेइ 2 सदालंकारविभूसियं करेइ 2 त्ता पुरिससहस्सवाहणीयं सीयं दुरूहति, मित्तणाइनियगसयणसंबंधिपरियणेण सद्धि संपरिबुडा सविडीए जाव खेणं आमलकप्पं णयरिं मझमज्झेणं निग्गच्छइ 2 ता जेणेव अंबसालवणे चेइए तेणेव uvA02 चा छत्ताइए तित्थगराइसए पासइ 2 चा सीयं ठवेइ 2 त्ता कालियं दारियं सीयाओ पच्चोरुहति । तए णं तं कालियं दारियं अम्मापियरो पुरओ काउं जेणेव पासे अरहा पुरिसादाणोए, तेणेव uvA0 2 वंदै नमसइ 2 एवं वयासी-एवं खलु देवाणुप्पिया ! काली दारिया अम्हं धूया इट्ठा जाब किमंग पुण पासणयाए ! एस णं देवाणुप्पिया ! संसारभौचिग्गा, इच्छइ देवाणुपियाणं अंतिए मुंडा भवित्ता जाव पवैत्तए, ते एयं देवाणुप्पियाणं सिस्सिणिभिक्खं दलयामो, पडिच्छतु णं देवाणुप्पिया ! सिस्सिणिभिक्खं, अहामुहं देवा0 मा पडिबंध । तए णं सा काली कुमारी पासं अरह वंदै नमसइ 2 चा, उत्तरपुरच्छिम दिसीभागं अवकमै 2 ता, सयमेव आभरणमल्लालंकारं ओमुयै 2 त्ता सयमेव लोयं करेइ 2 जेणेव पासे अरहा पुरिसादाणीए तेणेव uvA02 पास अरहं तिक्खुत्तो वंदै णमंसइ 2 एवं वयासी-आलित्ते ण भंते लोए एवं जहा देवाणंदा जाव सयमेव फाविउण्। | तए णं पासे अरहा पुरिसादाणीए कालि सयमेव पुप्फचूलाए अज्जाए सिस्सिणीयत्ताए दलयै, तए णं सा पुप्फचूला अज्जा कालि कुमारि सयमेव पहावेइ जाव उवसंपज्जित्ताणं विहरै । तए णं सा काली अज्जा जाया, इरिया समिया ॥ 136 ॥
Page #281
--------------------------------------------------------------------------
________________ जा गुत्तभयारिणी । तए णं सा काली अज्जा पुप्फचूलाए अज्जाए अंतिए सामाइयमाइयाइ~ एक्कारस अंगाईं अहिज्जइ, बहुईं चत्थ जाव विहर, तए णं सा काली अज्जा अण्णया कयाइ सरीरबाउसिया जाया यावि होत्था, अभिक्खणं 2 हत्थे धोवेइ, पाए धोवेइ, सीसं धोवेइ, मुहं धोवेइ, यणंतराणि धोवेइ, सीसं धोवेइ, कक्खतराणि गुज्झतराणि धोवेइ, जत्थ 2 वि य णं ठाणं वा सेज्जं वा निसीहियं वा चेप, तं पुव्वामेव अब्भुवखेत्ता, तओ पच्छा आसय वा सयै वा, तए णं सा पुप्फचूला अज्जा कालिं अज्जं एवं वयासी - णो खलु कप्पर देवाणुप्पिए ! समणीणं निग्गंथीणं सरीरबाऊसियाणं होत्तए, तुमं च णं देवाणुप्पिए ! सरीरबाऊसिया जाया, अभिक्खणं 2 हत्थे धोवसि जाव आसयाहि सयाहि वा तं तुमं देवाणुप्पिए ! एयस्स टाणस्स आलोएहिजाब पायच्छित्तं परिवज्जाहि । तए णं सा काली अज्जा पुष्फलाए अज्जाए एयमहं नो आढाइ जाव तुसिणीया संचिट्ठर । तए णं ताओ पुप्फचूलाओ अज्जाओ कालि अज्जं अभिक्खणं 2 हीलंति जिंदंति खिसंति गरिहंति अवमण्णंति अभिक्खणं 2 एयम निवार्रेति । तए णं तीसे कालीए अज्जाए समणीहिं णिग्गंधीहिं अभिक्खणं 2 हीलिज्जमाणीए जाव वारिज्जमाणीए इमेयारूवे अज्झत्थिए जाव समुपज्जित्था, जया णं अहं अगारवासमझे वसित्था, तदा णं अहं सयंवसा जप्पभिईं च णं अहं मुंडा भवित्ता अगाराओ अणगारियं पवैया तप्पभिईं च णं अहं परहसा जाया, तं सेयं खलु मम कल्लं पाऊप्पाभायाए रयणीए जाव जलते पाडिकं ऊवस्सयं ऊवसंपज्जित्ताणं विहरित्तए तिकट्टु एवं संपेहेइ कल्लं जाव जलते पाडिक्कं उवस्सयं गिण्हर, तत्थ णं अणिवारिया हट्टिया सच्छंदमई अभिक्खणं 2 हत्थे धोवेति जाव सयै वा, तए णं सा काली अज्जा पासत्या पासत्यविहारी, ओस
Page #282
--------------------------------------------------------------------------
________________ त गच्छा चार ॥ 237 ॥ HIMALAILAICHARYANA ना ओसन्नविहारी, कुसोला 2 अहाछंदा 2 संसता 2 बहूणि वासाणि सामण्णपरियागं पाउणति 2 अद्धमासियाए संलेहणाए अप्पाणं झूसेति 2 तीसं भत्ताई अणसणाए छेएइ 2 तस्स ठाणस्स अणालोइय अपडिकंता कालमासे कालं किच्चा चमरचंचाए रायहाणीए कालवडिसए भवणे उववायसभाए देवसयणिज्जंसि देवदूसंतरिया अंगुलस्स असंखेजभागमित्ताए ओगाहणाए कालीदेवित्ताए उबवण्णा । तए णं सा काली देवी अहुणोववण्णा समाणी पंचविहाए पज्जत्तीए जहा मूरियाभो जाव भासामणपज्जत्तीए, तए णं सा काली देवी चऊहं सामाणियसाहस्सीणं जाव अन्नेसिं च बहूर्ण कालबडिसगभवणवासीणं असुरकुमाराणं देवाण य देवीण य आहेवचं जाव विहरति, एवं खलु गोयमा ! कालीए देवीए सा दिवा देविर्3I 3 लद्धा पत्ता अभिसमण्णागया, कालीए णं भंते ! देवोए केवतियं कालं ठिती पन्नता ? गोयमा ! अट्ठाईजाई पलिओवमाई ठिई पण्णत्ता । काली णं भंते ! देवी ताओ देवलोगाओ अणंतरं उवट्टित्ता कहिं गच्छिहिति ? कहिं उबवजिहिति? गोयमा ! महाविदेहे वासे सिज्झिहिति 5 एवं काली गमेणं राईपमुहाओ वि सहाओ नाया धम्मकहंगबितिअसुयक्खंधाओ आओ, एवं च पासस्स भगवओ सबग्गेणं छउत्तरदुसय 206 मित्ताओ साहुणीओ बाउसत्ताइणा विराहिअसामण्णाओ भवणवईद 118 वंतरिंद 64 सूर 4 चंद 4 सोहम्मी 8 साणिंदाणं 8 अम्गमहिसित्तं पाविऊण वीरस्स पुरओ गोयमाईणं समणाणं नट्टविहि उबदेसित्ता सटाणं गयाओ । तओ चुया महाविदेहे सिज्झिस्सतित्ति । विषमाक्षरेति गाथाछन्दः ॥ 113 ॥ अथ गाथात्रयेण गच्छपत्यनीकाया दर्शयतिगच्छइ सविलासगई, सयणीअं तूलिअं स्विब्बोअण्। उबट्टेइ सरीरं, सिणाणमाईणि जा कुन्नि।114॥ ॥ 137 ॥
Page #283
--------------------------------------------------------------------------
________________ गेहेसु गिहत्थाणं, गंतूण कहा कहेइ काहीआ। तरुणाइअहिवडते, अणुजाणे साइ प्द्दिआ।115॥ अनयोर्व्याख्या गच्छइ0 गेहे0 ' याऽऽर्या सविब्बोकं यथा स्यात् तथा सविलासा गतिर्यस्याः सा सविला. सगतिर्गच्छति, तत्र विब्बोकविलासयोर्लक्षणमिदं-इष्टानामर्थानां प्राप्तावभिमानगर्वसम्भूतः । स्त्रीणामनादर कृतो, विब्बोको । नाम विज्ञ्येय्ः॥1॥ स्थानासनगमनानां, हस्तभ्रनेत्रकर्मणां चैव, उत्पद्यते विशेषो यः, श्लिष्टः स तु विलासः स्यात् ॥ 2 ॥ अन्ये त्वाहुः-विलासो नेत्रजो विकार इति, तथा शयनीयं-पल्यकादिकं तूलिकाञ्च-संस्कृतरूतादिभृतामर्कतूलादिभृतां वा सेवते इति शेषः । तथा या शरीरमुद्वर्त्तयति-तैलादिना अभ्यङ्गयति, तथा या स्नानादीनि च करोति, अथवा सविलासगतिगच्छति तथा शयनीयं तूलिकाञ्च 'सविब्बोति उच्छीर्षकसहितां सेवते, शेषं तथैव,तथा गृहस्थानां गृहेषु गत्वा उपलक्षणत्वादपाश्रयेऽपि स्थिता संयमयोगान्मुक्त्वा या काथिका-कायिकलक्षणोपेता आर्या कथा:-धर्मविषयाः संसारव्यापारविषया वा कथयति । काथिकलक्षणञ्चेदम्-सज्जायादिकरणिज्जे जोगे मोत्तुं जो देसकहाइ कहाओ कहेइ सो काहिओ-"आहारादीणट्टा, जसहेउं अहव पूअणनिमित्तं । तकम्मो जो धम्म, कहेइ सो काहिओ होइ ॥1॥ध्म्म्ख्पि जो करेइ आहारादिनिमित्तं वत्थपायादिनिमित्तं जसत्थी वा बंदणादि पूआनिमित्तं वा सुत्तत्थपोरिसिमुक्कवावारो अहो अराओ अ धम्मकहादिपढणकहणवग्गो, तदेवास्य केवलं । कर्म तत्कर्मा, एवंविधो काहिओ भवति, चोअगआह-" नणु सज्झाओ पंचविहो वायणादिगो, तस्स पंचमो भेदो धम्म। कहा, तेण भवसत्ता पडिबुझंति, तित्थे अ अवुच्छित्ती पभावणा य भवति, अतो ताओ निज्जरा चेव भवति, कहं काहिअत्तं । पडिसिज्झइ ? आचार्य आह-"कामं खलु धम्मकहा, सज्झायस्सेव पंचमं अंगं । अव्वुच्छित्ती अ तवो, तित्थस्स पभावणा
Page #284
--------------------------------------------------------------------------
________________ मच्छा चार MAKENAREAKERY चेव ॥ 1 ॥ " पूर्वाभिहितनोदकानुमते कामशब्दः खलुशब्दोऽवधारणार्थे किम धारयति ? इमं सज्झायस्स पंचमं चेवांगं धम्म। कहा, जै अ एवं । "तहवि अ न सबकालं, धम्मकहा जीइ स्व्प्रिहान्नी। नाउ~ च खेत्तकालं, पुरिसं च पवेदए धम्मं ॥ 2 ॥ " सबकालं धम्मो न कहेअवो जओ पडिलेहणाइ संनमजोगाणं, सुत्तत्थपोरिसीण य, आयरिय-गिलाणमाइ किच्चाण य, परिहाणी भवति; अनो न काहिअत्तं कायव्वं । जया पुण धम्म कहेइ तया नाउं साधुसाधुणीण य बहुगच्छुबग्गहं खित्तं त्ति ओमकाले बहूणं साहुसाहुणीण उवग्गहकरा इमे दागसड्ढादि भविस्संति, धम्म कहेइ रायाइपुरिसंवा नाउं कहिज्जा, महाकुले वा इमेण उवसंतेण पुरिसेण बहू उपसमंतीति कहिज्जत्ति, श्रीनिशीथमूत्रत्रयोदशोद्देशकमान्तगत-"जे भिक्खू काही वंदै बंदतं वा साइज्जतो"-ति सूत्रचूर्णी-तथा या तरुणादीन् पुरुषान् अभियतत:-अभिमुखमागच्छत अनुजानाति-सुन्दरमागमनं भवतां, पुनरागमनं विधेयं, कार्य ज्ञाप्यमित्यादि प्रकारेण "साइ जे राः पादपूरणे" (8-2-217) इति प्राकृतसूत्रो- ॥ क्लेरिकारः पादपूरणार्थः । गच्छस्य प्रत्यनोका शत्रुतुल्या स्यात् भगवदाज्ञाविराध कखादिति । द्वे अपि गाथाछ्न्द्सी॥114॥115॥ वुढाणं तरुणाणं, रत्तिं अज्जा कहेइ जाध्म्म्। सागणिणी गुणसायर! पडिणीआ होइ गच्छस्स ॥ 16 ॥ व्याख्या-'बुडाण' वृद्धानां-स्थविराणां तरुणानां-यूनां पुरुषाणां केवलानामकेवलानां वा रत्ति ति " सप्तम्या द्वितीया" (8-3-237) इति प्राकृतसूत्रेण सप्तमीस्थाने द्वितीयाविधानात् रात्रौ या आर्या गणिनी 'धम्म 'ति धर्मकथा कथयति, उपलक्षणखादिवसेऽपि या केवलपुरुषाणां धर्मकथां कथयति, गुणसागर ! हे इन्द्रभूते ! सा गणिनी गच्छस्य K138 ॥ प्रत्यनीका भवति, अत्र च गणिनी ग्रहणेन शेषसाध्वीनामपि तथाविधाने प्रत्यनीकत्वमवसेयमिति । ननु कथं साध्व्यः केव
Page #285
