SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥४६॥ ENG वत्थं हे हिचा उवादे पर्यट्टिज्जति, अहवा इत्थ 'संविग्गपक्खवाई सुद्धपरूवगो वंदइ न य वंदावे ' इच्चाइगुणगणसंगओ भवर, तओ आगामियत्ताए सुलभवोहियत्तेण आराहगो भवइ । एष द्वितीयो भङ्गः २ । जे ते संविग्गा गीयत्था ते नाणसंपया संपउत्तयाए चरणगुणप्पहाणयाए आराहगत्तेण धम्मायरिया भवंति । नणु ते एवंविहा गणहरा चउद्दसपुव्विणो वा, संप कालेन तहविहं सुयं, न तहा अप्पमायप्पहाणा किरिया, कहं धम्मायरियतं ? गुरू भणइ सोम ! सुणसु- वट्टमाणे काले जं नाणं वट्टई तस्स सुत्थेहिं सुतत्थाओ गहियट्ठा पत्तट्ठा विणिच्छियट्टा गीयत्था समहेबट्टाईणमणुभावओ वीरियमगोविंता संविग्गा जओ सुयं-" को वा तहा समत्थो, जह तेहि कथं तु धीरपुरिसेहिं । जहसी पुण कीरइ, दृढप्पइन्ना हव एवं ॥ १ ॥ कालोचियजयणाए, मच्छररहियाण उज्ज ताण । जणजत्तारहियाणं, होइ जइतं जईण सया ॥ २ ॥” जं पुण ज |यंताण वि पमायबहुलत्तयाए कहवि खलियं न तेण चारितविराहणा । जओ - " कंटयपहिव्व खलणा-तुल्ला हुज्जा पमायछल । जाओ विणणो, चारित्तं न उण सा हणइ ॥ १ ॥ " तहा अववायपया लंबणे वि सुद्धचरणो चैव जहा - " काउस्सगो उद्धट्ठाण कायव्वो, अववारण अतरंतो उ निसन्नो करिज्जा । तह विहु असहू निवन्नो उ संबाहुवस्सए वा कारणे सहू वि य निसन्नो ।” इत्यादि श्राद्धप्रतिक्रमणचूर्णिगतमिति । एष तृतीयभङ्गः ३ । ये तु न संविग्ना न गीतार्था ज्ञानक्रियोभयविकलाः, केवलं लिंगमात्रोपजीविनो धर्मस्यानाराधकत्वेन न ते धर्माचार्या इत्येष चतुर्थभङ्गः ४, अत्र तु तृतीयेनाधिकार इति । अनुष्टु विषमाक्षरेति गाथाछन्दसी ॥ ४४ ॥ ४५ ॥ अथ गीतार्थोपदेशः सर्वोऽपि दुःखावहो भवतीत्याह — अगीयत्थस्त वयणेणं, अमियंपि न घुंटए । जेण नो तं भवे अमयं, जं अगीयत्थदेसियं ॥ ४६ ॥ वृतिः | ॥४६॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy