________________
गच्छा चार
वृत्ति
॥११४||
中KER中方为本市中小菜
मकुलाई अडमाणे जइ भत्तं लभति तो पाणं न लभइ, जइ पाणं लभइ तो भत्तं न लभइ । तए णं से अज्जुणए अदीणे अविमणे अकलुसे अणाउले अविसादी अपरितंतजोगी अडति २ रायगिहाओ जयराओ पडिनिक्खमति २ जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे जहा गोतमसामी जाव पडिदंसेति २ समणेणं भगवया महावीरेणं अभणुण्णाए समाणे अमुच्छिए बिलमिव पन्नगभूएणं अप्पाणेणं तमाहारं आहारेइ । तए णं समणे भणवं महावीरे अन्नया रायगिहाओ पडिनिक्रूमइ २ बहिया जणवयविहारं विहरति । तए णं से अज्जुणए अणगारे तेणं ओरालेणं विपुलेणं पयत्तेणं पग्गहिएणं महाणुभागेणं तवोकम्मेणं अप्पाणं भावमाणे बहुपडिपुण्णे छम्मासे सामण्णपरियागं पाउणति, अद्धमासियाए संलेहणाए अप्पाणं झूसेइ तीसं भत्ताई अणसणाए छेदेइ २ जस्सट्टाए कीरति जाव सिद्धेति । अन्तकृद्दशाङ्गसूत्रे ॥ अथ दमदन्तसम्बन्धो यथा-अस्थि विबुहपुरंपिव विबुहजणसमाइण्णं उबवणं व पुन्नागपडिपुन्नं पायारोवरि दिपंतरयणकविसीसं हत्थिसीसं नाम जयरं-जत्थ धुवं वणियाणं,ववहारपराण धणसमिद्धाणं । बणियारयाण लील, धणओ वि न पावए कहवि १ । तत्थ समरचउरवेरिवारपेरियदंतिभग्गदंतो दमदंतो नाम राया, कित्ती रणहयरिउचयसंभूया जस्स चंदकरसरिया । चुजं करेइ दुजणजणमणदहणं हुयासुच १ । अन्नया सो दमदंतराया तिखंडभरहेसरं दुद्धरवेरिरायपराजयसमुद्धरकन्धराबन्धं सिरिजरासन्धं पडिवासुदेवं सेवेउं रायगिई नगरं गओ, तम्मि समए हथिणाउराओ नोहरीऊण सपरियणेहिं पंडवेहिं तस्स देसो छलं लहिय लूसिओ इमं सरूवं दमदंतेण रायगिहाओ बलिएण सुणिएण परमं पोसमुबहतेण नासियदिनेणं नियसिन्नेणं सह हथिणारं सम| तओ जंबुद्दीवंपिव लवणसायरेणं वेढियं तओ सो यमुहेण पंडवे भणावेइ, अम्ह देसो तुम्हेहिं वीरजणगरहणिज्जेण छलेण
॥१४॥