--------------------------------------------------------------------------
________________ ANSAANSHAKRAINEKHABANARAIN लपुरुषाणामग्रे धर्मकयां न कथयन्ति ? उच्यते-यथा साधवः केवलानां स्त्रीणां धर्मकयां न कथयन्ति, तथा साध्व्योऽपि । केवलानां पुरुषाणामग्रे धर्मकयां न कथयन्ति, यत उक्तं श्रीउत्तराध्ययने-"नो इत्यीणं कह कहित्ता हवै से निग्गथे, तं । कहमिति ? आयरियाह-निमयस्स खलु इत्थीणं कई कहेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा F] समुप्पज्जेज्जा, भेदं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालिय वा रोगायकं भवेज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु निगथे नो इत्थीणं कह kahejja"tti 'नो इत्थीणं 'ति नो स्त्रीणां एकाकिनीनां कथां कथयिता भवति, यथेदं दशब्रह्मचर्यसमाधिस्थानमध्ये द्वितीयं ब्रह्मचर्यसमाधिस्थानं साधनामुक्तं, तथा साध्वीनामप्येतत् युज्यते, | तच्च साध्वीनां पुरुषाणामेव केवलानां कथाया अकथने भवतीति तथा 'स्थानाङ्गेऽपि 'नो इत्थीणं कई कहेत्ता हवै' इदं नवब्रह्मचर्यगुप्तीनां मध्ये द्वितीयगुप्तिसूत्र, अस्य वृत्तिः-'नो स्त्रीणां केवलानामिति गम्यते, धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपामित्यादि । यथा च द्वितीयां गुप्ति साधवः पालयन्ति, तथा साध्व्योऽपि पालयन्ति, सा च साध्वीनां पुरुषाणामेव केवलानामग्रे कथाया अकथने भवतीत्यतः पोच्यते, न केवलपुरुषाणां साध्व्यो धर्मकयां कथयन्तीति |गाथाछ्न्द्ः॥116॥ अथ यथा श्रमणीभिर्गच्छस्य प्रधानत्वं स्यात् तथा दर्शयति। जत्थ य समणीण-मसंखडाइ गच्छंमि नेव जाय्ण्ति|त्ण् गच्छं गच्छवरं, गिहत्थभासा उ नो ज्त्थ्।117। व्याख्या-'जत्य य ' यत्र च गणे श्रमणीनां परस्परमसंखडानि-कलहा नैव जायन्ते-नैवोत्पद्यन्ते, तथा यत्र गणे गृहस्थानां भाषाः ममा AI बापा भाइ बाइ इत्यादिका, अथवा गृहस्थैः सह सावधभाषा: गृहस्यभाषास्ता नोच्यन्ते, स गच्छा maHIVERSACHIVEHIC HIVEHINGS
Page #286
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 139 ॥ गच्छवरः-सकलगच्छप्रधानः स्यादिति । गाथाछ्न्द्ः॥117॥ अथ स्वच्छन्दाः श्रमण्यो यत्कुर्वन्ति तद्गाथापञ्चकेन प्रकटपतिजो जत्तो वा जाओ,नालोअइ दिव्स्प्क्खिअण्वावि|स्च्छ्ण्दा समणीओ, मयहरिआए न्त्थाय्ण्ति॥118 व्याख्या-'जो जत्तो0' यो यावान् वा अतीचार इति शेषः जातः-उत्पन्नः तंतया दैवसिकं पाक्षिकं वाऽपि शब्दा। चातुर्मासिकं सांवत्सरिकं वाऽतिचारं नालोचयन्ति, अत्र वचनव्यत्ययः प्राकृतत्वात् स्वेच्छाचारिणः श्रमण्यः तथा महत्त- 1 | रिकाया-मुख्यसाध्व्या आज्ञायामिति शेषः, न तिष्ठन्तीति । गाथाछ्न्द्ः॥ 118 ॥ विटलिआणि पौंजति, गिलाणसेहीण नेव त्प्प्ण्ति। अणगाढे आगाढं, करति आगाढि anngaaddhN॥119|| _व्याख्या-' विटलि' विंटलिकानि-निमित्तादीनि, विटलं-निमित्तादीत्योपनियुक्तिकृत्यादौ व्याख्यानात् तानि प्रयुअन्ते, अत्रापि वचनव्यत्ययः प्राकृतत्वादेव, तथा ग्लानाश्च-रोगिण्यः शैक्ष्यश्च-नवदीक्षिता इति द्वंद्वोऽतस्ताः नैव तर्पयन्तिऔषधभेषजवस्त्रपात्रज्ञानदानादिना नैव प्रीणयन्तीत्यर्थः । अत्र सूत्रे 'क्वचिद् द्वितीयादे' (8-3-134) इति प्राकृतसूत्रेण द्वितीयास्थाने पष्ठी । यथा 'सीमाधरस्स बंदे ऽत्ति तथा आगाह-अवश्यकर्त्तव्यं ग्लानप्रतिजागरणादिकं न आगाढं अनागाढं तस्मिन् अनागाढे कार्य इति shessH। आगाढं-अवश्यकर्तव्यमिति कृत्वा कुर्वन्तीत्यर्थः । तथा आगाढे-अवश्यकर्तव्ये कार्ये अनागाढं कार्य येन कृतेन विनापि सरति तत्कार्यं कुर्वन्तीत्यर्थः । अथवा अनागाढयोगाऽनुष्टाने वर्तमाने आगाढयोगानुष्ठानं कुर्वन्ति, तथा आगाढयोगानुष्ठाने अनागाढयोगानुष्ठानं कुर्वन्ति स्वच्छन्दाः श्रमप्य इति कर्तृपदं पूर्वगाथात आकर्षणीयम् , ॥ 139 ॥
Page #287
--------------------------------------------------------------------------
________________ KHPANCHAYANACHAIRPERSONAKSHYANE एवमग्रेतनगाथात्रिकेऽपोति । गाथाछन्दः ॥ 119 ॥ अजयणाए पकुवंति, पाहुणगाण अव्च्छ्ला। चित्तलयाणि अ सेवंते, चित्ता रयहरणे तहा ॥ 120 ॥ व्याख्या-'अजय0' अयतनया-र्यायशोधनेन प्रकुर्वन्ति गमनादिकमिति शेषः । तथा प्राघूर्णिकानां-ग्रामान्तराद्यागतसाध्वीनां अवत्सला-निर्दोषशुभानपानादिना भक्तिं न कुर्वन्तीत्यर्थः । तथा चित्रलानि सूत्रे कात्ययः स्वार्थिकः प्राकृतलक्षणवशात् चकार:-समुच्चये विचित्रचित्राणि वस्त्राणीतिशेषः, सेवन्ते-परिदधति तथा चित्राणि-पञ्चवर्णगुल्लादिरचनोपेतानि रजोहरणानि सेवन्ते-धारयन्ति स्वच्छन्दाः श्रमण्य इति । विषमाक्षरेति गाथाछन्दः ॥ 120 ॥ | गइविन्भमाइएहिं, आगारविगार तह प्न्नास्ण्ति। जह वुडगाण मोहो, समुईरै किं तु तरुणाणं ॥ 12 ॥ व्याख्या-'गइवि0' स्वच्छन्दाः श्रमण्यो गतिविभ्रमादिभिः 'AgAravigAra'tti अत्र विभक्तिलोपः प्राकृतत्वात् तत आकारं-मुखनयनस्तनाद्याकृति विकारं च-मुखनयनादिविकृति यदा आकारस्य-स्वाभाविकाकृतेर्विकारो-विकृतिस्तं तथा प्रकाशयन्ति-प्रकटयन्ति, यथा वृद्धाना-अपेर्गम्यमानत्वात् स्थविराणामपि मोहा-कामानुरागः समुदीर्यते-समुत्पद्यते किं पुनस्तरुणानां तेषां सुतरां समुत्पद्यत एवेत्यर्थः, तुः-पुनरर्थे इति । गाथाछ्न्द्ः॥121॥ बहुसो उच्छोलिंती, मुहनयणे ह्त्थ्पाय्क्क्खाओ। गिण्हेश् रागमंडल, सोदिअ तहय क्व्त्ते॥122॥ व्याख्या-'बहुसो' मुखनयनानि हस्तपादकक्षाश्च बहुशो-वारंवारं उच्छोळयन्ति-प्रक्षालयन्ति स्वच्छन्दाः श्रम
Page #288
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 140 ॥ ण्यस्तथा रागमण्डलं-वसन्तादिरागसमृहं अग्रेतन तय 'त्ति पदस्य 'गेण्डै 'त्ति पदेन सह सम्बन्धात् 'तय गेण्हेइ 'त्ति तथैव गृहन्ति सथैव कुर्वन्तीत्यर्थः, यथा 'कवढे ऽत्ति कल्पस्था:-समयपरिभाषया बालकास्तेषामपि श्रोत्रेन्द्रिय-श्रवणेन्द्रिय गिण्हेइत्ति क्रियाया अत्रापि सम्बन्धात् गृहन्ति-हरन्तीत्यर्थः, अथवा कारणे कार्योपचारात् रागो-रागोत्पत्तिहेतुर्वस्तु यथा मुखे शङ्गारगीतादि नयनेऽअनादि मस्तके सीमन्तादि ललाटे तिलकादि कण्ठे कुसुममालादि अधरे ताम्बूलरङ्गादि शरीरे चन्दनलेपादि तस्य मण्डलं समूह तथा गृहन्ति यथा बालानामपि श्रोत्रेन्द्रियमुपलक्षणत्वादन्यदिन्द्रियचतुष्कं मनश्च गृहन्ति हरन्ति, अत्रोत्तरार्द्ध पाठान्तरं यथा-'geShaNarAmaNamaMDaNabhoyaMti व ता उ कब्बडे' अस्यार्थः-'गृहस्थवालकानां ग्रहणं कुर्वन्ति रामणं वा-क्रीडनं मण्डनं वा प्रसाधनं यदिवा ताः कल्पस्थान-गृहस्थबालकान् भोजयन्ति, अत्रापि गाथायां विभक्तिलोपविभक्तिव्यत्ययवचनव्यत्ययाः प्राकृतत्वादेवेति । गाथाछ्न्द्ः॥ 121 ॥ ॥ अथ साध्वीनां शयनविधि दर्शयन्नाहजत्थ य थेरी तरुणी, थेरी तरुणी अ अंतरे सुअइ। गोअम ! तं गच्छवरं, vrnaanncrittaahaarN||123|| व्याख्या-'जत्थ ya0' यत्र च गणे स्थविरा ततस्तरुणी पुनः स्थविरा ततस्तरुणीत्येवं अंतरिताः साध्व्यः स्वपन्तीति भावार्थ्ः। तरुणीनां निरन्तरं शयने हि परस्परजवाकरस्तनादिस्पर्शनेन पूर्वक्रीडितस्मरणादिदोषः स्यात् अतः स्थविरान्तरिता एव ताः शेरते, हे गौतम ! वरज्ञानचारित्राधारं तं गच्छवरं जानीहीति । गाथाछ्न्द्ः॥ 123 ॥ अथ या आर्या न भवन्ति, ताः गाथात्रयेण दर्शयति ॥ 14 ॥
Page #289
--------------------------------------------------------------------------
________________ | धोयंति कंठिआओ, पोअंती तह यदिति पोत्तान्नि। गिहिकजचितंगाओ,नहु अजा गोअमा! ताओ॥124॥ व्याख्या-'धोयंति0' याः कष्ठिका-गलप्रदेशान् धोवन्ति-नीरेण क्षालयन्ति तथा 'पोयंति 'त्ति मुक्ताफलविद्रुमादीनि प्रोतयन्ति गृहस्थानामिति गम्यते, तथा च "पोत्ताणि 'त्ति बालकाद्यर्थ वस्त्राणि ददति चकारादौषधजटिकादिकमपि ददति, अथवा 'पोत्ताणि 'त्ति जलाईकृतवस्त्राणि ददति मलस्फेटनाय शरीरे घर्पयन्तीत्यर्थः, तथा गृहिकार्यचिन्तिकाःअगारिकृत्यकरणतत्पराः, हे इन्द्रभृते ! ता आर्या न हु-नैव भवन्तीति । गाथाछ्न्द्ः॥124॥ खरघोडाइट्ठाणे, वयंति ते वावि तत्थ वचंति । वेसत्थीसंसग्गी, उवस्सयाओ समीवंमि ॥ 125 ॥ व्याख्या-'खरघोडाइ0' खरा-गईभाः घोटका:-तुरंगमाः आदिशब्दाबस्त्यादयस्तेषां स्थाने या ब्रजन्ति । उक्तं च व्यवहारभाष्यसप्तमोद्देशके-" तह चेव हत्थिसाला-घोडगसालाण चेव आसन्ने । जति तह जंतसाला, काहीयत्तं च कुवंति । 1 / " अथवा 'खर 'त्ति खरका-दासाः घोडाः-चट्टाः अयं चानयोः शब्दयोरथः, श्रीबृहत्कल्पतृतीयोद्देशकसत्तावस्ति आदिशब्दात् द्यूतकारादयस्तेषां स्थाने ब्रजन्ति ते गईभाः अश्वादयो दासचट्टादयो वा तत्रार्यिकोपाश्रये व्रजन्ति समायान्तीत्यर्थः, श्रीव्यवहारभाष्यसप्तमोद्देशके वेवं प्रथमपदपाठान्तरं-'यलिघोडाइहाणे ऽत्ति तत्र स्थाल्यो-देवद्रोण्यः तत्र घोटाडिंगरा अत्रादिशब्दस्तेषामेव देव डिंगराणामनेकभेदख्यापनार्थस्तेषां स्थाने व्रजन्ति ते वा स्थलीघोटादेवडिंगराऽपरपर्यायास्तत्रार्यिकोपाश्रये व्रजन्ति तथा वेश्यास्त्रीसंसर्गिः सदैव यासां यदिवा वेश्यागृहसमीपे यासामुपाश्रयः ता आर्यिका न भव
Page #290
--------------------------------------------------------------------------
________________ gacchA cAra // 14 // Fa Fa Yuan Min न्तीति शेषः इति । गाथाछ्न्द्ः॥ 125 ॥ सज्झायमुक्कजोगा,धम्मकहाविगहपेसण गिहीणं । गिहिनिस्सिज्जं बाहिंति, संथवं तह कह()तीओ ॥ 126 ॥ व्याख्या-' सज्झाय.' स्वाध्यायेन मुक्तो योगो व्यापारो यासां ताः स्वाध्यायमुक्तयोगाः 'छक्कायमुक्कजोग 'त्ति पाठे तु षट्कायेषु मुक्तो योगो-यतनालक्षणो व्यापारो याभिस्ताः षट्कायमुक्तयोगास्तथाभृताः सत्यो गृहिणां धर्मकथानामाख्याने विकथानां च-स्त्रीकथादीनां करणे प्रेषणे च प्रेरणे च नानारूपे गृहिणामुधुक्ताः, तथा या गृहिनिषद्यां बाधन्ते गृहिनिषिद्यामुपविशन्तीत्यर्थः, तथा याः संस्तव-परिचयं गृहस्थैः सह कुर्वन्त्यो वर्तन्ते ताः साध्व्यो न भवन्तीति । गाथाका छन्दः ॥ 126 ॥ अथ वृत्तद्वयेन गणिनीस्वरूपं दर्शयति समा सीसपडिच्छीणं, चोअणास अन्नाल्सा। गणिणी गुणसंपन्ना, पसत्थपुरिसाणुगा ॥ 127 ॥ व्याख्या-'समा sI0' स्वशिष्याणां पातीच्छिकानां च समा-तुल्या तथा चोदनासु अनलसा-कृतोद्यमा प्रशस्तपुरुषाऽनुगता-प्रशस्तपुरुषानुसारिणी एवंविधा गणिनी-महत्तरिका गुणसम्पन्ना-ज्ञानादिगुणसहितेति । अनुष्टुप् छ्न्द्ः॥127 संविग्गा भीयपरिसा य, उग्गदंडा य कार्न्ने। सज्झायज्झाणजुत्ता य, संगह अविसारया ॥ 128 ॥ व्याख्या-'संविग्गा0' संविग्ना-संवेगवती तथा भीतपर्षद् यतः कारणे उग्रदण्डा तथा स्वाध्यायध्यानयुक्ता तत्र स्वाध्यायः पञ्चधा ध्यानं च धर्मशुक्ललक्षणमिति, चकाराः समुच्चयार्थाः तथा सङ्ग्रहे-शिष्यादिसङ्घहणे चकारादुपग्रहे च
Page #291
--------------------------------------------------------------------------
________________ INTEN विशारदा-कुशलेति । विषमाक्षरेति गायाछन्दः ॥ 128 ॥ अथ गाथात्रयेण वचनगुप्तिमाश्रित्य साध्व्याचारं दर्शयतिजत्थुत्तरपडिउत्तर, वडिआ अज्जा उ साहुणा सद्धिं । पलवंति सुरुद्वावी, गोअम ! किं तेण गच्छेण ॥ 129 ॥ व्याख्या- ' जत्थुत्त0' यत्र गणे आर्याः साधुना सार्द्धमुत्तरं प्रत्युत्तरं वा वडिअ ' ति वृद्धा अपि तोरप्यर्थस्यात्र योजनात् तथा रुष्टा अपि भृशं सरोषा अपि प्रलपन्ति-प्रकर्षेण वदन्ति, हे गौतम! तेन गच्छाधमेन गच्छेन किं ? न किमपीत्यर्थः । गाथाछन्दः ॥ 129 ॥ जत्थ य गच्छे गोयम ! उप्पण्णे कारणंमि अजाओ। गणिणीपिट्ठिठिआओ, भासंती मजासदेण ॥ 130 ॥ व्याख्या- ' जत्थ ya0' हे गौतम ! यत्र च गच्छे ज्ञानादिकारणे उत्पन्ने ऽअज्जाउ 'त्ति आर्याः - साध्यो gaNinIpRSTi'sthitA मृदुकशब्देन भाषन्ते स गच्छः स्यादिति शेषः । इति गाथाछन्दः ॥ 130 ॥ माऊ दुहिआए, सुहाए अहव भइणिमाईणं । जत्थ न अज्जा अक्खर्3a, गुत्तिविभेयं तयं ग्च्छ्ण्॥ 131 ॥ व्याख्या-' माऊए0 ' यत्र गच्छे आर्या मातुः दुहितुः स्नुषायाः अथवा भगिन्यादीनां सम्बन्धि' गुत्तिविभेयं' ति गुप्तेःवचनगुप्तेर्विभेदो-भङ्गो यस्मात्तद् गुप्तिविभेदं अर्थान्नात्रकोद्घाटकमित्यर्थः, वचनमिति शेषः नाख्याति इदमुक्तं भवति, हे मातः दुहितः स्नुषे हे भगिने इत्यादिनात्र कोद्घाटकवचनेन मात्रादीन् नालापयति, यदुक्तं श्रीदशवैकालिके - अज्जिए पजिए वावि, अम्मो माउसिअत्ति अपि । उस्सिए भायणिज्ज चि धूए नत्तुणीत्ति अ ॥ 1 ॥ " तथा " अज्जए पज्जए वा वि, ऋह्णा
Page #292
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 142 ॥ न बप्पो चुल्लपिउत्ति अ । माऊला भाउणिज्जत्ति, पुत्ता नतुणीत्ति a॥2॥" अथवा ममेषं माता ममेयं दुहितेत्यादि अहमस्यास्या वा माता अहमस्यास्या वा दुहिता अहमस्य अस्या वा वधृटीत्यादि वा नात्रकोद्घाटकं वचन कारणं विना न जल्पति अथवा मात्रादीनामपि 'गुत्तिविभेयं 'ति गोपनीयरूपमर्थ न कथयति स गच्छः स्यादिति । गाथाछन्दः ॥ 132 ॥ अथ गाथात्रयेण साध्वीस्वरूपबत्तव्यताशेषमाहदंसणियारं कुणई, चरित्तनासं जणेइ मिच्छत्तं । दुण्हवि वग्गाणजा, विहारभेयं करेमाणी ॥ 132 ॥ ___व्याख्या-'दसणि' दर्शनातिचारं करोति चारित्रनाशं मिथ्यात्वं च जनयति द्वयोरपि वर्गयोः साधुसाध्वीरूपयोरार्या किं कुर्वाणा विहार-आगमोक्तविधिना विचरणं तस्य भेदो-मर्यादोल्लानं तं कुर्वाणा । विहारस्वरूपं च किंचित् प्रथमाधिकारे 23 गाथावृत्तौ लिखितं, किश्चियात्रापि लिख्यते, "नो कप्पइ निग्गंथाण वा निग्गंथीण वा इमाओ पंच महष्णवाओ महानदीओ उद्दिद्याओ गणिताओ बंजियाओ अंतो मासरस दुखुत्तो वा तिखुत्तो वा उत्तरित्तए वा संतरित्तए वा तं जहा गंगा जउणा सरऊ कोसिया मही", इति बृहत्कल्पचतुर्थोद्देशके अस्य वृत्तिः-"नो कल्पन्ते-न युज्यन्ते सूत्रे एकवचननिर्देशः प्राकृतत्वात् निर्ग्रन्थीनां वा इमाः-प्रत्यासन्नाः पञ्च महार्णव कल्पा महासमुद्रगामिन्यो महानथो-गुरुनिम्नगा उद्दिट्ठा -सामान्येनाभिहिता यथा महानद्य इति गणिता यथा पञ्चेति व्याइता-व्यक्तीकृता यथा गोत्यादि अन्त:-मध्ये मासस्य द्विकृत्वो वा उत्तरीतुं-बाहुजङ्घादिना सन्तरीतु-नावादिना तद्यथा-गंगा 1 यमुना 2 सरयू: 3 कोशिका 4 मही 5 एप सूत्रार्थः । अथ नियुक्तिविस्तर:-पंचाह गहणेणं, सेसाविय सूइया महासलिला । तत्थ पुरा विहरिसुं, न य ताउ कयाइ 142 ॥
Page #293
--------------------------------------------------------------------------
________________ TXTENTY FRIFICITRA सुकंति ॥ 1 ॥ पंचानां गङ्गादीनां ग्रहणेन शेषा अपि या महासलिला - बहूदका अविच्छेदवाहिन्यस्ताः सूचिता मन्तव्याः स्याबुद्धिः किमर्थं गङ्गादीनां ग्रहणमित्याह - ' तत्थेऽत्यादि येषु गङ्गादयः पञ्च महानद्यो वहन्ति तेषु पुरा साधवो विहृतवन्तो न च ताः कदाचिदपि शुष्यन्ति, अतस्तासां ग्रहण" मित्यादि तथा " अह पुण एवं जाणिज्जा एरवई कुणालाए जत्थ चक्किया एगं पादं जले किच्चा एगं पायें थले किच्चा एव कप्पर अंतो मासस्स दुखुत्तो वा तिखुत्तो वा उत्तरित्तए वा संतरितए वा, एवं नो चक्किया एवण्++ नो कप्पइ अंतो मासस्स दुखुत्तो वा तिखुत्तो वा उत्तरित्तए वा " इति बृहत्कल्पचतुर्थोद्देशक एव, अस्य वृत्ति:- " अथ पुनरेवं जानीयात् ऐरावती नाम नदी कुणालाया नगर्याः समीपे जङ्घार्द्धप्रमाणेनोत्सेधेन वहति, तस्यामन्यस्यां वा यत्रैवं ' चक्किया' शक्नुयात् उत्तरीतुमिति शेषः कथमित्याह - एक पादं जले कृत्वा एकं पादं स्थलेआकाशे कृत्वा एवमिति वाक्यालंकारे यत्रोत्तरीतुं शक्नुयात् तत्र कल्पते अन्तर्मासस्य द्विकृत्वो वा त्रिकृत्वो वा उत्तरीलङ्घयितुं सन्ततुं भूयः प्रत्यागन्तुं यत्र पुनरेवमुत्तरीतुं न शक्नुयात् तत्र नो कल्पते अन्तर्मासस्य द्विकृत्वो वा त्रिकृत्वो वा उत्तरीतुं वा सन्तरीतुं वा इति सूत्रार्थः । अथ भाष्यकृद्विपमपदानि व्याचष्टे - एरवर जत्थ चक्किय, जलथलकरणे इमं तु णाणतं । एगो जलम्मि एगो, यलम्म पार्यं यलागासं ॥ 1 ॥ ऐरावती नाम नदी तस्यां जलस्थलयोः पादकरणेनोत्तरीतुं शक्यम्, इदमेव चात्र नानात्वं यत्पूर्वसूत्रोक्तामु महानदीषु मासान्तद्व त्रीन् वा वारान् न कल्पते, यच्चात्रैको जले एकच पादः स्थले इत्युक्तं तदिह स्थलमाकाशमुच्यते - " एरवै कुणालाए, विच्छिन्ना अद्धजोयणं वहति । कप्पति तत्थ अपुण्णे, गंतु जा वेरिसी अप्पण्णा ॥ 2 ॥ ऐरावती नदी कुणाला नगर्या अदूरे अर्द्ध योजनं विस्तीर्णा वहति, सा चोत्सेधेन जङ्घार्धप्रमाणा, NAVRYAN
Page #294
--------------------------------------------------------------------------
________________ गच्छा वृति : चार ॥ 143 ॥ तत्र ऋतुबद्धे काले मासकल्पे अपूर्णे त्रिकृत्वो भिक्षाग्रहणलेपानयनादौ कार्ये यतनया गन्तुं कल्पते या वेशी अन्याऽपि नदी तस्यामपि त्रिकृत्वो गन्तुं कल्पते, तथा ' अन्तो मासस्स दुखुत्तो वा' इत्यादि सूत्र व्याख्याति-एरवै जत्थ चक्किय, तारिसाए नोवहम्मती खेत्तं । पडिसिद्धं उत्तरणं, पुण्णासति खेत्तणुण्णायं ॥ 1 ॥ या ऐरावती नदी कुणालाजनपदे योजना विस्तीर्णा जङ्घार्धमानमुदकं वहति, तस्यां केचित्प्रदेशाः शुष्काः न तत्रोदकमस्ति, तामुत्तीर्य यदि भिक्षाचा~ गम्यते, तदा ऋतुबद्ध त्रय उदकसचट्टास्ते च गतागतेन षट् भवन्ति, वर्षासु सप्त दकसंघट्टास्ते च गतागतेन चतुर्दश्च भवन्ति, एवमीदृशे संघट्टप्रमाणे क्षेत्र नोपहन्यते इत एकेनाप्यधिकन सचट्टेनोपहन्यते,अन्यत्रापि यत्राधिकतराः सङ्घट्टास्तत्रोत्तरणं प्रतिषिद्धं पूर्ण । मासकल्पे वर्षावासे वा यद्यनुत्तीर्णानामपरं मासकल्पप्रायोग्यक्षेत्रमस्ति ततो नोत्तरणीयम, अथानुत्तीर्णानामन्यत्क्षेत्रं नास्ति ततोऽसति क्षेत्रे उत्तरणमनुज्ञातम्, इदमेव व्याचष्टे,-सत्त उ वासासु भवे, दगसङ्घट्टा तिण्णि हुति उडुबद्धे ते तु न हणंति खितं, भिक्खायरियं च न इणंति ॥ 2 ॥ ये सप्तोदकसङ्घट्टा वर्षासु त्रयः सयट्टाः ऋतुबद्धे साधूनां भवन्ति त एतावन्तः क्षेत्रं नोपघ्नन्ति, न च भिक्षाचर्यामुपध्नन्ति,-जह कारणमि पुण्णे, अंतो तह कारणमि असिवादी । उबहोगहणे लिंपण, नाव य गते पि जयणाए ॥ 3 ॥ यथा कारणे पूर्णे मासकल्पे वर्षावासे वा अपरक्षेत्राभावे दृष्टमुत्तरणं तथा मासस्यान्तरप्यशिवादिभिः कारणरुपधेर्वा ग्रहणार्थ लेपानयनार्थं वोत्तरणीयम् , कारणे यत्र नावाऽप्युदकं तीर्यते तत्रापि यतनया सन्तरणीयं तत्र चाय विधिः-नावथललेवहेहा, लेवो वा उवरिए व लेवस्स । दोष्णी दिवढमेक, अद्धं नावाइप्रिहाती॥ 4 ॥ तत्र पूर्वार्द्धपश्चार्द्धपदानां यथासंख्येन योजना नावुत्तरणस्थानाद्यदि वे योजने वर्क स्थलेन गम्यते तेन गन्तव्यम्, न च नौरारोढव्या । ॥ 14 ॥
Page #295
--------------------------------------------------------------------------
________________ लेवहित्ति, लेपस्याधस्ताद्दकसपटेन यदि सार्धयोजनपरिरयेण गम्यते ततस्तत्र गम्यतां न च नावमधिरोहेत, एवं योजनपरिहारेण लेपेन गच्छतु न च नावमधिरोहे , अर्द्धयोजनपरिहारेण लेपोपरिणा गच्छतु न च नावमधिरोहे । एवं नावुत्तरणस्थानात् स्थलादिषु योजनद्वयादिकं परिहीयते, एवमेव लेपोपर्युत्तरणस्थानात् सायोजनपरिहारेण स्थलेन, एकयो- जनपरिरयेण सट्टेन, अर्द्धयोजनपरिहारेण लेपेन गम्यतां न च लेपोपरिणा 2 / लेपोत्तरणस्थानादेकयोजनपर्यवहारेण स्थलेन अर्द्धयोजनपरिहारेण वा सङ्घट्टेन गन्तव्यं न लेपेन 3 / सङ्घट्टोत्तरणस्थानादर्3अयोजनपर्यवहारेण स्थलेन गम्यतां न च सधटेन 4 / एतेषां परिहारपरिमाणानामभावे नावा 1 लेपोपरिणा 2 लेपेन 3 सयटेन वा 4 गम्यते न कश्चिद्दोप इत्यादि एत्त्सूत्र्द्व्यार्थ्ः|" प्रायः सर्वोऽपि श्रीनिशीथचूर्णीद्वादशोद्देशकमान्तेऽप्यस्ति । तथा इदाणिं नावत्ति दारं नावातारिमग्रहणा इमेवि जलसन्तरणप्रकारा गृह्यन्ते-जंघातारिमकत्थइ, कत्थइ वाहाहि अप्पणा न तरे । कुंभे दतिए तुंबे, नावा उडु वे य पण्णीए ॥ 1 ॥ समासतो जलसंतरणं दुविहं थाहमथाई c। जं थाहं तं तिविहं संघट्टो 1 लेबो 2 लेवोवरियं च ॥ 2 ॥ एवं तिविहंपि वासंतारिमगहणेण गहियं कत्थइ 'त्ति क्वचिन्नद्यादिषु इदृशं भवतीत्यर्थः, बितियं 'कत्थइ 'त्ति कचित् नद्यादिषु अत्याहं भवतीत्यर्थः । एत्थ य बाहाहिं अप्पणा नो तरेज्जा हस्तादिप्रक्षेपे बहूदकोपघातत्वात् जलभाविएहिं इमेहि । संतरणं कायई कुंभेण तदभावा दतितेण तदभावा तुंबेण तदभावा उडुपेण तदभावा पण्णीए तदभावा नावाए बंधणुलोमा मज्झे नावागहणं कय ॥ एत्तो एकतरेणं, तरिअई कारणमि जातंमि । एतेसि विवच्चासे, चाउम्मासा भवे लहुगा ॥ 3 ॥ कंठा, नवरं 'विवचासेऽत्ति सति कुंभस्स दतिएण तरति चौलहुयं एवं एकेकस्स वि वच्चासे चौलहुयं दद्दवं, सवे एते कुंभादी
Page #296
--------------------------------------------------------------------------
________________ गच्छा चार इमाए जयणाए घेतवा नावं पुण अहिकिच्च भण्णति-जवानवे विभासा u, भाविताभाविए ति य । तदण्णभाविए चेव, उल्लाणोल्ले य मग्गणा ॥ 4 ॥ सा नावा अहाकडेण य जाति संजयट्ठा वा अहाकडाए गंतवं असति अहाकडाए संजमट्ठाए वि जा जाति तीए वि गंतवं, सा दुविहा 'नवानवे विभास 'त्ति नवा पुराणा वा नवाए गंतवं न पुराणाए सपत्यपायत्वात् , नवा दुविहा 'भाविताभाविय 'त्ति उदकभाविआ अभाविआ य जा उदके छूढपुरा सा उदकभाविता इतरा-अभाविता भाविताए गंतवं न इतराए उदगविराहणभया, उदगभाविता दुविहा ' तदप्णभाविय 'त्ति तदुदगभाविता अन्नोदयभाविया य । तदुदयभाविआए गंतवं न इतराए मा उदगशस्त्रं भविष्यतीति कृत्वा तदुदयभाविया दुविहा 'उल्लाणोल्ले य मग्गणा' उल्लातिता अणोल्ला-मुक्का उल्लाए गंतवं न इतराए दगाकर्षणभयात् , ' मन्गण 'त्ति एषा एव मार्गणा याऽभिहिता एरिसनावाए पुण गच्छति, इमं जयणमतिकतो-असती य परिरयस्सा, दुविहे तेणे व सावते दुविहे । संघट्टणलेवुवरी, दुजोयणा हाणिजानावा ॥ 5 ॥ जत्थ नावा तारिमं ततो पदेसाओ दोहिं जोयणेहिं गतुं थलपहेण गम्मति तं पुण थलपहं इमं नदिकोप्परो वा वरणो वा संडेवगो वा तेण दुजोयणिएण परिरयेण गच्छतु मा य नावोदएण, अह असति परिरयस्स जया सइ वा इमेहि दोसेहिं जुत्तो परिरओऽदुविहा तेण' त्ति सरीरोवकरणतेणा 'सावते दुविह 'त्ति सीहा वाला वा तेण वा थलपहेण भिक्खं न लब्भति वसही वा तो दिवड्ढजोयणेण संघट्टेण गच्छौ मा य नावाए, अह तत्थवि एते चेव दोसा तो जोयणेण लेवेण गच्छतु मा य नावाए, अह नत्थि लेवो सति वा दोसजुत्तो तो अद्धजोयणेण लेवुवरिएण गच्छौ मा य नावाए, अह तंपि नत्थि दोसलं वा तदा नावाए गच्छौ एवं दुजोयणहाणीए नावं ॥ एत्तो संघट्ट 1 लेव 2 लेवुवरीण य
Page #297
--------------------------------------------------------------------------
________________ 3 बक्खाणं कज्जइ ॥ जंघद्धा संघट्टो 1, नाभि लेबो 2 परेण लेवुवरि । 3 एगो जले थलेगो, निप्पगलणतीरमुस्सग्गो ॥ 6 ॥ पुबद्ध कंठे, संघट्टे गमणजयणा भण्णति, एगं पायं जले काउं एगं यले थलमिह आगास भण्णति सामाइय सण्णाए, एतेण विहाणेणं वक्खमाणेण य जयणमुत्तिणो जया भवति तया निप्पगलिते उदगे तीरे इरियावहियाए उस्सगं करेति संघट्टजयणाए भ्न्निया॥ इदाणि लेवं लेवुवरिं च भणति जयणा-निभए गारत्यीणं तु, मगतो चोल्प्त्त्त्त्मुस्सारे। सभए अत्यग्धे वा, उत्तिण्णेसुं घणं पढें ॥ 7 ॥ निभयं जत्थ चोरभयं नत्यि तत्य गारत्यीणं तु मग्गतो गारत्या-गिहत्था तेसु जलमवतिण्णेसु मग्गतो पच्छत्तो जलं उयरैत्ति भणियं होइ पच्छतो य ठिता जहा जहा जलमवतरंति तहा तहा उवरुवरि चोलपदृमुस्सारैति मा बहूदगघातो भविस्सति । जत्य पुण सभयं चोराकुलमित्यर्थः, अत्यग्छ वा जत्थ थाघो नत्थि तत्थ उत्तिण्णेमुत्ति जलं अढेसु गिहत्थेसु अवतिण्णेसु घणं आयय पट्ट-चोलपट्ट बंधिउ मध्ये अवतरन्तीत्यर्थः ॥ जत्य संतरणे चोलपट्टो । उदउल्लेज तत्थिमा जयणा-दगतीरे वा चिट्टे, निष्पगलो जाव चोलपट्टो । उ सभए पलंबमाणं, गच्छति कारण अफुसंतो ॥ 8 ॥ दगं-पानीयं तीरं-पर्यन्तं तत्य ताव चिढे जाव निप्पगलो चोलपट्टो तुशब्दो निर्भयावधारणे, अह पुण सभयं तो हत्थेण गहेउं पलंबमाणं चोलपट्टयं गच्छति दंडके वा काउं गच्छति, न य तं पलंबमाण दहाग्रे वा व्यवस्थितं कायेन स्पृशतीत्यर्थः ॥ एसा गिहिसहियस्स दगुत्तरणे जयणा भणिया गिहि असती पण इमा जयणा-असति गिहि गालियाए, आणक्खेउ पुणो वि पडिअरणं । एगा भोगपडिग्गह, केई सवाणि नो पुरो॥9॥ असति सथिल्लयगिहत्याणं जतो पाडिवहिया उत्तरमाणा दीसंति तओ उत्तरिया, असति वा तेसिं 'नालियाए आणक्खेउ पुणो वि पडिअरणं' आयप्पमाणाओ
Page #298
--------------------------------------------------------------------------
________________ gacchA cAra 1145 // EVERABu Chu Ming Zi De चौरंगुलाहिगो दंडो नालिया भण्णति, तीए आणक्खेउ-उवघेत्तूर्णं परतीरं गंतु आरपारमागमणं पडिउत्तरणं, नालियाए वा असति तरण प्रति कयकरण जो सो तं आणक्खेउ जया आगतो भवति तदा गंतवं, एवं जंघातारिमे विही भणिओ, इमा पुण अत्थाहे जयणा त पढम नावाए भणति 'एगा भोगपडिग्गहे ऽत्ति एगा भोगो एगा जोगो भण्णति, एकट्ठबंधणेत्ति भणियं होइ तं च मत्तगोपकरणाणं eka8 'पडिग्गहे ऽत्ति पडिग्गहो सिक्कगे अहोमुई काउं पुढो कजति, नौमेदादात्मरक्षणार्थ केचिदाचार्या एवं वक्खाणयन्ति ' सहाणि 'त्ति मत्तगोपकरणं पडिग्गहो य पत्तोपकरणमसेसं पडिलेहिय एताभ्यामादेशद्वयाभ्यामन्यतमेनोपकरणं कृखा सीसोवरियं कार्य पादे य पमजिऊणं नावारुहणं कायचं, तं च 'णो पुरओऽत्ति, पुरस्तादग्रतः प्रवर्तनदोषभयान्नो अनवस्थानदोषभयाच, पिट्टओ वि न दुहेज्जा मा ताव विमुच्चेज्जा अतिविकृष्टजलाध्वानभयाद्वा तम्हा मज्झे दुहेज्जा । तत्थिमे ठाणे मोत्तुं-ठाणतियं मोत्तूणं,उवउत्तो तत्थ ठाति णावाहे । दतिओडु व तुंबेसु वि, एस विही होति संतरणे ॥ 10 ॥ देवताहाणं कूवयवाणं निजामगट्टाणं अहवा पुरतो मज्झे पिट्टओ पुरतो देवयहाणं मझे सिंचगट्टाणं पच्छा तोरणहाणं एते वज्जिय तत्थ नावाए अणाबाहे ठाणे ठायति 'उवउत्तोऽत्ति नमोकारपरायणो सागारपच्चक्खाणं पच्चक्खाओ य ठाति जया पुण पत्तो तीरं तदा णो पुरतो उत्तरेजा मा महोदगे निब्बुडेजा न य पिट्टतो मा सा अवसारेज्जा नावाए तद्दोसपरिहरणत्थं माझे उत्तरियवं, तत्थ य उत्तिण्णेण इरियावहियाए उस्सग्गो कायदो, जदि वि न संघट्टति दगं 'दतिओडु व तुबेसु वि एसविही होति संतरणे' नवरं 'ठाणतिय मोत्तुं । णावत्ति दारं गतमिति श्रीनिशीथचूर्णिपीठिकागतं तथा-ऊणाइरित्तमासे, अट्ठ विहरिऊण गिम्हहेमंते । एगाई पंचाई, मासं च जहा समाहीए ॥ 1 ॥ चत्तारि हेमंतिया ॥ 14 ॥
Page #299
--------------------------------------------------------------------------
________________ मासा चत्तारि गिम्हिया मासा एते अट्ट UNA अतिरित्ता वा विहरित्ता भण्णति, पडिमा पडिवण्णाणं एगाहो अहालंदियाणं पंचाहो जिणकप्पियाणं सुद्धपरिहारियाण थेराण य मासो जस्स जहा णाणदंसणचरित्तसमाही भवति, सो तहा विहरिता वासाखेत्तं उवेति ॥ 1 ॥ कहं पुण UNA अतिरित्ता वा उडुबद्धिया मासा भवंति ? तत्थ UNA-काऊण मासकप्पं, तत्थेव उवागयाण जयणाए । चिक्खल्लवासरोहेण, वा वि तेण ट्ठिया UNA ॥ 2 ॥ जत्य खेत्त आसाढमासकप्पो को तत्थेव खेते वासावासत्तेण उवागया, एवं UNA अट्टमासा आसाढमासे अनिर्गच्छतां सप्तविहरणकाला भवन्तीत्यर्थः, अहवा इमेहिं पगारेहिं UNA अट्टमासा हवेज सचिक्खल्ला पंथा वासं वा अजवि णोवरमते णयरं वा रोहित बाहिं वा असिवादिकारणा तेण मग्गसिरं सत्वं ठिआ, अतो पोसादीया आसाढंता सत्त विहरणकाला भवंति ॥ 2 ॥ इयाणि जहा अतिरित्ता अट्टमासा विहारो तहा भण्णइ-वासाखित्वालंभे, अद्धाणाईसु पत्तमहिगाओ, साहगवा धारणं, अपडिक्कमिड जै वयंति ॥ 3 ॥ आसाढसुद्धेवासावासपाउग्गं खेत्तं मग्गंतेहिं ण लद्धं ताव जाव आसाढचाउम्मासाओ परओ सवीसतिराए मासे अतिकदे लद्धं ताहे भद्दवयजोण्डपंचमीए पज्जोसवंति एवं णव मासा वीसइ राया विहरणकालो दिट्ठो एवं अतिरित्ता अट्टमासा, अहवा साहू अद्धाणपडिवण्णा सत्थवसेणं आसाढचाउम्मासीओ परेणं पंचाहेण वा दसाहेण वा जाव सवीसैराए वा मासे वासाखेतं पत्ताणं अतिरित्ता अट्ठ मासा विहारो भवति, अहवा सवाघाए अणावुट्ठीर आसोए कत्तिए वा णिग्गयाण अट्ठ अतिरित्ता भवंति,वसहिवाघाए वा कत्तिय चाउम्मासियस्स आरओ चेव णिगया,अहवा आयरियाणं कत्तियपुण्णिमाए परओ वा साहगं। णक्खत्तं न भवति चंदवलाइयं सुंदरं न भवतीत्यर्थः, अण्णं वा रोहगादि कत्तिए सबाघायं जाणिऊण कत्तियचाउम्मासियं
Page #300
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 146 ॥ अपडिकमिडं जया वर्यति तया अतिरिता अट्ठमासा भवंति ॥ 3 ॥ 'एगाई पंचाई मासं व जहा समाहीए ऽत्ति अस्य व्याख्यापडिमा पडिवण्णाणं, एगाहं पंचही तहा लंदे । जिणसुद्धानं मासो, निकारणओ य थेराणं ॥ 4 ॥ पुचद्धं कंठं, ' जिण त्ति जिणकप्पियाणं सुद्धा ति सुद्धपारिहारियाणं सुद्धग्गहणं पच्छित्तावन्त्रपरिहारियनिसेहत्थं थेराणं च एतेसिं मासकप्पविहारों feature - कारणाभावे वाघाए पुण थेरकप्पिया ऊणं अतिरित्तं वा मासं अच्छंति ॥ 4 ॥ ऊणाइरित्तमासा, एवं येराण अट्ठ नावा । इयरे अट्ठ विहरिजं, नियमा चत्तारि अच्छेति ॥ 5 ॥ एवं UNA अतिरित्ता थेराण अट्ठमासा णायवा इतरे णामपमापविण्णा 1 अहालंदिया 2 विसुद्धपारिहारिया 3 जिणकप्पिया य 4 जहा विहारेण अट्ठ विहरिऊण वासारत्तिया ash मासा स णियमा एगखित्ते अच्छेति ॥ 5 ॥ वासावासे कंमि खेत्ते कम्मि काले पविसियवं अतो भण्णआसाढपुण्णिमाए, वासावासम्मि होइ ठायवं । मग्गसिरबहुलदसमी u, जाव एगम्मि खित्तम्मि ॥ 6 ॥ ' ठाय 'इ उस्सग्गेण पज्जोसवेचं अहवा प्रवेष्टव्यम्, तम्मि पविट्ठा उस्सग्गेण कत्तियपुष्णिमं जाव अच्छंति अववारण मग्गसिरबहुलदसमी जाव ताव तम्मि एगखेत्ते अच्छंति दसरायगहणाओ अवबाओ दंसिओ अण्णे वि दोदसराया अच्छेज्जा, अववाएणं मग्गसिरमासं तत्रैवास्ते इत्यर्थः ॥ 6 ॥ कहं पुण वासा पाउमगं खेत्तं पविसंति इमेण विहिणा ? - बाहिट्ठियवसभेहि, वित्तं गाहित्तु वासपाउग्गं । कप्पं कहित्तु ठेवणा, वासाणं सुद्धदसमीए ॥ 7 ॥ ' बाहिट्ठिय ' त्ति जत्थ आसाढमासे कप्पो कओ तत्थ अण्णत्वा सण्णे ठिया वा सामायारी खेत्तं वसभेहिं गाहेन्ति वासासामायारी भावणाए भावयंतीत्यर्थः, तओ कप्पं पज्जोसवणाकप्पं कहित्ता आसाढमुद्धदसमीए वासाणं - वासारत्तस्स ठेवणा कज्जइ, कचित् सावणबहुलस्स पंचा TARXXChh दृचि ॥ 146 ॥
Page #301
--------------------------------------------------------------------------
________________ 1 व पुच्छिएहिं 'अणभिगहियाइय अहवा जति EMISTORGANA इति पाठस्तत्र आसाढपुण्णिमाए पविट्ठा पडिवयाओ आरम्भ पंचदिणा संथारगतणडगलछारमल्लादीयं गेइंति, तम्मि चेव पणगराइए पज्जोसवणाकप्पं कहेंति, ताहे सावणबहुलपंचमीए वासकालसमायारी ठति ॥ 7 ॥ इत्य य अणभिग्गहियं, वीसैरायं सवीसई मासं । तेण परमभिग्गहियं, गिहिणायं कत्तिओ जाव ॥ 8 ॥ इत्य' त्ति एत्य आसाढपुण्णिमाए सावण। बहुलपंचमीए वा पज्जोसविएवि अप्पणो अणभिग्गहिय, बीसैराय सवीमई मासं । तेण परमभिग्गहियं, गिहिणायं कत्तिओ । जाव ॥ 8 ॥ ' itya'tti एत्य आसाढपुण्णिमाए सावणबहुलपंचमीए वा पज्जोसविएवि अप्पणो अणभिग्गहियं अहवा जति गिहत्या पुच्छंति, अजो! तुम्मे एत्थ वरिसाकालं ठिया अह न ठिया ? एवं पुच्छिएहि ' aNabhiggahiya'ti सन्दिग्धं वक्तव्यम् । इह अन्यत्र वाऽद्यापि निश्चयो न भवतीत्यर्थः, एवं सन्दिग्धं कियत्कालं वक्तव्यम् ? उच्यते-" वीस तिराय सवीसति. मासं जति अभिवडियवरिसं तो वीसतिराय जाव अभिहिय अह चंदवरिसं तो सवीसतिरायमासं जाव अणभिग्गहियं भवति, 'तेण' ति तत्कालात्परत अप्पणो आभिमुख्येन गृहीतं अभिगृहीतं इह व्यवस्थिता इति गिहीण य पुच्छताण कहंति इह ठियामो वरिसा कालंति ॥ 8 ॥ किं पुण कारणं वीसैराए सवीसैराए वा मासे गए अभिग्गहियं गिहिणायं वा कह ति आरओ ण कति ? उच्यते-असिवाइकारणेहि, अहवा वासं न सह आरद्धं । अहिवडियंमि बीसाइयरेसु सवीसई मासो ॥9॥क्याइ असिवं भवे आदिग्गहणाओ रायवाई गहणं वा वासं वाण मुह आरई वासितुं एबमाईहि कारणेहि जै अच्छति तो आणादिया दोसा, अहवा गच्छति ततो गिहत्या भणति एते सवण्णुपुत्तगा ण किंचि जाणंति मुसावायं |च भासंति ठितामोत्ति भणित्ता जेण णिम्गया, लोगो वा भणेज्ज साह एत्य परिसार ठिया अवस्सं वासं भविस्सति, ट्टियवरिसं तो बीसतित्यिर्थः, एवं सन्दिग्धं
Page #302
--------------------------------------------------------------------------
________________ गचा चार SETIMEANS ॥ 147 // तो धणं विकिणाति लोगो घराईणि छादेति हलादिकं माणिवासं ठवेति, अभिग्गहिए गिहिणाए य.आरओ कए जम्हाएवमादिया अधिकरणदोसा तम्हा अभिवडियवरिसे वीसतिराए गए गिहिणायं करेंति तिमु चंदवरिसेसु सवीसतिराए मासे । गए गिहिणायं करेंति, जत्य अधिमासगो पडति वरिसे तं अभिवडियं वरिस भण्णइ, जत्य ण पडति तं चंदवरिसं, सो य अधिमासगो जुगस्स अंते मज्ज्ञ वा भवति, जै अंते तो णियमा दो आसाढा भवंति अह मज्झे तो दो पोसा, सीसो । पुच्छति कम्हा अभिवडियवरिसे वीसतिरायं चंदवरिसे सवीसतिमासो ? उच्यते-जम्हा अभिवड्ढियवरिसे गिम्हे चेव सो मासो अतिकतो तम्हा वीसदिणा अणभिग्गहियं तं कीरति इयरेसु तिसु चंदवरिसेसु सवीसैमासो इत्यर्थः ॥ 9 ॥ एत्य उ पणगं पणगं कारणियं जा सवीसई मासो । सुद्धदसमीठियाण, आसाढी पुन्निमोसरणं ॥ 10 ॥ एत्थओ-आसाढपुण्णिमाए ठिया डगलादीयं गेण्हंति पज्जोसवणकप्पं च कति पंचदिणा ततो सावणबहुलपंचमीए पज्जोसर्वेति वासखित्ताभावे कारणेण पणगे संवुर्3e दसमीए पज्जोसवेंति एवं पण्णरसीए एवं पणगवुट्टी ताव कजति जाव सवीसतिमासो पुण्णो सो य सवीसति मासो भद्दवयसुद्धपंचमीए पुज्जति, अह आसाढसुद्धदसमीए वासाखितं पविट्ठा अहवा जत्थ आसाढमासकप्पो को तं वास2 पाउग्गं खेतं अण्णं च णत्थि वासपाउग्गं ताहे तत्थेव पज्जोसवेंति वास वा गाढं अणुवरयं आढत्तं तत्थेव पज्जोसवेंति, एका रसीओ आढवेउं डगलादीयं गेण्हति पज्जोसवणाकप्पं कहेंति, जाहे आसाढपुण्णिमाए पज्जोसवेंति एस उस्सग्गो सेसकालं पज्जोसवेंताणं अववाओ, अववाएवि सवीसतिरायमासाओ परेण अतिक्कमे बटुंति, सवीसतिराएमासे पुण्णे जदि वासा। खेत्तं ण लब्भति तो रुक्खहेद्वावि पजोसवेयवं, तं च पुण्णिमाए पंचमीए दसमीए एवमादिपवेसु पज्जोसवेयत्वं णो अपवेसु, RAILERY 1147 ॥
Page #303
--------------------------------------------------------------------------
________________ सीसो पुच्छति इयाणि कई चउत्थीए अपवे पज्जोसविज्जति ? आयरिओ भणति कारणिया चउत्थी अज्जकालगायरिएण पवत्तिया, कई भण्णते कारणं, कालगायरिओ विहरंतो उल्नेणि गओ, तत्थ वासावासं ठितो, तत्य णयरीए बलमित्तो राया, | तस्स कणिट्ठो भाया भाणुमित्तो जुवराया, तेसिं भगिणी भाणुसिरो नाम, तस्स पुत्तो बलभाणू णाम, सो य पगतिभद्दविणीययाए साहू पज्जुवासति, आयरिएहिं सो धम्मो कहिओ पडिबुद्धो पनाविओ य, तेहि य बलमित्तभाणुमित्तेहि कालगज्जो पजोसविए णिविसओ को । केइ आयरिया भणंति-जह बलमित्तभाणुमित्ता कालगायरियाणं भागिणेज्जा भवंति, माउलेत्ति काउं महंत आयरं करेंति अब्भुट्ठाणादियं, तं च पुरोहियस्स अप्पत्तियं भणति य एस मुद्धपासंडो वेदादिबाहिरो रण्णो अग्गओ पुणो पुणो उल्लवंतो आयरिएण णिप्पिट्टप्पसिणवागरणो कओ, ताहे सो पुरोहिओ आयरियस्स पदुट्ठो रायाणं अणुलोमेहिं विपहिणामेति एरिसा महाणुभावा एतो जेण पहेणं गच्छति तेण पहेणं जै रायाणो गच्छंति पयाणि वा अकति तो असेयं भवति तम्हा विसजेहि ताहे विसजिया । अन्ने भणति-रण्णा उवाएणं विसज्जिया कथं सबंमि नयरे किल रन्ना असणा काराविया ताहे निग्गया, एवमादियाण कारणाण अण्णतमेण णिग्गता, विहरंता पतिद्वाणं नगरं तेण पट्ठिया, पतिढाणसमणसंघस्स य अन्जकालगहि संदिढे जावाहं आगच्छामि ताव तुम्भेहि णो पज्जोसवियत्वं तत्य य सायवाहणो राया सावओ, सोय कालगज ऐंत सौं णिग्गओ अभिमुहो समणसंधो य महाविभूतिए पविट्ठो कालगन्जो, पविढेहि य भणि भद्दवयसुद्धपंचमीए पज्जोसविज्जति समणसंघेण पडिवन्नं, ताहे रण्णा भणियं-तद्दिवसं मम लोगाणुवत्तीए इंदो अणुजाएयवो होहित्ति साहू चेतिएण पज्जुवासेस्संतो छट्ठीए पज्जोसवणा किज्जौ, आयरिएहिं भणियं-ण वति
Page #304
--------------------------------------------------------------------------
________________ IARI गच्छा चार 148 ॥ ऐक्कमेड, ताहे रप्णा भणिय तो अणागय चउत्थीए पज्जोसविज्जति, आयरिएण भणियं-एवं भवौ ताहे चउत्थीए पज्जोसविय, एवं जुगप्पहाणेहि चउत्थी कारणे पवत्तिता सञ्चेवाणुमया सद्दसाहूण, रण्णा अंतेउरियाओ भणिया-तुम्मे अमावासाए उववासं काउं पडिवयाए सबखज्जभोज्जविहीहिं साधू उत्तरपारणाए पडिलामेत्ता पारेह, पज्जोसवणाए अट्ठमंति काउं पाडिवयाए उत्तरपारणयं भवति, तं च सबलोगेणवि कयं ततो पभिति मरहट्ट विसए समणपूअओत्ति छणो प्च्त्तो। 'आसाढी पुण्णिमोसरणं 'ति आसाढपुण्णिमाए ओसरणं वासारत्तठवणा भवति ॥ 10 ॥ इयाणि पंचगपरिहाणीमधिकृत्य कालावग्रह उच्यते-इय सत्तरी जहन्ना, असीइनौइंदसुत्तरसयं च । जै वासइ मग्गसिरे, दस राया तिण्णि उक्कोसो॥11॥ इति-उपप्रदर्शने, जे आसाढचाउम्मासियाओ सवीसतिराए मासे गए पज्जोसवेंति, तेसि सत्तरि दिवसा जहन्नो वासाकालोग्गहो वह सत्तरी ? उच्यते-चउण्डं मासाणं वीसुत्तरं दिवससयं भवै सवीसैमासो पण्णास दिवसा ते वीसुत्तरमज्झाओ सोधिओ सेसा सत्तरी 70 जहन्नवासाकालोन्गहो भवति 1, जे भद्दवयबहुलदसमीए पज्जोसवेंति, तेसि असीई 80 दिवसा मज्झिमो वासकालोग्गहो भवति 2, जे सावणपुणिमाए पज्जोसवेंति तेसि णौती 90 चेव दिवसा मज्झिमो चेव वासाकालो। गहो 3, जे सावणबहुलदसमीए पज्जोसर्वेति तेसि दसुत्तरं110 दिवससय मज्झिमो चेव वासाकालोग्गहो भवै 4, जे आसाढ पुणिमाए पज्जोसवेति तेसि वीसुत्तरं दिवससय जेट्टो वासुग्गहो भवति 5 / एवं सेसंतरेसु वि दिवसपमाणं वत्तत्वं, एवमादिप्पगारेहि वरिसारत्तं एगखित्ते करिय कत्तिअचाउम्मासिअपडिवयाए अवस्सं णिग्गंतवं । अह मग्गसिरमासे वसति चिक्खलजलाउला पंथा तो अववारण एक उक्कोसेणं तिष्णि वा दस राया 30 जाव तमि खेत्ते अच्छंति मग्गसिरपौर्णमासीं Fu Cai Ping Tu Xing WW // 14 //
Page #305
--------------------------------------------------------------------------
________________ यावदित्यर्थः, मग्गसिरपुप्णिमाए परओ जदिवि सचिवखल्ला पंथा वास वा गाढं अणवस्य वासति जदि विप्लक्तैहि गम्मै । तहावि अवस्सं णिग्गंतवं, अहण णिग्गछति तो च उगुरुगा एवं पंचमासिओ जेट्ठोमगहो जाओ॥11॥ काऊण मासकप्पं, तत्थेव ठियाण जाव म्ग्ग्सिरो। सालंबणाण छम्मासिओ उ जिदुग्गहो होइ ॥ 12 ॥ जम्मि खित्त को आसाढमासकप्पो तं च वासावासपाउम्गं खितं अन्नंमि अलद्धे वासपाउग्गे खित्ते जत्थ आसाढमासकप्पो को तत्थेव वासावासं ठिया तीसे वासावासे चिक्खल्लाइएहि कारणेहिं तत्येव मग्गसिर ठिया, एवं सालंबणाण कारणे अववाएण छम्मासिओ जिट्ठोग्गहो भवतीत्यर्थः ॥ 12 ॥ जै अत्थि पयविहारो, चउपाडिवयंमि होइ निग्गमाणं । अहवावि अणिताणं, आरोवणपुत्वनिहिट्ठा ॥ 13 ॥ जै कद्दमवुट्ठिमाइकारणाभावाओ पदमचारो अत्थि तओ वासाखेते णिबिग्घेण चौरो मासा अत्थिउ~ कत्तियचाउम्मासं पडिक्कमिङ मग्गसिरबहुलपडिवयाए णिग्गंतवं, एसा चेव चउपाडिवयं चउपाडिवए अणिताणं अविसहाओ एस चेव चौलहू सवित्थारो जहापुत्वं वण्णिओ णियत्तियमुत्ते संभोगसुत्ते वा तहा दाय्बो॥13॥ चउपाडिवए अप्पत्ते अतिकते वा णिग्गए कारणे णिद्दोसो तत्य अपत्ते इमे कारणा-राया सप्पे कंथ, अगणिगिलाणे य थंडिलस्ससई । एएहि कारणेहि, अप्पत्ते होइ निमामणं ॥14॥राया 8o सप्पो वा वसहिं पविट्ठो कुंथूहि वा सही संसत्ता अगणीणा वा वसही दड्ढो गिलाणस्स पडिचरणट्ठा गिलाणस्स वा ओसहहेऊ थंडिलस्स वा असतीए एतेहिं कारणेहि अप्पत्ते चउपाडिवए निग्गमणं भवै ॥ 14 ॥ अहवा इमे कारणा-काइयभूमी संथारए अ संसत्त दुल्लहे भिक्खे । एएहि कारणेहि अप्पत्ते होइ निग्गमणं ॥ 15 ॥ काइयभूमी संसत्ता, संथारगा वा संसत्ता दुल्लभं वा भिक्खं जायं आयपरसमुत्थेहिं वा दोसेहिं मोहोदओ
Page #306
--------------------------------------------------------------------------
________________ गच्छा चार्॥142॥ जाओ असिर्व वा उप्पणं एतेहिं कारणेहि अप्पत्ते णिग्गमणं भवति ॥ 15 ॥ चउपाडिवए अतिकते निग्गमो इमेहि कारणेहि-वासं वा नोवरमई, पंथा वा दुग्गमा सचिक्खल्ला । एएहिं कारणेहिं ऐकते होइ निग्गमणं ॥ 16 ॥ ऐकंते वासाकाले वासे नोवरमै पंथा वा दुग्गमा ऐजलेण सचिखल्ला य एवमाइएहिं कारणोह चउपाडिवए ऐकते णिग्गमणं भवति । 16 ॥ अहवा इमे कारणा बाहि-असिवे ओमोदरिए, रायदुढे भये व गेल्न्ने। एएहि कारणेहिं ऐकते होइ निग्गमणं ॥ 17 ॥ बाहिं असिवं ओम वा बाहिं वा रायदुई बाहिं चोरादिभयं वा आगाढं-आगाढकारणेण वा ण णिग्गच्छंति, एएहि कारणेहिं चौ पडिवए अतिकंते अणिग्गमणं भवति । 17 / " इति पर्युषणाकल्पनियुक्तिचूर्णिनिशीथदशमोद्देशकचूर्णिगतमिति । गाथाछ्न्द्ः॥132॥ तम्मूलं संसारं, जणेइ अज्जा वि गोयमा ! नूणं । तम्हा धम्मुवएसं, मुत्तुं अन्नं न जासिज्जा ॥ 133 ॥ ॥ व्याख्या-'तम्मूलं.' तद्धर्मोपदेश व्यतिरिक्तं वाक्यं तन्मूलं कारणं यत्र संसारजनने तत् तन्मूलं तद्यथा स्यात्तथा । हे गौतम ! आर्याऽपि-साध्व्यपि नूनं-निश्चितं संसारं जनयति-वर्द्धयति ysmaaditishessH| तस्माद्धर्मोपदेश मुक्त्वाऽन्यत् । वचनमार्या न भाषते इति । गाथाछ्न्द्ः॥133॥ मासे मासे उ जा अज्जा, एगसित्थेण पारए । कलहे गिहत्थभासाहि, सघं तीइ निरत्थयं ॥ 134 ॥ व्याख्या-'मासे mA0' मासे मासे उ इत्यत्र "क्रियामध्येऽध्वकाले पञ्चमी च" (2-2-110) इति सूत्रेण सप्तमी ॥ 14 ॥
Page #307
--------------------------------------------------------------------------
