SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ मज्मण्हसमए गोयरचरियाए भमंतो एगम्मि सडकुलम्मि पविट्ठो, साविया य तं दट्टुं हट्टतुट्ठा जाया, आहारगहणत्यं घराम्म पविट्ठा ताव य साहू घरदारं अवलोइऊण आहारं अगहिऊण अपमाणो चेव पडिनियत्तो । साविआ वि आगया संती तं अपासंती अपुण्णाहं अधण्णाई एवमाइयं जपमाणी दारे ठिया, तक्खणे चेव बीओ मुणी आहारत्यमागओ तमाहारेण पडिलाभिऊण समणोवासिया भणइ । हे मुणीसर ! एगो साहू मम घरे आगओ तेण भिक्खा न गहिया पच्छा तुम्ह आगमणं जातं, तेण केण निमित्तेण भिक्खा न गहिया ? सो भणइ एयारिसा भावभंजणा पासंडचारिणो बहवे बद्दति, समणोवासिया तबयणं सोऊण अञ्चत्यं दुक्खमावण्णा । तओ य तइओ साहू तम्मि घरे आहारत्यमागओ । तमवि पडिलाभिऊण पढमसाहुवुत्तंतो कहिओ । सो भणइ हे भहे ! तुम्ह घरदारं नीयं वट्टइ, तेण न गहिया भिक्खा । जओ आगमे “ नीयदुवारं तमस, कोट्टगं परिवज्जए । अचक्खूविसओ जत्थ, पाणा दुप्पडिलेहगा ॥१॥" अहं तु वेसमित्तधारी, मए साहूर्ण आयारो न सक्कए पालेऊ, मम निष्फलं जीवियं, सो पुण धण्णो कयकिच्चो जे णं मुणीणमायारं पालेइ । सो वि सट्टाणं गओ । इत्य भावणा-जो सो पढमसाहू सो सुकपक्खिओ हंसपक्खिसमाणो, जेण तस्स हंसस्स दो वि पक्खा मुक्का भवति, एवं सुक्कपक्खिओवि साहू अंतो बहिनिम्मलत्तेण दुहावि सुको १। बीओ साहू कण्हपक्खिओ ओ वायससारिच्छो, जेण तस्स वायसस्स दोवि पक्खा कण्हा भवंति, एवं कण्हपक्खिओ साहू वि अंतो बाहिं मलिणतणेण दुहा वि मलिणो २॥ सइओ साहू संविग्गपक्खिओ चकवायसारिच्छो, जेणं चक्कवायस्स बाहिरपक्खा मलिणा भवति अभंतरपक्खा मुक्का भवति, एवं संविग्गपक्खिओ साहवि चाहिं मलिणो अंतो सुक्को ३ । इति । गाथाछन्दः॥३२॥ तेण न गहिया विभागयो । तमवि पडिला समणोवासिया
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy