________________
सिलए चेइए जेणेव समणे भगवं महावीरे तेणेव उवागज्छइ २ अज्जुणएणं मालागारेणं सदिं समणं भगवं महावीरं तिक्खुत्तो | जाव पज्जुवासति । तए णं समणे भगवं महावीरे सुदंसणस्स समणोवाम्गस्स अज्जुणयस्स मालागारस्स तीसे य धम्मकहा मुदसणे पडिगए। तए णं से अज्जुणए समणस्स भगवतो महावीरस्स धम्म सोचा हट्टतुट्ठ० सहहामिण भंते ! निग्गय पावयणं जाव अन्भुढेमि, अहासुई । तए णं से अज्जुणए मालागारे उत्तरपु० सयमेव पंचमुद्विअं लोयं करेइ जाव अणगारे जाए जाब विहरइ । तए णं से अज्जुणए अणगारे जे चेव दिवस मुंडे जाव पदइए, तं चेत्र दिवस समणं भगवं महावोरं वदति २ इम एयारूबं अभिग्गहं उग्गिलनि, कप्पइ मे जावजीवाए छटुंछडेणं अणिक्खित्तेणं तबोकम्मेणं अप्पाणं भावेमाणस्स विहरित्तएत्तिक? अयमेयारूवं अभिग्गहं उग्गिलति, कप्पइ मे जावज्जीवाए छहूँछडेणं अणिक्वित्तणं तबोकम्मेणं अप्पाणं भावमाणस्स विहरित्तएत्तिकद्दु अयमेयारूवं अभिग्गई उम्गिहइ २ ता विहरइ । तए णं से अज्जुणए अणगारे छट्टक्खमणपारणयंसि पढमाए पोरिसीए सज्झायं करेइ, जहा गोतमसामी जाव अडति । तए ण त अज्जुणयं अणगारं रायगिहे णगरे उच्च जाव अडमाणं बहवे इत्थीओ य पुरिसा य डहरा य महल्ला य जुवाणा य एवं वयासी-इमेणं मे पिया मारिआ, इमेणं मे माया मारिया, भाया भगिणी भज्जा पुत्तो धुया सुण्हा इमेण मे अण्णतरे सयणसंबंधिपरियणे मारिएत्तिकट्ट अप्पेगइया अक्कोसंति अप्पे हीलंति निदंति खिसंति गरिहंति तज्जेंति तानेति। तए णं से अज्जुणए अणगारे तेहिं बहहिं इत्थीहि य पुरिसेहि य डहरेहि अमहल्लेहि य जुवाणएहि य अक्कोसिजमाणे जाव तालेजमाणे तेसिं मणसा वि अपउस्समाणे सम्म सहति सम्म खमति तितिक्खइ अहियासेइ सम्म सहमाणे जाव अहियासेमाणे रायगिहे णगरे उच्चनीयमज्झि
RTAINABRANCHHEHREE
बहवे इत्यीभो य पुरिसा याच अडति । तए ण त अज्जुण
मे पिया मारिआ, इमेणं मे मा