________________
गीत्थावि ४ । तत्थ न ताव पढमभंगिल्ला धम्मायरिया, जओ नाम किं तेण संविग्गेणं जो गीयत्थत्तविरहिओ, जओ सुयं "पढमं नाणं तदया, एवं चिह्न सङ्घसंजए। अन्नाणी किं काही, किं वा णाही छेयपावगं ॥ १॥" तहा । "जो हेउवायपक्खम्मि, हेउओ आगमे य आगमिओ । सो ससमयपन्नवओ, सिद्धंतविराहगो अन्नो ॥ १ ॥ " तहा " उस्सग्गसुयं किंची, किंची अववाइयं भवेत् । तदुभयमुत्तं किंची, सुत्तस्स गमा मुणेयवा ॥ १ ॥ " तहा " सावज्जणवज्जाणं, वयणाणं जो न जाणइ विसेसं । वृत्तं पि तस्स न खमं, किमंग पुण देसणं काउं ॥ १ ॥ " जे आगमरहस्सविगलावि होऊण गच्छं परियहंति, बाहिं बहुस्सुयाणुगिंईकुताविन ते भवधवाओ जीवाण उत्तारणाय अलं, किं बहुणा छम्मासियाइ दुकरकिरियारओ वि अगीयत्योः गुरू विसं व विसहरुव्व खलसंगुध कुलडासंबंधुव भीममसाणं व दुस्साहियपिसाउब्व डज्झमाणमहारनं व परिहरियध्वु तिः । एष प्रथमभङ्गः १ । तहा अन्ने गीयत्था नो संविग्गा, तत्य किं नाम तेण सुरण अत्थेण वा णाएण ! न. जम्हा संवेगो आया वा पयट्टइ, केवलं गलतालुसोसणफलं । जओ - " जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं खुः नाणी चरणेण होणो, नाणस्स भागी न हु सुग्गईए ।। १ ।। " तहा उज्जनकुसलावि, नट्टिया तं जणं न तोसेइ । जोगं अर्जुजमाणी, निंद खिंसं च सा लहइ ॥ १ ॥ इअ लिंगनाणसहिओ, काइयजोगं न जुजई जो उ । न लहइ स मुक्खक्ख, लह य निंद सपक्खाओ ॥ २ ॥ जाणतो वि य तरिउँ, काइयजोगं न जुजइ नईए । सो बुझइ सोएणं, एवं णाणी चरणहीणो ॥ ३ ॥ " जह साली महया परिस्समेण निष्फाइत्ता कुट्टागारे छुभित्ता, जइ तेहिं सालीहि खज्जपिज्जइओ उपभोगो न कीरह तो सालिसंगहो अफलो हवर, अह तेहिं उपभोगो कीरह तो सफलो भवइ, तो एवं नाणेण नाऊण हेयमुवादेयं च