________________
जा गुत्तभयारिणी । तए णं सा काली अज्जा पुप्फचूलाए अज्जाए अंतिए सामाइयमाइयाइँ एक्कारस अंगाईं अहिज्जइ, बहुईं चत्थ जाव विहर, तए णं सा काली अज्जा अण्णया कयाइ सरीरबाउसिया जाया यावि होत्था, अभिक्खणं २ हत्थे धोवेइ, पाए धोवेइ, सीसं धोवेइ, मुहं धोवेइ, यणंतराणि धोवेइ, सीसं धोवेइ, कक्खतराणि गुज्झतराणि धोवेइ, जत्थ २ वि य णं ठाणं वा सेज्जं वा निसीहियं वा चेप, तं पुव्वामेव अब्भुवखेत्ता, तओ पच्छा आसय वा सयइ वा, तए णं सा पुप्फचूला अज्जा कालिं अज्जं एवं वयासी - णो खलु कप्पर देवाणुप्पिए ! समणीणं निग्गंथीणं सरीरबाऊसियाणं होत्तए, तुमं च णं देवाणुप्पिए ! सरीरबाऊसिया जाया, अभिक्खणं २ हत्थे धोवसि जाव आसयाहि सयाहि वा तं तुमं देवाणुप्पिए ! एयस्स टाणस्स आलोएहिजाब पायच्छित्तं परिवज्जाहि । तए णं सा काली अज्जा पुष्फलाए अज्जाए एयमहं नो आढाइ जाव तुसिणीया संचिट्ठर । तए णं ताओ पुप्फचूलाओ अज्जाओ कालि अज्जं अभिक्खणं २ हीलंति जिंदंति खिसंति गरिहंति अवमण्णंति अभिक्खणं २ एयम निवार्रेति । तए णं तीसे कालीए अज्जाए समणीहिं णिग्गंधीहिं अभिक्खणं २ हीलिज्जमाणीए जाव वारिज्जमाणीए इमेयारूवे अज्झत्थिए जाव समुपज्जित्था, जया णं अहं अगारवासमझे वसित्था, तदा णं अहं सयंवसा जप्पभिईं च णं अहं मुंडा भवित्ता अगाराओ अणगारियं पवइया तप्पभिईं च णं अहं परहसा जाया, तं सेयं खलु मम कल्लं पाऊप्पाभायाए रयणीए जाव जलते पाडिकं ऊवस्सयं ऊवसंपज्जित्ताणं विहरित्तए तिकट्टु एवं संपेहेइ कल्लं जाव जलते पाडिक्कं उवस्सयं गिण्हर, तत्थ णं अणिवारिया हट्टिया सच्छंदमई अभिक्खणं २ हत्थे धोवेति जाव सयइ वा, तए णं सा काली अज्जा पासत्या पासत्यविहारी, ओस