________________
गच्छा
चार
4
॥१३२॥
पञ्चणुब्भवमाणी विहरसि, तण्णं तुम देवाणुप्पिए! एयरस ठाणस्स आलोएहि जाव पच्छित्तं पडिवज्जाहि । तए ण सा सुभद्दा अज्जो सुव्बयाणं अज्जाणं एयमद्वं नो आढाति, नो परिजाणइ, अणाढाएमाणी अपरिजाणमाणी विहरति । तए ण ताओ समणीओ निग्गंथीआ मुभाई अज्ज होलंति निदंति सिंति गरहंति,अभिक्खणं २ एयमहूँ निवारेति । तए णं तीस सुभद्दाए अज्जाए समणीहि निम्गंधीहि हीलिज्जमाणीए जाव अभिक्खणं अभिक्खणं एयमढे निवारिज्जमाणीए अयमेयारूवे अज्झथिए समु०, जया णं अहं अगारवास वसामि, तया णं अहं अप्परसा जप्पभिई च णं अहं मुंडा भवित्ता, अगाराओ अणगारियं पव्वइया, तप्पभिई च णं अहं परवसा, पुच्वं च मम समणीओ आढेति परिजाणेति, इयाणिं नो आति नो परिजाणेति, त सेयं खलु मम कल्लं जाव जलंते सुव्बयाणं अज्जाण अंतियाओ पडिनिक्खमित्ता पाडियक उवस्सयं उवसंप- | ज्जित्ताणं विहरित्तए, एवं संपेहेति २ कल्लं जाव जलंते सुव्ययाणं अज्जाणं अंतियाओ पडिनिक्खमति २ पाडियकं उवस्सयं उवसंपज्जिचाणं विहरति । तए णं सा मुभद्दा अज्जा अणोहट्टिता, अणिवारिया, सच्छंदमई बहुजणस्स चेडरूवेसु मुच्छिता जाव अभंगणं जाव नत्तिपिवासं च पच्चणुब्भवमाणो विहरति । तए णं सा सुभद्दा अज्जा पासत्था पासत्थविहारी एवं ओसन्ना०कुसीला०संसत्ता अहाछंदा अहाछंदविहारी बहूहि वासाइं सामनपरियागं पाउणतिर अद्धमासियाए संलेहणाए अत्ताणं तीस भत्ताइं अणसणार छेएइ २ चा तस्स ठाणस्स अणालोइय अपडिक्कंता कालमासे कालं किच्चा सोहम्मे कप्पे बहुपुत्ति| याविमाणे उववायसभाए देवसयणिज्जंसि देवदूसंतरिआ अंगुलस्स असंखिजभागमेत्ताए ओगाहणाए बहुपुत्तियदेविताए उववन्ना । तए ण सा बहुपुत्तिया देवी अहुणोववन्नमित्ता समाणी पंचविहाए पज्जत्तीए जाव भासामणपज्जचीए, एवं खलु
॥१३२॥