________________ वीप्सायां द्विर्वचनं तुश्चैवकारार्थः, ततश्च मासे मासे एव न खर्द्धमासादौ या आर्या-साध्वी एकसिक्थेन - एककणेन पारयेत् - पारणकं कुर्यात् ' कलहे ऽत्ति कलहेच्च - कलहं कुर्यात् गृहस्थभाषाभिर्मर्मोद्घाटनशापप्रदानजकारमकारादिवचनैरित्यर्थः । अथवा कलहे - राठौ गृहस्थभाषाभिः क्रियमाणे सतीति शेषः । सर्वं तपःप्रभृतिधर्मानुष्ठानं तस्या निरर्थकं निष्फलमिति । विषमाक्षरेति गाथाछन्दः ॥ 134 ॥ इत्येवं वर्णितं यविनीस्वरूपम्, अथ ग्रन्थकृद् येभ्यो ग्रन्थेभ्यो यदर्थं चाऽयं गच्छाचारः समुद्धृतः तद्दर्शनायाह महानिसीह कप्पाओ, ववहाराउ तहेव य । साहु साहुणि अट्ठाए, गच्छायारं समुट्ठिओ ॥ 135 ॥ व्याख्या -' महानि0' महानिशीथात्कल्पात् - बृहत्कल्पात् तथैव च व्यवहारात् छेदग्रन्थरूपादेव साधुसाध्वीनामर्थाय - कार्यायायं गच्छाचारः समुद्धृतो नपुंसकत्वमत्र प्राकृतत्वादेवेति । विषमाक्षरेति गाथाछन्दः ॥ 135 ॥ अथ ग्रन्थकदेवस्य ग्रन्थस्याध्ययनविधिमुपदिशन्नाह - परंतु साहुणो एयं, असज्झायं विवज्जिनं । उत्तमं सुअनिस्संद, गच्छायारं सुजत्तमं ॥ 136 ॥ व्याख्या -' पढेतु 0 ' पठन्तु साधवः उपलक्षणत्वात् साध्ध्यश्च एतद् ' गच्छायारं 'ति गच्छाचारभिधमकीर्णकं किं कृत्वा विवर्ण्य परित्यज्य किं ' असज्झायं 'ति अस्वाध्यायिकं आकाशभवादिभेदभिन्नं स्वाध्यायविघातकृत्, यत उक्तम्स्थानाङ्गदशमस्थाने - " दसविहे अंतलिक्खिए असज्झाइए पन्नत्ते तं जहा - उक्कावाए 1, दिसिदाहे 2, गज्जिए 3, विज्जुए आर्थ्क्रन्ति
Page #308
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 150 ॥ 4, निग्याए 5, जुवए 6, जक्खालित्तए 7, थूमिआ 8, महिआ 9, रयौग्याए 10 / अंत0 आकाशभवं asa0 ' स्वाध्यायो वाचनादिपञ्चविधो यथासम्भवं यस्मिन्नस्ति तत्स्वाध्यायिकं तदभावोऽस्वाध्यायिकम्, दिसि0 एकतरदिग्विभागे महानयरप्रदीपनकमिव य उद्योतो भूमावप्रतिष्ठितो गगनतलवर्ती स दिग्दाहः 2, निर्घातः साभ्रे निरभ्रे वा गगने व्यन्तरकृतो महागर्जितध्वनिः 5, सन्ध्याप्रभा चन्द्रप्रभा च यद्युगपद् भवतः तद् 'जुबगेऽत्ति भणितं सन्ध्याप्रभाचन्द्रप्रभयोमिश्रत्वमिति भावः, तत्र चन्द्रप्रभाता सन्ध्याऽपगच्छन्ती न ज्ञायते शुक्लपक्षप्रतिपदादिषु सन्ध्याछेदे वा ज्ञायमाने कालवेलां न जानन्त्यतस्त्रीणि दिनानि प्रादोषिकं कालं न गृहन्ति ततः कालिकस्यास्वाध्यायः स्यात् 6, यक्षादीप्तं आकाशे भवति । एतेषु स्वाध्यायं कुर्वतां क्षुद्रदेवता छलनां करोति 7, धूमिकामहिकाभेदो वर्णतो धूमाकारा धूम्रेत्यर्थः 8, महिका-प्रतीता एतच्च द्वयमपि काचिकादिषु गर्भमासेषु भवति 9, विस्रसापरिणामतः समन्ताद्रेणुपतनं रज उद्घातो भण्यते 10, दसविहे ओरालिए असज्झाइए पन्नत्ते. तंजहा-अट्ठी 1 मंसे 2 सोणिए 3 असुइसामंते 4 सुसाणसामंते 5 चंदोवराए 6 सूरोवराए 7 पडणे 8 रायवुग्गहे 9 उबस्सयस्स अंतो उरालिए सरीरे 10 / अशुचीनि-अमेध्यानि मूत्रपुरीषादीनि तेषां सामन्त। समीपम् 4, शबस्थानसमीपम् 5, चंदो0 चन्द्रसूर्यग्रहणे इत्यर्थः 6, 7, पतन-मरणं राजाऽमात्यसेनापतिग्रामभोगिकादीनाम् 8, राज्ञां सङ्घामः उपलक्षणाखात् सेनापतिग्रामभोगिकमहत्तरपुरुषस्त्रीमल्लयुद्धान्यस्वध्यायिकम् 9, मनुष्यादिसत्कं शरीरक यद्भिन्नं भवति तदा हस्तशताऽभ्यन्तरेऽस्वाध्यायिकम्भवति अथानुद्भिनं तथापि कुत्सितत्वादाचरिताच हस्तशतं vaya'te परिष्ठापिते तु तत्र तत्स्थानं शुद्धं भवति 10 / तथा विस्तरतोऽस्वाध्यायिकस्वरूपं श्रीनिशीथसूत्रैकोनविंशोद्देशकश्रीआव 150 ॥
Page #309
--------------------------------------------------------------------------
________________ श्यकनियुक्त्यादिष्वस्तीति किंम्भूतं गच्छाचारं उत्तम-प्रधानं एतदुक्तानुष्ठानपालनपरायणानामवश्यं स्वर्गसुखावाप्तिनिबन्धनत्वात् , तथा 'सुअनिस्संद 'ति सिद्धान्तोपनिषद्भुतं तथा मुत्तमम्-उत्तमोत्तमं एतत्प्रणीताचारसम्यक्समाचरणचतुरान्तस्करणवाकायानामवश्यमेव चतुर्वर्गप्रवेकापवर्गः शर्मसंसर्गसंसिद्धिहेतुखात् , नन्वत्राध्ययने साधव एवाधिकारिण उक्ताः, किं न श्राद्धादयः ? उच्यते-आगमे तेषां वाचनाप्रदानप्रतिषेधात् । उक्तश्च-"जे भिक्खु वा भिक्खूणी वा अण्णउत्थियं वा गारत्थियं वा वाएइ वायंतं वा साइज्जइ" इत्यादि निशीथसूत्रस्यैकोनविंशतितमोद्देशकमान्ते अस्य चूर्णि:-"जे अण्णौत्यियं । वा गारत्थिय वा इत्यादि जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा वायणं पडिच्छईत्यादि. एवं पासत्ये दो सुत्ता ओसण्णे दो कुसीले दो संसत्ते दो णितिए दो एतेसिं वायणं देइ पडिच्छइ भावतेणो वा सन्चेसु अहाच्छंदवज्जिएसु चौलहुं ॥ अहवा अत्थे चउगुरुं, अहाछंदे सुत्ते चउगुरुं अत्थे छल्लहं इत्यादि, तथाभावे कारणे वाएजावि 'पञ्चज्जाएगाहा' गिहि अण्णपासंडिं वा पचज्जाभिमुहं सावगं वा छज्जीवणियति जावमुत्तओ, अत्यओ जावपिंडेसणा एस गिहत्यादिसु अववादो इत्यादि । इत्यनुष्टुप् छन्दः ॥ 136 ॥ अथ साधुसाध्वीनामेतत् प्रकीर्णकनिर्णीताचारयथावत्समाचरणोपदेशं तत्समाचरणफलगर्भ प्रकटयन्नाहगच्छायारं सुणित्ताणं, पठित्ता भिक्खुभिक्खुन्नी। कुणंतु जं जहा भणियं, इच्छंता हियमप्पणो ॥ 137 ॥ व्याख्या-'गच्छाया0' एतत् 'गच्छायारं 'ति गच्छाचाराभिधप्रकीर्णकं श्रुत्वा-गुरुमुखाद्विधिना निशम्य, णमिति
Page #310
--------------------------------------------------------------------------
________________ गच्छा चार वाक्यालङ्कारे पठित्वा च-मूत्रतोऽर्थतश्च विधिनैवाधीत्य भिक्षवो भिक्षुण्यश्च आत्मनो हितमिच्छन्तो यद्ययात्र भणितं तत्तथा कुर्वन्त्विति । विषमाक्षरेति गाथाछ्न्द्ः॥137॥ इति श्रीमत्तपागच्छनभोनभोमणिभट्टारकपुरन्दरश्रीआनन्दविमलसूरीश्वरचरणाम्भोजरजश्चञ्चरीकायमाणपण्डितश्रीविजयविमलगणिविरचितायां गच्छाचारप्रकीर्णकटीकायां साध्वीस्वरूपनिरूपणाधिकारस्तृतीयः समाप्तः ॥ 3 ॥ तत्समाप्तौ च समाप्तेयं श्रीगच्छाचारप्रकीर्णकटीका ॥ ॥ 15 ॥ प्रायः स्वकीयोदितमप्यतादृशं, सर्वाङ्गभाजां जगतीह रोच्ते। इयं मदुक्तिस्तु ममैव नो तया, कथं परेषां रुचये भविष्यति? नाभूवृद्धकृता वृत्ति-रस्यादर्शास्तु भूरिशः । ta'thApyasti गुरूपास्तिः, समस्त स्वस्तिदाऽश्मनः ॥ 2 ॥ यदत्र मतिवैगुण्याद्, ग्रन्थानभ्यासतस्तथा । भ्रमादा विवृतं सार्वा''-गमेनामा विरोधभाक् ॥ 3 ॥ विभक्त्यादिविरुद्धञ्च, मिथ्यादुष्कृतमस्तु तत् । शोधयन्तु च तत्वज्ञाः, कृत्वा तत्र घृणां मयि ॥ 4 ॥ युग्मम् ॥ विचारोपनिषद्भेदसमुच्चयचिकीर्षया । गच्छाचाराभिधग्रन्थ-वृत्तिनिर्मितवानहम् ॥ 5 ॥ ॥ अथ प्रशस्तिर्लिख्यते ॥ प्रकटितजगदानन्दः सुरतरुमणिसुरभिमहिमरमणीयः । प्रगते हितप्रणेता, शासननेता जयति वीरः ॥ 1 ॥ तत्पट्टोदयभानु-गणी सुधर्मा यथार्थनामाऽभूत् । बोधितशरशतचौरः श्रीजम्बूंः केवली चरमः ॥ 2 ॥ श्रीमान् प्रभस्वामी, गणनाथो गुन्न्म्न्निस्लिल्नाथ्ः। शय्यम्भवोऽपि मूरि-भणकपिता समजनिष्ट त्त्ः॥3॥ ॥ 15 ॥
Page #311
--------------------------------------------------------------------------
________________ निजगतिनिर्जितभद्रा, कृतभद्रः श्रीगणी यशोभद्रः । तत्प? श्रीमन्तौ सम्भृतिविजयसुभद्रबाहुगुरू ॥ 4 ॥ श्रुतकेवलीह चरमः, स्थूलीभद्रस्तयोविनेयोऽभूत् । शिष्योत्तमौ तदीयौ, मूरिमहागिरिमुहस्तिगुरू ॥ 5 ॥ जिनकल्पसुपरिकर्मः प्रथमः प्रथयान्वितः प्रथयतिस्म । श्रेणिकतः प्रति सम्पति-नृपं द्वितीयः स्म बोधयति ॥ 6 ॥ तदनु च मुहस्तिशिष्यौ, कोटिककाकन्दकावजायेताम् । सुस्थितसुप्रतिबुद्धौ, कौटिकगच्छस्ततः समभूत् ॥ 7 ॥ तत्रेन्द्रदिन्नसूरि-भगवान् श्रदिन्नसंज्ञसूरीन्द्रः । तस्य पट्टे सिंहगिरिगिरिरिव धीरो गिरिग्भीर्ः॥8॥ समजनि वर्जस्वामी, जृम्भकदेवार्पितस्फुरद्विद्यः । बाल्येऽपि जातजाति-स्मृतिः प्रभुश्वरमदशपूर्वी ॥ 9 ॥ shriivjrsensNjnysttpttttpuurvaadricuulikaadityH| मूलं चान्द्रकुलस्या-जनि च ततचन्द्रसूरिगुरुः ॥ 10 ॥ पूर्वगतश्रुतजलधि-स्तस्मात्सामन्तभद्रसूरीन्द्रः । श्रीमांश्च देवमूरिस्तदीयपट्टेऽभवद् वृद्धः ॥ 11 ॥ प्रद्योतनाभिधान-स्ततोऽपि सूरीन्द्रमानदेवाख्यः । शान्तिस्तवेन मारिं, yo jahe devtaabhyrcyH||12|| श्रीमानतुङ्गमरिः कर्त्ता भक्तामरस्य गणभर्ता । श्रीमान् वोरः मूरि-स्ततोऽपि ज्य्देव्सूरीन्द्र्ः॥ 13 ॥ श्रीदेवानन्दगुरु-विक्रममूरिगुरुश्च नरसिंहः । बोधितहिंसकयक्षः क्षपणकजेता सैंमुद्रोऽय ॥ 14 ॥ हरिभद्रमित्रमभवत् , सूरिः पुनरेव मानदेवगुरुः । विधंघप्रभश्च मूरिस्तस्मात् सूरिज्यान्न्द्ः॥15॥ श्रीमविप्रभगुरुर्गरिमागारं गुरुयशोदेवः । सद्युम्नः प्रद्युम्नाभिधश्च सूरिस्ततोऽप्यासीत् ॥ 16 ॥ विहितोपधानवाच्य-ग्रन्थस्तस्माच्च मौनदेवाख्यः । सूरिः समजनि भूयो, मानवदेवाचितः सततम् ॥ 17 ॥
Page #312
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 152 ॥ केचिदिदं सूरिद्वयमिह न वन्दति । तस्माच विमलचन्द्रः, सहेमसिद्धिर्बभूव सूरिव्र्ः। उद्योतनश्च मूरि-दरितदुरिताङ्करन्यूहम18 अथ युगनवनन्द 994 मिते, वर्षे विक्रमनृपाद तिक्रान्ते । पूर्वावनितो विहरन, सोऽर्बुदमुगिरेः सविधमागात् ॥ 19 ॥ तत्र वटेलीखेटक-सीमावनिसंस्थवरतरवटाधः । मुमुहूर्ते स्वपदेऽष्टौ, सूरीन् स स्थापयामास ॥ 20 ॥ युग्मम् ख्यातस्ततो गणोऽयं, वटगच्छाह्वोऽपि वृद्धगच्छ इति । अभवत्तत्र प्रथमः, सूरिश्र सादेवाह्व्ः॥21॥ रूपश्रीरिति नृपति-प्रदत्तविरुदोऽथ देवमूरिरभूत् । श्रीसर्वदेवमूरिर्जज्ञे पुनरेव गुरुच्न्द्र्ः॥22॥ जातौ तस्य विनेयौ, सूरियशोभद्रनेमिचन्द्राही । ताभ्यां मुनीन्द्रचन्द्रा, श्रम निचन्द्रो गुरुः समभृत् ॥ 23 ॥ श्रीअजितदेवमूरि, प्राच्यस्तस्माद्रभूव शिष्यवरः । वादीति देव सूरिद्वितीयशिष्यस्तदीय इह ॥ 24 ॥ तत्रादिमावभासे, गुरुर्विजयसिंहः । तस्याप्युभौ विनेयौ बभूवतुर्भूमिविख्यातौ ॥ 25 ॥ ख्यातस्तत्र शतार्थी, सोमप्रभमूरिपुङ्गवः प्रथमः । श्री मणिरत्नगणीन्द्रो, गुणगणमणिनीरनिधिरन्यः ॥ 26 ॥ शिष्या मणिरत्नगुरो-स्ततो जगच्चन्द्रसूरयोऽभूवन् । भूतल विदिता नूतन-वैराग्यावेगभाजस्ते ॥ 27 ॥ श्रीचैत्रगणाम्भोधौ, विधूपमाद्देवभद्रगणिमिश्रात् । उपसम्पन्नाश्चरण, विधिना संवेगवेगवतः ॥ 28 ॥ आचामाम्लाख्यतपोऽभिग्रहवन्तो व्यधुर्विधूतमलाः कर टितरणि 1285 वर्षे, ख्यातस्तत इति तपागच्छ vishesskm॥ तेपामुभौ विनेयौ, देवेन्द्र गणीन्द्रविजयचन्द्राहौ । श्रीदेवेन्द्रगुरोरपि, शिष्यौ धौ भूतलख्यातौ ॥ 30 ॥ श्रीविद्यानन्दगणी प्रथमोऽन्यो धर्मघोपमूरिरिति । अथ सोमप्रभमूरिस्तस्य विनेयास्तु च्त्वार्ः॥ 31 ॥
Page #313
--------------------------------------------------------------------------
________________ श्रीविमलप्रभसूरिः 1, shriiprmaanndsuurigururaajH2| श्रीपञ्च तिलकसरि 3-गणतिलकः सोमतिलकगुरु 4 ॥ 32 ॥ श्रीसोमप्रभसूरे, पट्टे श्री स्मितिल्क्मूरिन्द्राः। तेषां त्रयो विनेया-स्तत्र श्रीचन्द्रशेखरः प्रथमः ॥ 33 ॥ मूरिजयानन्दोऽन्य स्तृतीयका देवसुन्दरा गुरवः । श्रीसोमतिलकसूरेस्त एव प्त्त्त्ताम्ब्रादित्याः॥ 34 ॥ तेषां च पश्च शिष्याः, प्रथमे श्रीज्ञानसागरा गुरवः । कुलमण्डना द्वितीयाः श्रीगुणरत्नास्तृतीयाश्च ॥ 35 ॥ तुर्या अहार्यवीर्या, गुरवः shriisomsundrprbhvH| आसंश्च पञ्चमा अपि, गुरवः श्रीसाधुरत्नाहाः ॥ 36 ॥ श्रीदेवसुन्दरगुरोः पट्टे shriisomsundrgnniindrH| अभवन् युगप्रधाना, शिष्यारतेषां च पश्चैते ॥ 37 ॥ श्रीमुनिसुन्दरसूरिः 1, श्रीजयचन्द्रो 2 गुरुर्गरिमधाम । श्रीभुवनसुन्दरगुरु 3 जिनसुन्दरमूरि 4 जिनकीर्ती 5 ॥ 38 ॥ श्रीसोमसुन्दरगुरोः, पट्टे मुनिसुन्दरो युग्प्र्व्र्ः। तत्पमुकुटरत्नं, srtneshekhrguruuttNsH||39|| श्राद्धविधिसूत्रवृपया-धनेकसद्ग्रन्थनिर्मितिपटिष्टः । 4क्स्स्मीसाग्र्म्रि-स्त्त्प्त्त्त्त्म्न्न्द्द्न्म्तिग्रिस्स्त्थ्ः॥ 40 ॥ आसीत्तदीयपट्टे, गुरुर्गुणी सुम्तिसाधुसूरीन्द्र्ः। श्रीहेम विमलमूरिस्तदीयपट्टे गुरुः समभूत् ॥ 41 ॥ अथ दुःषमोत्यदोषात् , प्रमादवशचेतसो mmtvbhRtH। abhavan मुनयः प्रायः, svaacaaraacrnnshaithilyaaH|| 42 // किञ्चिभिरीक्ष्याप्यसमासं तत् ,शास्त्रार्थशून्यैः प्रतिभोज्झितैश्च । लुकाधनादेयमतान्धकूपेऽप्यन्धैरिवोच्चैः पतितं प्र्भूतैः॥43 इतश्च । श्रीहेमविमल मूरि-दूरीकृतकल्मषः समूरिगुणम् । ज्ञात्वा योग्यं तूर्ण, धर्मस्याभ्युदयसंसिद्धथै ॥ 44 ॥ सौभाग्यभाग्यपूर्ण, संवेगतरङ्गरानीरनिधिम् । आनन्दविमलमूरिं, स्वपट्टे स्थापयामास ॥ 45 ॥ युग्मम् ॥
Page #314
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 15 ॥ धन्यानगारसंकाशास्तपोभिर्दुस्तपैशम् । स्थूलभद्रोपमा ब्रह्म-चर्यवर्यगुणैरपि ॥ 46 ॥ . . श्रीमदानन्दविमल-प्रभवः शासनाद् गुरोः । शश्वत् शुद्धां क्रियां कर्तु-मकुर्वन्निश्चलं म्न्ः॥47॥ युग्मम् ॥ अथ कुमार्गपतजनतोद्धृती, विनयभावमवाप्य सहायकम् । सविनय नयनिर्मलमानसं, मुदमधाद्विशदां गुरुपुङ्गवः ॥ 48 ॥ श्रीविनयभावसंज्ञै-विज्ञवरैः संयुताः सहायैस्ते । समतासहिता हित्वा, वस्त्रादिपरिग्रहे ममताम् ॥ 49 ॥ श्रीविक्रमनृपकालाद् भुजगजशरशशि 1582 मितेगतेवर्षे । चक्रुश्चरणोद्धरण, शरणं संवेगवेगवताम् ॥ 50 ॥ युग्मम् ॥ तदा च तेषां जगदुत्तमानां, sNvigntaasaarrsprsiktH| म्लानिं गतोऽपीह चरित्रधर्मकल्पद्रुमः पल्लवितो बभूव ॥ 51 ॥ स गुरुग्रिमौदार्य्-स्थैर्यादिगुन्न्सेव्धिः। निर्ममत्वः शरीरेऽपि, तपस्तेपे सुदुस्तपम् ॥ 52 / / अथ तच्छूयतां किश्चि-दालोच्य स्वकपाप्मनः । कृतवानौपवासाणामशीत्याभ्यधिकं शतम् ॥ 53 ॥ अईदादिपदध्यायी, विंशतिस्थानकं तपः । निर्विकारंश्चकारैष, चतुःशतचतुर्थकैः ॥ 54 ॥ cakre punstpst-drissttssssttheshctuHshtprmiteH| विंशतिषष्ठानि ततो, विहरजिनपान् समाश्रित्य ॥ 55 ॥ तोधिपकीरविभोः, पष्ठानि नवेक्षणेक्षण 229 मितानि । पाक्षिकमुखेषु पर्वसु, षष्ठानि बहूनि चान्यानि ॥ 56 ॥ युग्म्म्॥ द्वादशानि प्रभुः पञ्च, चक्रे प्र्थ्म्क्र्म्न्न्ः। तानि पञ्चान्तरायस्य, नवैव दशमानि तु ॥ 57 ॥ दर्शनावरणस्यापि, मोहनीयस्य कर्मणः । अष्टारिंशतिसङ्ख्यानि, विशिष्टाष्टमकानि च ॥ 58 ॥ युग्मम् ॥ अष्टमदशमान्येवं, वेद्ये गोत्रे तथायुपि बहूनि । कृतवान् भगवान्नाम्नो, न च जज्ञे कर्मणस्तु तपः ॥ 19 ॥ 315
Page #315
--------------------------------------------------------------------------
________________ An Zi FRAFIRALFA तपोभिरेवं विहितैरनेकै-रनुत्तरैः श्रीगुरुकुञ्जरोऽसौ । वपुः सुशोषास्तसमस्तदोषः, स्वकं समग्रैर्दुरितैः सहैव ॥ 60 ॥ दन्ति तस्येति जना निरीक्ष्य, निरीहता ज्ञानतपः क्रियाढ्यम् । अवातरत्सर्वगुणः किमेषः, श्रीमान् जगच्चन्द्रगुरुर्द्वितीयः 61 मरुस्थलीमालवगुर्जरात्रा - सौराष्ट्र मुख्येष्वपि मण्डलेषु । हरंस्तमः पङ्कमपास्तदोषः, स सूरिर्भानुर्व्यहरच्चिराय ॥ 62 ॥ क्षितितलतिलके श्रीम-त्यहम्मदावादसंज्ञिते द्रङ्गे । विक्रमनृपतेः समतिक्रान्ते रसनवतिथि 1596 मितेऽब्दे ॥ 63 ॥ विधिना विहिताननः, श्रीमानानन्दविमलसूरीन्द्रः । समवाप नाकसौख्यं, चेतसि nihitaishctuHshrnnaiH||64|| युग्मम् श्रीवर्द्धमानादिह षोडशोभूत्, श्रीचन्द्रसूरिः किल गच्छनेता । श्रीमान् स सूरिस्तु बभूव, सप्त- त्रिंशो बृहद्गच्छपसर्वदेवः 65 तपाभिधादिस्त्विह पञ्चचत्वारिंशो जगच्चन्द्रः मुनीन्द्रचन्द्रः । ततः क्रियोद्धारकृतो मुनीन्द्रा-स्त्रयोदशाः श्रीगुरवो बभूवुः ॥ 66 एवं श्रीवीरजिनात् सन्ततिकृद्गच्छनाथगुरुगणने । आनंन्द विमलगुरवः, श्रीमन्तः सप्तपञ्चाशः ॥ 67 ॥ आसंस्तदीयपट्टे, प्रभवः श्रीविजयदानसूरीन्द्राः । सर्वत्र विजयवन्तो, नयवन्तः समयवन्तश्च ॥ 68 ॥ तेषां पट्टे सम्प्रति, विजयन्ते सर्वसूरिपारीन्द्राः । सुविहितसाधुप्रभवः, श्रीमन्तो ऽहीरविजयाह्वाः ॥ 69 ॥ सौभाग्यमद्भुततरं भाग्यमसाधारणं सदा येषाम् । वैराग्यमुत्तमतमं, चारित्रमनुत्तरतमं च ॥ 70 ॥ येषां दोषांच गुणान्, शक्तौ खलसज्जनौ न जायेताम् । वर्णयितुम सद्भावा- दममितेश्चापि पूज्यानाम् ॥ 71 ॥ श्रीविजयसेनसूरि-प्रमुखैर्मुनिपुङ्गवैः प्रगतदोषैः । सेवितपदारविन्दाः, श्रीगुरवस्ते जयन्तितराम् ॥ 72 ॥ तेषां श्रीसुगुरूणां, प्रसादमासाद्य संश्रुतानन्दः । वेदाग्निरसेन्दु 1634 मिते, विक्रमभूपालतो वर्षे ॥ 73 ॥ KANYANES
Page #316
--------------------------------------------------------------------------
________________ गच्छा चार ॥ 154 ॥ शिष्यो भूरिगुणानां, युगोत्तमानन्दविमलसूरीणाम् । निर्मितवान् वृत्तिमिमा-मुपकारकृते विजयविमलः ॥ 74 युग्मम् ॥ कोविदविद्याविमला, विवेकविमलाभिधाश्च विद्वांसः । आनन्दविजयगणयो, विचिन्तयन्तो गुरौ भक्तिम् ॥ 7 ॥ शोधनलिखनादिविधा-वस्या वृत्तेर्व्यधुः समुद्योगम् । स्युर्बाढमादरपरा, उचिते कृत्ये हि कृत्य्ज्ञ्याः॥76 ॥ युग्मम् ॥ प्रत्यक्षरं गणनया, वृत्तेर्मानं विनिश्चितम् । सहस्राः पञ्च सार्दानि, शतान्यष्टावनुष्टुभाम् ॥ 77 ॥ यावन्महीतले मेरु-र्यावच्चन्द्रदिवाकरौ । तावद्धत्तिरियं धीरे-वयिमानाऽश्नुतां जयम् ॥ 78 ॥ ॥ इति तपागच्छ नभोनभोमणिकलिकालगौतमावतारभट्टारकपुरन्दरश्री6आनन्दविमलसूरीश्वरचरणसरसीरुहरजश्वञ्चरीकायमाण paM0 श्रीविजयविमलगणिविरचितायां गच्छाचाराभिधप्रकीर्णकटीकायां श्रीगुरुपर्वक्रमवर्णनाधिकारः स्माप्त्ः॥ ॥ ग्र्ण्था05850॥ 6 ॥इति श्रीगच्छाचारप्रकीणकं समाप्तम् ॥ AAAAAAmmswwANAS // 15 //