SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ परमत्थओ न तं अमयं, विसं हालाहलं खु तं।न तेण अजरामरो हुजा, तक्खणा निहणं वए ॥४७॥ अनयोर्व्याख्या-अगीतार्थस्य पूर्वोक्तप्रथमचतुर्थभङ्गतुल्यस्य वचनेन ,अमृतमपि न घुटए' ति न पिवेत् अगीतार्थीपदेशेनामृतवद् दृश्यमानं सुन्दरमप्यनुष्ठानं न कुर्यादिति परमार्थः, येन कारणेन न तदमृतं भवेत् । यदगीतार्थदेशितं-अगीतार्थोपदिष्टं एतदेव विशेषेणाह परमार्थतः-तत्त्वतो न तदमृतं न गुणकारीत्यर्थः । तद्विषं हालाहलं, खु-निश्चितं न तेन अजरामरो-मोक्षसुखभाग भवेत् , तत्क्षणादेव निधनं-विनाशं अनन्तजन्ममरणलक्षणं व्रजेत्-आप्नुयात् । अगीतार्थोपदेशेनामृतपानस्यापि अनन्तसंसारहेतुत्वात् । उक्त च-" जं जयइ अगीयत्थो, जं च अगीयत्यनिस्सिओ होइ । वट्टावेइ य गच्छं, अणंतसंसारिओ होइ ॥१॥ कह उ जयंतो साहू, वहावेइ य जो उ गच्छं तु । संजमजुत्तो होउ, अणंतसंसारिओ भणिओ॥२॥ दवं खित्तं कालं, भावं पुरिसपडिसेवणाओ य । न वि जाणइ अगीओ, उस्सग्गववाइयं चेव ॥३॥ जहठियदत्वं न याणइ, सच्चित्ताचित्तमीसियं चेव । कप्पाकप्पं च तहा, जोग वा जस्स जै होइ ॥४" इत्यादि उपदेशमालायामिति । विषमाक्षरेति गाथाछन्दसी ॥ ४६॥४७॥ अथ गाथाद्वयेनागीतार्थसङ्ग सर्वथा त्याजयन्नाहअगीयत्थकुसीलेहि, संगं तिविहेण वोसिरे । मुकमग्गस्सिमे विग्घे, पहमी तेणगे जहा ॥४८॥ व्याख्या-अगीतार्थाश्च कुशीलाश्च तैरगीतार्थकुशीलैरत्र शीलग्रहणात तुलामध्यन्यायेन सभेदपार्थस्थावसनसंसक्तयथाछन्दैश्च सह सङ्ग-मिलनं त्रिविधेन-मनोवाकायलक्षणेन योगेन करणकारणानुमतिलक्षणेन करणेन वा व्युत्सृजेत् त्यजे
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy