________________
ENSEXY
एज्जाओ एज्नमाणीओ पासति २ हट्टा० खिप्पामेव आसणाओ अब्भुट्टे २ त्ता, सत्तट्टपयाई अणुगच्छति वंदइ २ नमस विलेणं असण ४ पडिला भित्ता, एवं वयासी एवं खलु देवाणुपिया ! अहं अज्जाओ ! रटूकूडेण सद्धिं विऊलाई जाव संवच्छरे २ जुगलं पयामि, सोलसहिं संवच्छरेहिं बत्तीसं दारगरूये पयाया । तए णं अहं तेहिं बहूहिं दारएहिं जाव डिंभयाहि य अप्पेगतिएहिं ऊत्ताणसिज्जएहिं जावमुत्तमाणेहिं दुज्जातेहिं जात्र नो संचाएमि विहरित्तए, तं इच्छामि णं अज्जाओ ! तुम्हें अंतिए धम्मं निसामित्तए । तए णं ताओ अज्जाओ सोमाए माहणीए विचित्तं जाव केवलि०परिकहेति तए णं सा सोमा माहणी तासिं अज्जाणं अंतिए धम्मं सोचा निसम्म हट्ठ०जाव हियया ताओ अजाओ वंदनपंसह २ एवं वयासी - सद्दद्दामि जाओ न पावयणं जान अब्भुट्ठेमि णं अज्जाओ निग्गंथं पावयणं, एवमेयं अज्जाओ जात्र से जहेयं तुब्भे वदह, नवरं अज्जाओ रहकूडं आपुच्छामि, तए णं अहं देवाणुप्पियाणं अंतिअं मुंडा जाव पद्ययामि, अहामुहं देवाणुप्पिए ! मा पडिबंधं । तणं सा सोमा माहणी ताओ अज्नाओ बंदइ नमसइ २ पडिविसज्जति । तए णं सा सोमामाहणी जेणेव रट्ठकूडे तेणेव ऊवागच्छइ २ करयल० एवं वयासी एवं खलु मए देवाणुप्पिया! अज्जाणं अंनिए धम्मे निसंते सेवि अ धम्मे इच्छिए जा efore a f अहं देवाशुप्पिया ! तुमेहिं अन्भणुग्णाया सुखयाणं जाव पवइत्तए । तर णं से ग्टकूडे मोमं माहणिं एवं क्यासीमाणं तु देवाप्पिए! इयाणि मुंडा भवित्ता, जाव पचयाहिं, मुंजाहि ताव देवाणुप्पिए ! मए सद्धिं विउलाई भोग भोगाई, ततो पच्छा भोई सुबयाणं अज्जाणं अंतियं मुंडा जाव पव्वयाहि, तरणं सा सोमा माहणी रट्ठकूडस्स एयम पडिसृणेति, तए णं सा सोमा माहणी व्हाया जाव सरीरा चेडिया चक्कवालपरिकिण्णा साओ गिहाओ निक्खपति २ वेमेलं संनिवेसं
h