SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ गच्छा चार जाव मिच्छादसणसल्लं पच्चक्खामि जावज्जीवाए, सव्वं असण पाणं खाइमं साइमं चउबिपि आहारं पञ्चक्खामि जावज्जीवाए, जति णं एत्तो उवसग्गाओ मुच्चिस्सामि तो मे कप्पइ पारेत्तए अह एत्तो उवसग्गाओ न मुच्चिस्सामि तो मे तहा पच्चक्खाए चेवत्तिकट्ट सागारं पडिमं पडिवज्जति । तए णं से मोग्गरपाणिजखे तं पलसहस्सनिष्फण्णं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदसणे समणोवासए तेणेव उवागच्छइ नो चेव ण संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तए। तए णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासयं सन्नओ समंताओ परिघोलेमाणे २ जाहे नो संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तए ताहे सुदंसणस्स समणोवासगस्स पुरओ सपक्खं सपडिदिसं ठिच्चा सुदंसण समणोवासयं अणिमिसाए दिट्ठोए सुचिरं निरिक्खति २ अज्जुणयस्स मालागारस्स सरीरं विपजहति २ तं पलसहस्सनिष्फणं अयोमयं मोग्गरं गहाय जामेव दिसि पाउन्भूए तामेव दिसि पडिग्गए। तए णं से अज्जुणए मालागारे मोग्गरपाणिणा जक्खेणं विप्पमुक्के समाणे धसत्ति धरणीयलंसि सवंगेहिं निवडिए, ततो से सुदंसणे समणोवासए निरुवसग्गमितिकट्ठ पडिम पारेइ । तते णं से अज्जुणए मालागारे ततो मुहुर्ततरेणं आसत्थे समाणे उट्टाए उठेइ २ सुदंसणं समणोवासयं एवं वयासी-तुम्भे थे | देवाणुप्पिया ! कहिं संपत्थिया ? । तए णं से सुदंसणे समणोवासए अज्जुणयं मालागारं एवं क्यासी-एवं खलु देवाणुप्पिया ! अहं सुदंसणे नामं समणोवासए अभिगयजीवाजीवे गुणसिलए चेइए समणं भगवं महावीरं वंदए संपत्थिए, ततो से अज्जुणए मालागारे सुदंसणं समणोवासय एवं वयासी-इच्छामि गं देवाणुप्पिया! अहमवि तुमए सद्धिं समर्ण भगवं महावीरं वंदितए जाव पज्जुवासित्तए, अहासुहं देवाणुप्पिया! तनो से सुदंसणे समणोवासए अज्जुणएणं मालागारेणं सदि जेणेव गुण ॥११॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy