________________
गच्छा
चार
जाव मिच्छादसणसल्लं पच्चक्खामि जावज्जीवाए, सव्वं असण पाणं खाइमं साइमं चउबिपि आहारं पञ्चक्खामि जावज्जीवाए, जति णं एत्तो उवसग्गाओ मुच्चिस्सामि तो मे कप्पइ पारेत्तए अह एत्तो उवसग्गाओ न मुच्चिस्सामि तो मे तहा पच्चक्खाए चेवत्तिकट्ट सागारं पडिमं पडिवज्जति । तए णं से मोग्गरपाणिजखे तं पलसहस्सनिष्फण्णं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदसणे समणोवासए तेणेव उवागच्छइ नो चेव ण संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तए। तए णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासयं सन्नओ समंताओ परिघोलेमाणे २ जाहे नो संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तए ताहे सुदंसणस्स समणोवासगस्स पुरओ सपक्खं सपडिदिसं ठिच्चा सुदंसण समणोवासयं अणिमिसाए दिट्ठोए सुचिरं निरिक्खति २ अज्जुणयस्स मालागारस्स सरीरं विपजहति २ तं पलसहस्सनिष्फणं अयोमयं मोग्गरं गहाय जामेव दिसि पाउन्भूए तामेव दिसि पडिग्गए। तए णं से अज्जुणए मालागारे मोग्गरपाणिणा जक्खेणं विप्पमुक्के समाणे धसत्ति धरणीयलंसि सवंगेहिं निवडिए, ततो से सुदंसणे समणोवासए निरुवसग्गमितिकट्ठ पडिम पारेइ । तते णं से अज्जुणए मालागारे ततो मुहुर्ततरेणं आसत्थे समाणे उट्टाए उठेइ २ सुदंसणं समणोवासयं एवं वयासी-तुम्भे थे | देवाणुप्पिया ! कहिं संपत्थिया ? । तए णं से सुदंसणे समणोवासए अज्जुणयं मालागारं एवं क्यासी-एवं खलु देवाणुप्पिया ! अहं सुदंसणे नामं समणोवासए अभिगयजीवाजीवे गुणसिलए चेइए समणं भगवं महावीरं वंदए संपत्थिए, ततो से अज्जुणए मालागारे सुदंसणं समणोवासय एवं वयासी-इच्छामि गं देवाणुप्पिया! अहमवि तुमए सद्धिं समर्ण भगवं महावीरं वंदितए जाव पज्जुवासित्तए, अहासुहं देवाणुप्पिया! तनो से सुदंसणे समणोवासए अज्जुणएणं मालागारेणं सदि जेणेव गुण
॥११॥