________________
गच्छा चार
॥३८॥
थः । अत्र प्रसङ्गतः पक्षत्रयमाश्रित्य किश्चिदुच्यते " सुज्झइ जई सुचरणो १, सुज्झइ सुस्सावी वि गुणकलिओ २। ओसन्नचरणकरणो, सुज्झइ संविग्गपक्खरुई ॥१॥ संविम्गपक्खियाण, लक्खणमेयं समासओ भणियं । ओसन्नचरणकरणा वि, जेण कम्मं विसोहंति ॥२॥ सुद्धं सुसाहुधम्म, कहेइ निदइ य निययमायारं । मुतवस्सियाण पुरओ, होइ य सबोमराइणिओ॥३॥ वंदइ न य वंदावइ, किइकम्मं कुणइ कारवे नेव । अत्तट्ठा न वि दिक उइ, देइ सुसाहूण बोहेउं ॥४॥
ओसण्णो अत्तट्ठा, परमप्पाणं च हणइ दिक्खंतो । तं छुहइ दुग्गईए, अहिययरं बुड्डइ सयं च ॥ ५ ॥ सावज्जजोगपरिवज्जणाउ, सव्वुत्तमो जई धम्मो । बीओ सावगधम्मो, तइओ संविम्गपक्खपहो॥६॥ सेसा मिच्छद्दिट्टी, गिहिलिंगकुलिंगदवलिंगेहिं। जह तिन्नि उ मुक्खपहा, संसारपहा तहा तिन्नि ॥७॥" ननु गृहिचरकादयो भवन्तु भवानुयायिनो, भगवल्लिङ्गधारिणस्तु कथमित्यत्राह-"संसारसागरमिणं, परिभमंतेहि सवजीवेहिं । गहियाणि य मुक्काणि य, अणंतसो दबलिंगाई ॥८॥ ननु त्रयः संसारपथास्त्रयश्च मोक्षपथा इति यदुक्तं तत्सुन्दरं, परं यः सुसाधुविहारेण बहुकालं विहृत्य पश्चात्कर्मपरतत्रतया | शैथिल्यमवलम्बते, ते कुत्र पक्षे निक्षिप्यन्तामित्यत आह-“सारणचइया जे गच्छ-निग्गया य विहरति पासत्था। जिणषयणबाहिरा वि य, ते उ पमाणं न कायव्वा ॥९॥” इत्य दिद्वैतो-तेणं कालेणं तेण समएणं तुंगिया णाम णयरी होत्या । वण्णओ,तीए नयरोए एगो साहू खंतो दंतो जिइंदिओ इरियासमिओ भासासमिओ एसणासमिओ आयाणभंडमत्तनिक्खेवणासमियो उच्चारपासवणखेलजल्लसिंघाणपारिद्वावणियासमियो मणगुत्तो वयगुत्तो कायगुत्तो गुत्तिदिओ गुत्तबंभयारी अममो अकिंचणो छिण्णगंयो छिण्णसोओ निरुवलेवो कंसपाईव मुक्कतोओ संखो इव निरंजणो जाव इव अप्पडिहयगई एमाइगुणकलिओ,
न कायवा ॥२॥ मयत आइ-“सारणच या साधुविहारेण बहुकालं या
॥३
॥