SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ त गच्छा चार ॥२३७॥ HIMALAILAICHARYANA ना ओसन्नविहारी, कुसोला २ अहाछंदा २ संसता २ बहूणि वासाणि सामण्णपरियागं पाउणति २ अद्धमासियाए संलेहणाए अप्पाणं झूसेति २ तीसं भत्ताई अणसणाए छेएइ २ तस्स ठाणस्स अणालोइय अपडिकंता कालमासे कालं किच्चा चमरचंचाए रायहाणीए कालवडिसए भवणे उववायसभाए देवसयणिज्जंसि देवदूसंतरिया अंगुलस्स असंखेजभागमित्ताए ओगाहणाए कालीदेवित्ताए उबवण्णा । तए णं सा काली देवी अहुणोववण्णा समाणी पंचविहाए पज्जत्तीए जहा मूरियाभो जाव भासामणपज्जत्तीए, तए णं सा काली देवी चऊहं सामाणियसाहस्सीणं जाव अन्नेसिं च बहूर्ण कालबडिसगभवणवासीणं असुरकुमाराणं देवाण य देवीण य आहेवचं जाव विहरति, एवं खलु गोयमा ! कालीए देवीए सा दिवा देविड़ी ३ लद्धा पत्ता अभिसमण्णागया, कालीए णं भंते ! देवोए केवतियं कालं ठिती पन्नता ? गोयमा ! अट्ठाईजाई पलिओवमाई ठिई पण्णत्ता । काली णं भंते ! देवी ताओ देवलोगाओ अणंतरं उवट्टित्ता कहिं गच्छिहिति ? कहिं उबवजिहिति? गोयमा ! महाविदेहे वासे सिज्झिहिति ५ एवं काली गमेणं राईपमुहाओ वि सहाओ नाया धम्मकहंगबितिअसुयक्खंधाओ आओ, एवं च पासस्स भगवओ सबग्गेणं छउत्तरदुसय २०६ मित्ताओ साहुणीओ बाउसत्ताइणा विराहिअसामण्णाओ भवणवईद ११८ वंतरिंद ६४ सूर ४ चंद ४ सोहम्मी ८ साणिंदाणं ८ अम्गमहिसित्तं पाविऊण वीरस्स पुरओ गोयमाईणं समणाणं नट्टविहि उबदेसित्ता सटाणं गयाओ । तओ चुया महाविदेहे सिज्झिस्सतित्ति । विषमाक्षरेति गाथाछन्दः ॥ ११३ ॥ अथ गाथात्रयेण गच्छपत्यनीकाया दर्शयतिगच्छइ सविलासगई, सयणीअं तूलिअं सविब्बोअं। उबट्टेइ सरीरं, सिणाणमाईणि जा कुणइ।११४॥ ॥१३७॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy