________________
थचूर्णिदशमोद्देशके एवेति । गाथाच्छन्दः ॥९८॥ .
कारणमकारणेणं, अह कहवि मुणीण उट्ठहि कसाए ।
उदए वि जत्थ रुंभहि, खामिजहि जत्थ तं गच्छं ॥ ९९ ॥ व्याख्या-'कारण कारणेन केनापि-बाह्यहेतुना अकारणेन वा-बायहेत्वभावेन अथ कथमपि कर्मोदयवशतो मुनीनां कषाया उत्तिष्ठन्ति-उदयमायान्नि, तदा 'उदए 'त्ति उदयोदयवतोरभेदविवक्षणात् उदयवतोऽपि उदयागतानपि तान् यत्र गच्छे मुनयो रुन्धन्ति, तदनन्तरं च रोधनादक कृतान् तान् यत्र क्षमयन्ति हे गौतम !स गच्छः स्यादिति, अत्र कषायक्षामणे लौकिकलोकोत्तरिकोदाहरणानि यथा-आरियजणवयस्स अंतग्गामे एगो कुंभकारो, सो कुलालाणं भंडिं भरिऊण पच्चतगामं दुरूवगं णामयं गओ, तेहि य दुरूवगवेहिं गोहेहिं एग बइल्लं हरिउकामेहि भण्णइ-भो ! भो ! पेच्छह इमं अच्छेरं एगेण बल्लेणेग| भंडी गच्छति, तेणवि कुंभकारेण भणियं-पेच्छह भो ! इमस्स गामस्स खलहाणाणि डझंति, अतिगया भंडी गाममज्झे ठिया
तस्स तेहिं दुरूविच्चेहि छिई लहिऊण एगो बइल्लो हडो, विक्कयं काउं गतो कुलालो ते य गामिल्लया जाइया देह चइल्लं, ते | भणंति-तुम एक्केण चेव बइल्लेणं आगओ, ते पुणो पुणो जातिया जाहे ण देति ताहे सरयकाले सबधण्णाणि खलधाणेसु क| याणि ताहे अग्गीदिप्णो, एवं तेण सत्तवरिसाणि शामिया खलधाणा, ताहे अट्ठमे वरिसे दुरूवगगामेल्लएहिं मल्लजुद्धमहे वट्टमाणे भाणगो भणिओ-घोसेहिं भो जस्स अम्हेहिं अवरद्धं तं खामेमो जं च गहियं तं देमो मा अम्ह सस्से दहेउ, तओ भाणएण