SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ गच्छा चार अय यद्येवं ततः किं कर्तव्यमित्याहजइ नवि सक्कं काउं, सम्मंजिणभासिअंअणुढाणं।तो सम्मंभासिजा,जह जणिखीणरागेहिं॥ व्याख्या-यद्यपि न शक्यं कर्तृ-विधातुं, कथं सम्यक्-त्रिकरणशुद्धया जिनभाषित-कैवल्युक्तमनुष्ठान-क्रियाकलापरूप, ततो यथा क्षीणरागैः वीतरागैर्भणित-कथितं तथा सम्यग्-अवितर्थ भाषेत्-अरूपयेदिति । गाथाछन्दः ॥ ३३ ॥ अथ प्रमादवतोऽप्यवितथप्ररूपणे महत्फलं दर्शयन्नाहओसन्नो वि विहारे, कम्मं सोहेइ सुलभवोही य । चरणकरणं विसुद्धं, उववूहितो परूवितो ॥३४॥ | व्याख्या-अवसन्नोऽपि-शिथिलोऽपि क ? विहारे मुनिचर्यायां कर्म-ज्ञानावरणादि शोधयति-शिथिलीकरोतीत्यर्थः, मुलभा बोधिः-जिनधर्ममाप्तिरूपा यस्यासौ सुलभबोधिः, एवंविधश्च प्रत्यः स्यादिति शेषः, किं कुर्वन् ! 'चरणकरणं विसुद्धं उवव्हतो परूवितो'त्ति चरण-सप्ततिभेदं मूलगुणरूवं करणं-सप्ततिभेदमेवोत्तरगुणरूपं चरणं च करणं चेति समाहारद्वन्द्वे चरणकरणं तत् विशुद्ध-नि:कलङ्कमुपबृंहयन्-प्रशंसयन् प्ररूपयंश्च-यथावस्थितं प्रतिपादयन्निति । अत्र चरणकरणस्वरूपं यथा" वय ५ समणधम्म १० संजम १७ वेयावच्चं च १० बंभगुत्तीओ ९ । णाणाइतियं ३ तव १२ कोह-निगहाई ४ चरणमेय ॥१॥ पिंडविसोही ४ समिई ५, भावण १२ पडिमा १२ य इंदियनिरोहो ५ । पडिलेहण २५ गुत्तीओ ३, अभिग्गहा ४ चेव करणं तु ॥ २ ॥” एतयोः क्रमेण व्यक्तिः, सबाओ पाणाइवायाओ वेरमणं १, सव्वाओ मुसावायाओ वेरमणं २, सयाओ अदिनादाणाओ वेरमणं ३, सव्वाओ मेहुणाओ वेरमणं ४, सव्वाओ परिन्गः F॥३९॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy