________________
चिः
गच्छा चार
कुमारएहि य कुमारियाहि य, डिभिएहिं डिभियाहि य,अप्पेगईएहिं उत्ताणसेज्जाएहिं अप्पेगइएहि य थणियपाएहि अप्पे०पीहगपाएहिं अप्पेगइएहिं परंगणएहिं अप्पेगइएहिं परक्कममाणेहि अप्पे० पक्खोलणएहिं अप्पेगइएहिं थणं मग्गमाणेहि अप्पेगइएहिं खीरं मग्गमाणेहिं अप्पेगइएहिं खिल्लणयं मग्गमाणेहिं अप्पेगइएहिं खज्जगं मग्गमाणेहिं अप्पे०कूरं मग्गमाणेहिं पाणियं मग्गमाणेहिं हसमाणेहिं रूसमाणेहिं अकोसमाणेहिं अक्कुस्समाणेहिं इणमाणेहिं हम्ममाणेहिं विपलायमाणेहि अणुगम्ममाणेहिं रोबमाणेहि कंदमाणेहिं विलवमाणेहिं कूवमाणेहिं उक्कूबमाणेहिं निजायमाणेहिं निहायमाणेहिं पलवमाणेहिं दहमाणेहि वममाणेहिं छेरमाणेहि मत्तमाणेहिं मुत्तपुरीसवमियमुलित्तोवलित्ता मइलवसणपुबड जाव असुइबीभच्छा परमदुग्गंधा नोसंचाएइ रटकूडेण सद्धि विऊलाई भोगभोगाई भुंजमाणी विहरित्तए। तए णं तीसे सोमाए माहणीए अण्णया कयाई पुत्वरत्तावरत्त कुटुंबजागरियं०अयमेयारूवे० समुप्पजित्था,एवं खलु अहं इमेहिं बहहिं दारगेहि य जाव डिभियाहिं अप्पेगइएहि ऊत्ताणसिज्जएहिं जाव अप्पेगइरहिं मुत्तमाणेति, दुज्जाएहिं दुजंमएहिं हयविप्पहयभग्गेहिं एगप्पहारपडिएहिं जेणं मुत्तपुरीसवमियमुलित्तोवलित्ता जाव परमदुभिगंधा नो संचाएमि रटकूडेण सद्धिं जाव भुंजमाणी विहरित्तए, तं धन्नाओ णं ताओ अम्मयाओ जावज्जीवियफले जाओ ण वंझाओ अवियारीओ जाणुकोप्परमायाओ सुरभिमुगंधगंधियाओ विउलाई माणुस्सगाई भोगभोगाई भुंजमाणीओ विहरंति, अहणं अधग्णा अपुण्णा अकयपुण्णा नो संचाएमि रट्टकूडेण सद्धि विऊलाई जाव विहरित्तए । तेण कालेणं तेणं समएणं सुबयाओनाम अज्जाओइरिया० जाव बहुपरिवाराओ पुवाणुपुछि जेणेव वेभेले सन्निवेसे अद्दापडिरूवं ऊग्गई जाव विहरति । तए णं तासि सुबयाणं अजाणं एगे संघाडए वेभेले सन्निवेसे उच्चनीयजावअडमाणे रट्टकूडस्स गिहं अणुपविढे । तए णं सा सोमा माहणी ताओ अज्जाओ
॥३३॥